2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव डोङ्ग मिङ्ग्झू इत्यनेन घोषितं यत् ग्री इत्यनेन आधिकारिकतया सौन्दर्ययन्त्रं प्रक्षेपणं कृतम् अस्ति ।
अधुना लेई जुन् इत्यस्य उत्पादानाम् लाइव-स्ट्रीमिंग् लोकप्रियं जातम्, तथा च डोङ्ग मिंगझु इत्यनेन प्रायः १०,००० युआन् मूल्यस्य सौन्दर्ययन्त्रं अपि प्रक्षेपणं कृतम् यद्यपि एतत् ग्री इत्यस्य प्रथमं क्रॉसओवरं नास्ति तथापि एतत् व्यापकं ध्यानं आकर्षितवान् विशेषतः डोङ्ग मिंगझु इत्यस्य नारा "एकसप्ताहे सुन्दरः भव" इति प्रश्नाः उत्पन्नाः यत् एतत् विज्ञापनकायदानानां उल्लङ्घनं करोति, अतिशयोक्तिपूर्णप्रचारः च अस्ति वा इति।
६ अगस्त दिनाङ्के "चीन न्यूज वीकली" इति प्रतिवेदनस्य अनुसारं ""भवन्तः एकस्मिन् सप्ताहे सुन्दराः भवितुम् अर्हन्ति," डोङ्ग मिंगझू ९,८०० युआन् इत्यस्य नूतनं सौन्दर्ययन्त्रं प्रक्षेपयति", डोङ्ग मिंगझुः २०२४ तमे वर्षे ग्री-हिम-प्रक्षालन-जीवन-उपकरण-रणनीति-सम्मेलने व्यक्तिगतरूपेण मञ्चे स्थितवान् hebei Province इत्यस्य Shijiazhuang इत्यत्र आयोजितं रेफ्रिजरेटरं, वाशिंग मशीनं, गृहोपकरणं च इति क्षेत्रेषु Gree इत्यस्य नवीनतमं रणनीतिकं विन्यासं साझां कृत्वा, Dong Mingzhu इत्यनेन अपि सभायां प्रकटितं यत् Gree इत्यनेन Gree इत्यनेन विकसितं सौन्दर्ययन्त्रं आधिकारिकतया प्रक्षेपणं भविष्यति तथा च declared: "यावत् त्वं तस्य उपयोगं करोषि, सप्ताहेण अन्तः त्वं अधिकं सुन्दरः भविष्यसि” इति ।
ग्री मोबाईलफोन इव डोङ्ग मिंगझू अपि अस्मिन् समये व्यक्तिगतरूपेण समर्थनं करोति तस्य भार्यायाः, पुत्रीयाः, स्वस्य च कृते ——लिङ्गं न कृत्वा एकत्र सौन्दर्यं भोक्तुं मुख्यविषयः । अवगम्यते यत् ग्री इत्यनेन प्रक्षेपणं कृतं सौन्दर्ययन्त्रं सूक्ष्मधारा सौन्दर्ययन्त्ररूपेण स्थितम् अस्ति, यत् वृद्धावस्थाविरोधी कार्येषु केन्द्रितम् अस्ति अस्य मूल्यं वर्तमानकाले केवलं आरक्षणं स्वीकुर्वितुं शक्नोति।
अप्रत्याशितरूपेण "भवन्तः एकसप्ताहे सुन्दराः भवितुम् अर्हन्ति" इति कारणेन अन्तर्जालस्य विवादः उत्पन्नः अस्ति "जिनन टाइम्स्" इत्यस्य प्रतिवेदनस्य अनुसारं "विज्ञापननियमस्य उल्लङ्घनं करोति वा इति" इति विषये चर्चा आरब्धा इदं केवलं व्यक्तिगतं भावः उदाहरणार्थं मम स्थितिः सुधरति यत् अहं एकसप्ताहं यावत् धावन् अस्मि तथा च मम श्वसनं सुलभं जातम् मार्केट् पर्यवेक्षण प्रशासनम् अपि प्रतिवदति स्म यत् “परिभाषायाः दृष्ट्या, विज्ञापनस्य उपरि अवलम्बनं सुलभं नास्ति यतोहि अस्मिन् विज्ञापनस्य केषाञ्चन लक्षणानाम् अभावः अस्ति, यथा विशिष्टमाध्यमेन प्रसारः डोङ्ग मिंगझू इत्यस्य प्रचारं विज्ञापनकानूनस्य उल्लङ्घनं न करोति इति परिभाषयति ।
डोङ्ग मिङ्ग्झू इत्यनेन व्यक्तिगतरूपेण सौन्दर्ययन्त्रस्य समर्थनं कृतम्, यत् अगस्तमासस्य २ दिनाङ्कात् आरभ्य अस्मिन् काले ग्री इत्यस्य शेयरमूल्ये १.५% न्यूनता अभवत् परन्तु ग्री इत्यस्य शेयरमूल्यं २०२४ तमे वर्षे समग्रतया उत्तमं प्रदर्शनं कृतवान्, २०२४ तमे वर्षे प्रवेशात् आरभ्य समग्ररूपेण २४.६% वृद्धिः अभवत् यद्यपि २०२१ तमे वर्षे ६१.७९ युआन् इत्यस्य उच्चतमस्थानात् पश्चात् पतितम् अस्ति तथापि २०२४ तमे वर्षे प्रबलं सुधारं गोपयितुं न शक्नोति
डोङ्ग मिंगझु अथवा लेई जुन्, मालस्य राजा कः ?
वर्तमानदृष्ट्या डोङ्ग मिङ्ग्झू इत्यस्य मालवाहनस्य क्षमता स्पष्टतया शीर्षलेई जुन् इत्यस्मात् दूरं न्यूना अस्ति । Douyin Gree Dong Mingzhu Store इत्यस्य ६९६,००० प्रशंसकाः सन्ति, यत् Lei Jun इत्यस्य प्रायः ३० मिलियन प्रशंसकानां अंशात् न्यूनम् अस्ति ।
डोङ्ग मिंगझू इत्यनेन अगस्तमासस्य २ दिनाङ्के आधिकारिकतया ग्री सूक्ष्मधारा सौन्दर्ययन्त्रस्य प्रारम्भस्य अनन्तरं भण्डारे प्रदर्शितानां आँकडानां अनुसारं सौन्दर्ययन्त्रस्य पूर्वविक्रयणं द्वयोः दिवसयोः मध्ये ३६० युआन् अधिकं कृतम् इति दावान् अकरोत्, यस्य गणना एकस्मिन् यूनिटे कृता मूल्यं ९,८०० युआन् इति द्वयोः दिवसयोः विक्रयः प्रायः ३.५८ मिलियन युआन् आसीत् । दैनिकविक्रयस्य औसतं दशलाखं युआन् इत्यस्मात् न्यूनं भवति ।
डोङ्ग मिंगझु इत्यनेन समर्थितं प्रचारितं च सूक्ष्मधारा सौन्दर्ययन्त्रं व्यक्तिगतरूपेण सौन्दर्यप्रौद्योगिक्याः क्षेत्रे ग्री इत्यस्य प्रवेशं चिह्नयति तथा च ग्री इत्यस्य विविधविन्यासं अधिकं प्रतिबिम्बयति२०२३ तमस्य वर्षस्य दिसम्बरमासे राज्यस्य बौद्धिकसंपत्तिकार्यालयस्य घोषणायाः अनुसारं ग्री इत्यनेन "सौन्दर्यमास्कस्य सौन्दर्यमास्कस्य नियन्त्रणविधिः" (प्रकाशनसङ्ख्या CN117771554A) इति पेटन्टस्य कृते आवेदनं कृत्वा प्रकाशितम् नवीनं सौन्दर्यमास्कं यत् सौन्दर्यस्य नासिकामालिशकार्यस्य च संयोजनं करोति।
अन्तिमेषु वर्षेषु मम देशस्य लघुसौन्दर्यसाधन-उद्योगस्य तीव्रगत्या विकासः अभवत्, विपण्यस्य आकारः च निरन्तरं विस्तारितः अस्ति ।किआन्झान उद्योगसंशोधनसंस्थायाः पूर्वानुमानस्य अनुसारं २०२५ तमे वर्षे चीनस्य गृहसौन्दर्ययन्त्राणां विपण्यस्य आकारः २५.१ अरबतः ३७.४ अरबपर्यन्तं युआन् यावत् भविष्यति, येन उद्योगस्य विशालक्षमता दर्शिता अस्ति पारम्परिक-ई-वाणिज्य-चैनेल्-माध्यमेन सौन्दर्यस्य शरीरस्य च उपकरणानां विक्रयस्य चक्रवृद्धि-वार्षिक-वृद्धिः २०१९ तः २०२२ पर्यन्तं १६.३५% यावत् भविष्यति । परामर्शदातृसंस्थायाः Gfk इत्यस्य प्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य प्रथमत्रित्रिमासे चीनस्य व्यक्तिगतपरिचर्या लघुगृहसाधनविपण्यविक्रयः ४०.३ अरब युआन् यावत् अभवत्, यस्मिन् सौन्दर्ययन्त्रस्य उत्पादानाम् विक्रयवृद्धिदरः १५९.३% यावत् अधिकः अस्ति, यः दूरतः अधिकः अस्ति अन्यवर्गः, लघुव्यक्तिगतपरिचर्यासाधनानाम् विपण्यां सौन्दर्ययन्त्राणां महत्त्वपूर्णं स्थानं दर्शयति। गृहसौन्दर्ययन्त्रविपणनं न केवलं गृहउपकरण-उद्योगे अग्रणीस्थानं धारयति, अपितु तस्य व्यावसायिकमूल्यसंभावनाः अपि व्यापकरूपेण आशावादीः सन्ति
Gree Dong Mingzhu इत्यस्य ई-वाणिज्य-भण्डारे वातानुकूलकस्य मुख्यव्यापारः अस्ति यत् 0 विक्रयणं कृत्वा बहवः उत्पादाः सन्ति, परन्तु 2,469 युआन् मूल्यस्य इन्वर्टरस्य तापनशीतलनवातानुकूलकस्य विक्रयमात्रा 2,000+ अस्ति, अपि च अस्ति a cabinet air conditioner with a sales volume of 12,000+ This model एयर कण्डिशनर 6,399 युआन् कृते विक्रयति समग्रतया, Gree Dong Mingzhu भण्डारस्य उत्पादानाम् औसतविक्रयमात्रा प्रायः 1,000 टुकडयः अस्ति।
बीटी वित्तेन सम्बद्धानां समानानां उत्पादानाम् विषये पृष्टं कृत्वा ज्ञातं यत् पैनासोनिक इत्यादीनां सुप्रसिद्धानां ब्राण्ड्-समूहानां सूक्ष्मधारा-सौन्दर्य-उपकरणानाम् एकक-मूल्यानि ५०० युआन् तः २,००० युआन् पर्यन्तं भवन्ति, अपि च केषाञ्चन लघु-ब्राण्ड्-सम्बद्धानां समान-उत्पादानाम् अपि १०० युआन्-तः अधिकं वा दशकशः युआन् अपि। ग्री इत्यस्य सूक्ष्मधारा सौन्दर्ययन्त्रं विक्रयपूर्वपदे अस्ति, तस्य मूल्यं च ९,८०० युआन् यावत् अस्ति ।
वातानुकूलकानाम् अपेक्षया उत्तमः सौदाः
ग्री डोङ्ग मिङ्ग्झू-भण्डारे ३४ ग्री उच्चस्तरीयवातानुकूलकाः सन्ति, येषां एककमूल्यं दशसहस्राणि भवति, अधिकांशस्य वातानुकूलक-उत्पादानाम् मूल्यं २००० युआन्-तः ६,००० युआन्-पर्यन्तं भवति वर्तमानकाले डोङ्ग मिंगझू इत्यनेन समर्थितं सूक्ष्मधारा सौन्दर्ययन्त्रं व्यक्तिगतरूपेण ९,८०० युआन् मूल्येन विक्रीयते, यत् ग्री वातानुकूलनयंत्रेषु उच्चस्तरीयानाम् उत्पादानाम् इव प्रायः अधिकम् अस्ति
अस्य सौन्दर्ययन्त्रस्य उत्पादपरिचये पठ्यते यत् "एतत् EMS सूक्ष्मधाराप्रौद्योगिक्याः उपयोगं करोति। अस्य मुख्यं कार्यं त्वचां कसयितुं, उत्थापयितुं च अस्ति। एतत् आयननाडीपरिचयस्य यांत्रिककम्पनमालिशस्य च माध्यमेन मुखस्य रक्तसञ्चारं प्रवर्धयति अधिकविस्तारेण उत्पादस्य विवरणम् पृष्ठं उत्पादस्य परिचयं करोति । परिचयद्वयात् द्रष्टुं शक्यते यत् "एकसप्ताहे सुन्दरः भविष्यति" इति प्रतिज्ञा नास्ति यथा डोङ्ग मिंगझुः अवदत् ।
तियानन्चा दर्शयति यत् झुहाई ग्री मेडिकल डिवाइसेस् कम्पनी लिमिटेड् अस्मिन् वर्षे 22 अप्रैल दिनाङ्के 10 मिलियन युआन इत्यस्य पंजीकृतराजधानीया सह स्थापिता अभवत् अस्य व्यावसायिकव्याप्तेः चिकित्सासेवाः, चिकित्सासौन्दर्यसेवाः, द्वितीयतृतीयश्रेणीयाः चिकित्सायन्त्राणां उत्पादनं च अन्तर्भवति। इक्विटी-प्रवेशस्य माध्यमेन ग्री इलेक्ट्रिक् तस्य प्रमुखः भागधारकः अस्ति, यस्य अर्थः अस्ति यत् कम्पनी ग्री इलेक्ट्रिक् इत्यस्मिन् निवेशं कृतवती ।
२०२३ तमे वर्षे ग्री इलेक्ट्रिक् इत्यस्य राजस्वं शुद्धलाभमार्जिनं च द्वौ अपि तस्य स्थापनायाः अनन्तरं सर्वोत्तमप्रदर्शनं कृतवान् अन्येषु गृहउपकरणवर्गेषु विस्तारं कुर्वन् विस्तारं कर्तुं दृढनिश्चयः।
निवेशकः शि बाओगाङ्गः विश्लेषितवान् यत्: “प्रसाधनसामग्री-उद्योगः सम्प्रति दुर्बल-पुनर्प्राप्ति-विपण्य-सन्दर्भे अस्ति, उपभोक्तृणां उपभोग-इच्छा अपि नियन्त्रितवती अस्ति तस्मिन् एव काले यदा उपभोक्तारः उच्चमूल्यकर्तृणां उत्पादानाम् सामनां कुर्वन्ति तदा ते अनिवार्यतया स्वस्य वास्तविकप्रभावानाम् मूल्य-प्रदर्शन-अनुपातस्य च अधिकसावधानीपूर्वकं मूल्याङ्कनं करिष्यन्ति तथा च ग्री इत्यस्य उत्पादविश्वासस्य निर्माणे अधिकशक्तिनिवेशस्य आवश्यकता भविष्यति, या तुल्यकालिकरूपेण दीर्घा प्रक्रिया भविष्यति।”.
शि बाओगाङ्ग इत्यस्य अपि मतं यत् लेई जुन् इत्यस्य हाले विक्रयप्रदर्शनात् न्याय्यं चेत् डोङ्ग मिंगझू इत्यस्य विक्रयः अद्यापि लेई जुन् इत्यस्य विक्रयः बहु पृष्ठतः अस्ति, परन्तु ग्री इत्यस्य एक-उत्पाद-वातानुकूलन-रणनीत्याः विविध-उत्पाद-रणनीत्याः विकासः निःसंदेहं मान्यतायाः योग्यः अस्ति
वाङ्ग जिरुः ग्री इत्यस्य नूतनरणनीत्यां प्रभावं करिष्यति वा?
यथा ग्री नूतनानि उत्पादनानि प्रारभते तथा अगस्तमासस्य ९ दिनाङ्के कानूनीदस्तावेजेन वाङ्ग ज़िरु, ग्री च उष्णसन्धानसूचौ स्थापितवन्तौ ।
12 अगस्तदिनाङ्के "इण्टरफेस् न्यूज" इति प्रतिवेदनस्य अनुसारं, "वाङ्ग ज़िरुः उच्चसेवनात् प्रतिबन्धितः अस्ति तथा च पूर्वं 33.83 मिलियन युआन् कृते निरुद्धः आसीत्", यः व्यक्तिः कानूनी दस्तावेजं निर्गतवान् सः नानशान-मण्डलस्य जनन्यायालयः, शेन्झेन्-नगरस्य आसीत् कानूनी दस्तावेजे उक्तं यत् वांग जिरुः निष्पादनावश्यकतानां अनुपालनं न कृतवान् सूचनायां निर्दिष्टावधिमध्ये प्रभावीकानूनीदस्तावेजैः निर्धारितभुगतानदायित्वस्य पूर्तये उच्चोपभोगः प्रतिबन्धितः अस्ति। वाङ्ग जिरु आधिकारिकतया अनैष्ठिकः व्यक्तिः अभवत् ।
जिमियन न्यूज इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे जनवरीमासादारभ्य वाङ्ग जिरु इत्यस्य कृते अस्य प्रकरणस्य कारणेन ३३.८३ मिलियन युआन् अधिकं निष्पादनस्य आदेशः प्राप्तः, शेन्झेन् युए चेन् ऑटो ब्यूटी कम्पनी लिमिटेड् इत्यस्मिन् तस्य १५ लक्षं भागाः च अभवन् संशीत। Tianyancha सूचना दर्शयति यत् वांग ज़िरु वर्तमान समये 4 कम्पनीभिः सह सम्बद्धः अस्ति, येषु 2 रद्दीकृतावस्थायां सन्ति तदतिरिक्तं, द्वे कम्पनयः, Shenzhen Yue Chen Auto Beauty Co., Ltd., Huicheng District, Huizhou City इत्यस्मिन् Ruzi Toy Store च सन्ति अद्यापि अस्तित्वं वर्तते।
वाङ्ग ज़ीयी पूर्वं प्रौद्योगिकीमीडिया Zealer इत्यस्य संस्थापकः मुख्यकार्यकारी च आसीत् तथा च डिजिटलप्रौद्योगिकीटिप्पणीकारः आसीत् । २०२१ तमस्य वर्षस्य जुलैमासे वाङ्ग ज़िरुः ग्री-सङ्घस्य सदस्यः अभवत् तस्य वर्तमानं पदं ग्री-विद्युत्-चैनल-सुधार-परियोजनायाः प्रभारी व्यक्तिः अस्ति, सः ग्री-संस्थायाः वरिष्ठः कार्यकारी अभवत् ।
डिजिटल-उत्पाद-मूल्यांकनार्थं प्रथम-पीढीयाः अन्तर्जाल-प्रसिद्धः इति नाम्ना वाङ्ग-जिरु-इत्यस्य एकदा प्रायः २० लक्षं प्रशंसकाः आसन्, ग्री-इत्यनेन सह सम्मिलितस्य अनन्तरं सः उष्णविषयः अभवत् २०२० तमे वर्षे वाङ्ग जिरुः ग्री-नगरे सम्मिलितुं पूर्वं सः डोङ्ग मिंगझू इत्यनेन सह प्रथमं सहकार्यप्रदर्शनं सम्पन्नवान् तस्मिन् समये गृहोपकरणस्य लाइव स्ट्रीमिंग् कृते अभिलेखः मालस्य कृते नूतनः अभिलेखः।
वाङ्ग जिरु इत्यस्य ग्री इत्यस्य सदस्यतायाः अनन्तरं अपि केचन विवादाः उत्पन्नाः "बीजिंग बिजनेस डेली" इति लेखस्य अनुसारं २०२३ तमस्य वर्षस्य नवम्बर् मासस्य १६ दिनाङ्के "ग्री इत्यस्य कर्मचारी वाङ्ग जिरु इत्यस्य उत्पत्तिः किम् अस्ति?" " इत्यनेन दर्शितं यत् वाङ्ग ज़िरु, डोङ्ग मिंगझु च गुआङ्गडोङ्ग उपग्रहटीवी इत्यत्र साक्षात्कारकार्यक्रमे भागं गृहीतवन्तौ । कार्यक्रमे वाङ्ग जिरुः अवदत् यत् - "ग्री इत्यनेन दत्तं वेतनपत्रं मया कदापि न दृष्टम्। अहं सम्मिलितस्य समये मया एकमात्रं अनुरोधं कृतम् यत् अहं डोङ्ग मिंगझु इत्यस्य समीपे एकं कार्यालयं इच्छामि, यत्र अहं कदापि तस्मै सूचनां दातुं शक्नोमि ।
वाङ्ग ज़िरु अस्मिन् समये उच्चसेवनात् प्रतिबन्धितः अस्ति यत् तस्य ग्री च कियत् प्रभावः भविष्यति इति स्थितिः अनन्तरं विकासे निर्भरं भवति। परन्तु एकः ग्री कार्यकारी इति नाम्ना एतादृशे नकारात्मके जनमतेन गृहीतः भवितुं ग्री इत्यस्य नूतनस्य उत्पादस्य प्रचारार्थं अनुकूलः न भवेत्।
ग्री इत्यस्य सौन्दर्ययन्त्राणां प्रक्षेपणं तस्य पूर्णवर्गस्य रणनीत्यां महत्त्वपूर्णं अन्वेषणम् अस्ति
अधिकस्थूलदृष्ट्या ग्री इत्यस्य कदमः गृहउपकरण-उद्योगस्य परिवर्तनस्य उन्नयनस्य च सूक्ष्म-विश्वः अपि अस्ति, यत् सूचयति यत् भविष्ये गृह-उपकरण-कम्पनयः प्रौद्योगिकी-नवीनीकरणे सीमापार-एकीकरणे च अधिकं ध्यानं दास्यन्ति यत् तेषां अधिकाधिक-विविध-आवश्यकतानां पूर्तये उपभोक्तारः। अतः ग्री इत्यस्य सौन्दर्ययन्त्राणां प्रक्षेपणं न केवलं स्वस्य पूर्णवर्गस्य रणनीतिं गभीरं करोति, अपितु सम्पूर्णस्य गृहउपकरण-उद्योगस्य परिवर्तनं उन्नयनं च सकारात्मकं योगदानं ददाति।
लेखक|मेंग जिओ