2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१४ दिनाङ्के ब्लूमबर्ग् इत्यस्य प्रतिवेदनानुसारं विषये परिचिताः जनाः प्रकटितवन्तः यत् गतसप्ताहे अमेरिकीन्यायालयेन अल्फाबेट् इत्यस्य गूगलेन ऑनलाइन अन्वेषणविपण्यस्य एकाधिकारः कृतः इति निर्णयानन्तरं न्यायविभागः गूगलस्य विच्छेदनार्थं दुर्लभं उपायं विचारयति।
विषये परिचितानाम् अनुसारं यदि अमेरिकीन्यायविभागः पृथक्करणयोजनायाः अग्रे गच्छति तर्हि सर्वाधिकं सम्भाव्यते उपायः एण्ड्रॉयड् ऑपरेटिंग् सिस्टम्, क्रोम वेब ब्राउजर् च गूगलतः विनिवेशः भवति। अमेरिकी-अधिकारिणः अपि गूगलं पाठविज्ञापनविक्रयणार्थं उपयुज्यमानं मञ्चं AdWords विक्रेतुं बाध्यं कर्तुं विचारयन्ति इति एकः जनः अवदत्। न्यायविभागेन चर्चा कृताः अन्ये विकल्पाः सन्ति यथा गूगलं प्रतियोगिभिः सह आँकडानां साझेदारी कर्तुं बाध्यं करणं तथा च कृत्रिमबुद्धि-उत्पादानाम् अनुचितं लाभं न प्राप्नुयात् इति पदानि स्वीकुर्वन्
५ दिनाङ्के कोलम्बियामण्डलस्य संघीयजिल्लान्यायालयस्य न्यायाधीशः मेहता, यः प्रकरणस्य श्रवणस्य उत्तरदायी आसीत्, सः निर्णयं दत्तवान् यत् गूगलः अवैधरूपेण ऑनलाइन अन्वेषण-अन्वेषण-पाठ-विज्ञापन-विपण्येषु एकाधिकारं धारयति
मेहता उक्तवान् यत् गूगलः अन्येभ्यः अन्वेषणयन्त्रेभ्यः स्पर्धां बहिष्कृत्य मोबाईलयन्त्रेषु पूर्वस्थापितं सॉफ्टवेयरं स्थापयित्वा स्वस्य एकाधिकारं निर्वाहयति। गूगलस्य सामान्यसन्धानविपण्यभागस्य प्रायः ९०% भागः अस्ति, तस्य अन्वेषणविपण्यभागः च मोबाईलफोनेषु अन्येषु च मोबाईलयन्त्रेषु प्रायः ९५% यावत् भवति ।
ब्लूमबर्ग् इत्यस्य मते गूगलः स्वस्य अन्वेषणयन्त्रं उपकरणेषु जालपुटेषु च पूर्वनिर्धारितसेटिंग् कर्तुं बहुभ्यः कम्पनीभ्यः २६ अरब डॉलरपर्यन्तं धनं ददाति । गूगलः एकाधिकारनिर्णयस्य अपीलं करिष्यति इति अवदत्। उद्योगस्य अन्तःस्थानां मतं यत् तदनन्तरं मुकदमेन गूगल-अन्वेषणस्य भाग्यं निर्धारितं भविष्यति । (भारदायित्वम्)▲