समाचारं

जुकरबर्ग् इत्यस्य भार्यायाः प्रतिमा विवादं जनयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१५ दिनाङ्के यूरोन्यूज इत्यस्य प्रतिवेदनानुसारं फेसबुकस्य संस्थापकः जुकरबर्ग् इत्यनेन १४ दिनाङ्के इन्स्टाग्रामे एकं पोस्ट् स्थापितं, येन सामाजिकमाध्यमेषु उष्णचर्चा उत्पन्ना। तस्मिन् पोस्ट् मध्ये तस्य पत्न्याः प्रिसिला चान् इत्यस्याः कृते अनुकूलितरूपेण निर्मितं प्रायः २ मीटर् ऊर्ध्वं प्रतिमा दृश्यते स्म । जुकरबर्ग् इत्यनेन उक्तं यत् सः अस्य कदमस्य विषये अतीव सन्तुष्टः अस्ति, सः "तेषां भार्याणां प्रतिमानिर्माणस्य रोमनपरम्परायाः पुनरुत्थानं कर्तुं" प्रयतते इति ।

अमेरिकनकलाकारः अशम इत्यनेन निर्मितायाः प्रतिमायाः उपरि रजतस्य, टील्-स्वरस्य च प्रधानता वर्तते, यत्र चेन् रजतवस्त्रं धारयन् वायुना आनन्दं लभते इति दृश्यते, वस्त्रस्य उत्तरार्धं पक्षाकारं कृतम् अस्ति

केचन नेटिजनाः जुकरबर्गस्य अस्य कदमस्य प्रशंसाम् अकरोत् यत् "समग्रविश्वस्य पतयः कम्पन्ते" इति । परन्तु केचन जनाः एतत् न सहमताः आसन् यत् "एषः अरबपतिस्य विशिष्टतमः व्यवहारः अस्ति" इति उक्तवान्, "मृतानां बन्धुजनानाम् स्मरणार्थं प्रतिमायाः उपयोगः भवति" इति

समाचारानुसारं जुकरबर्ग् चेन् च २०१२ तमे वर्षे विवाहं कृतवन्तौ, तयोः त्रीणि कन्याः सन्ति । (लिन यु)▲