2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथनम्: अस्य लेखस्य सामग्रीः आधिकारिकसूचनायाः व्यक्तिगतमतस्य च आधारेण अस्ति मौलिकता लेखस्य अन्ते साहित्येन चिह्निता अस्ति कृपया स्रोतः स्क्रीनशॉट् च ज्ञातव्याः।
कथनम्: अस्य लेखस्य सामग्रीः आधिकारिकसूचनायाः व्यक्तिगतमतस्य च आधारेण अस्ति मौलिकता लेखस्य अन्ते साहित्येन चिह्निता अस्ति कृपया स्रोतः स्क्रीनशॉट् च ज्ञातव्याः।
नवीन ऊर्जावाहनानां क्षेत्रे, अद्यतनकाले उद्योगे यत् ध्यानं सर्वाधिकं आकर्षितवान् तत् यूरोपीयसङ्घस्य शुल्कपरिहारस्य कार्यान्वयनस्य आधिकारिकघोषणा अस्ति।
वाहनप्रतिकारानुसन्धानस्य प्रारम्भिकनिर्णयः अपि घोषितः अस्ति।BYD, Geely, SAIC इत्यादीनां त्रयाणां यादृच्छिकरूपेण चयनितानां चीनीयवाहननिर्माणकम्पनीनां उपरि क्रमशः १७.४%, २०%, ३८.१% च अतिरिक्तशुल्कं आरोपयितुं योजना अस्ति
चीनीयनिर्मातृणां कृते ये नमूनानिरीक्षणस्य अधीनाः न अभवन् किन्तु पूर्वमेव यूरोपीयसङ्घेन सह सहकार्यं कुर्वन्ति,तेषां कृते २०.८% औसतशुल्कदरः दातव्यः, असहकारकम्पनीनां तु ३७.६% शुल्कशुल्कं दातव्यम् ।
चीनदेशः चीनीयविद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य प्रबलविरोधं प्रकटितवान्, संवादपरामर्शद्वारा द्विपक्षीयव्यापारविषयाणां समाधानस्य वकालतम् अपि कृतवान्।