2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता झांग शौलिन, सम्पादक झांग यिमिंग
१५ अगस्तदिनाङ्के विदेशविनिमयराज्यप्रशासनेन २०२४ तमस्य वर्षस्य जुलैमासे ग्राहकानाम् कृते बैंकविदेशीयविनिमयनिपटनस्य विक्रयणस्य च तथा च बैंकविदेशसम्बद्धानां रसीदानां भुक्तिनां च आँकडानि प्रकाशितानि
विदेशीयविनिमयराज्यप्रशासनस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलैमासे बङ्कैः विदेशीयविनिमयस्य १,३१६.९ अरब आरएमबी-रूप्यकाणां निपटनं कृतम्, विदेशीयविनिमयस्य १,७०५.७ अब्जरूप्यकाणां विक्रयणं च कृतम् २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं बङ्कानां सञ्चितविदेशीयविनिमयनिपटनं ८,८७४ अरब युआन्, तेषां सञ्चितविदेशीयविनिमयविक्रयः १०,०७१.२ अरब युआन् आसीत्
विदेशविनिमयराज्यप्रशासनस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् यथा यथा भविष्ये आन्तरिकबाह्यवातावरणं सुधरति तथा तथा मम देशस्य सीमापारपूञ्जीप्रवाहस्य सुचारुसञ्चालनस्य सकारात्मककारकाः अधिकं वर्धयिष्यन्ति।
जुलैमासे बङ्काः १,३१६.९ अरब युआन् विदेशीयविनिमयस्य निवेशं कृतवन्तः, १७०५.७ अरब युआन् विदेशीयविनिमयस्य विक्रयं च कृतवन्तः ।
अमेरिकीडॉलरस्य दृष्ट्या २०२४ तमस्य वर्षस्य जुलैमासे बङ्कैः १८४.७ अब्ज अमेरिकीडॉलर् विदेशीयविनिमयस्य निपटनं कृत्वा २३९.२ अब्ज अमेरिकीडॉलर् विदेशीयविनिमयस्य विक्रयः कृतः । २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं बङ्कैः सञ्चितविदेशीयविनिमयनिपटनं १,२४८.३ अब्ज अमेरिकीडॉलर्, सञ्चितविदेशीयविनिमयविक्रयः १,४१६.५ अब्ज अमेरिकीडॉलर् आसीत्
बैंकविदेशीयविनिमयनिपटनं विक्रयणं च विदेशीयविनिमयनिपटनं विक्रयव्यापारं च निर्दिशति यत् बङ्कैः स्वग्राहकानाम् अपि च स्वस्य कृते नियन्त्रितं भवति, यत्र अग्रे विदेशीयविनिमयनिपटनं तथा विक्रयप्रदर्शनस्य विकल्पव्यायामस्य च आँकडानि सन्ति, अन्तर-बैङ्कविदेशीयविनिमयबाजारव्यवहारदत्तांशं विहाय। बैंकस्य विदेशीयविनिमयनिपटनस्य विक्रयस्य च सांख्यिकीयसमयबिन्दुः तदा भवति यदा आरएमबी-विदेशीयविनिमयस्य आदानप्रदानं भवति । तेषु विदेशीयविनिमयनिपटनस्य अर्थः अस्ति यत् विदेशीयविनिमयस्वामिनः विदेशीयविनिमयस्य विक्रयं बङ्केभ्यः कुर्वन्ति, विदेशीयविनिमयविक्रयस्य अर्थः अस्ति यत् बङ्काः विदेशीयविनिमयप्रयोक्तृभ्यः विदेशीयविनिमयं विक्रयन्ति विदेशीयविनिमयनिपटनस्य विक्रयस्य च अन्तरं विदेशीयविनिमयनिपटनस्य विदेशीयविनिमयविक्रयस्य च शुद्धराशिः भवति ।