समाचारं

"कम्पनीं नाशयितुं अतीव सुलभम्"? एतादृशाः "गर्जनशब्दाः" शीतलीकरणं कुर्वन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - अन्तर्जालः

अगस्तमासस्य १३ दिनाङ्के "मम कस्यापि कम्पनीयाः समर्थनस्य क्षमता नास्ति, कम्पनीं च नाशयितुं अतीव सुलभम्" इति, "प्रतिवर्षं ५ कोटिराजनैतिकसाधना" इति च एकं रिकार्डिङ्ग् व्यापकरूपेण अग्रे प्रसारितम् अपस्ट्रीम न्यूजस्य संवाददातारः ज्ञातवन्तः यत् एतत् वक्तव्यं चेङ्गवु काउण्टी, शाडोङ्ग प्रान्तस्य मार्केट सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारिणा प्रकरणस्य निबन्धनकाले सम्बद्धैः कम्पनीभिः सह संवादं कृत्वा उक्तम्। (अगस्त १५ दिनाङ्के अपस्ट्रीम न्यूज)

कानूनप्रवर्तकाः दावान् अकरोत् यत् "कम्पनीं पातयितुं अतीव सुलभम्" इति ।

उद्यमाः अर्थव्यवस्थायाः कोष्ठकाः सन्ति तथा च स्थानीयकरराजस्वस्य मुख्यः स्रोतः अपि सन्ति तथा च उद्यमानाम् विकासस्य सेवां कर्तुं स्थानीयसरकारानाम् एकः महत्त्वपूर्णः दायित्वः अस्ति, एतत् चिरकालात् समग्रसमाजस्य सहमतिः अस्ति। तथा प्रासंगिककायदानैः, विनियमैः, नीतिदस्तावेजैः च समर्थितम् अस्ति ।

स्थानीयसरकारस्य अधिकारिणां विशेषतः कानूनप्रवर्तनाधिकारिणां कृते उपर्युक्तसिद्धान्तान् सामान्यज्ञानं च न अवगन्तुं असम्भवम्। अतः, कथं सः "कम्पनीं पातयितुं अतिसुलभम्" इति वक्तुं शक्नोति स्म? यदि कम्पनीयाः समस्याः सन्ति अपि च दण्डः दातव्यः तर्हि नियमानुसारं दण्डः कथं भवितव्यः ।

अगस्तमासस्य १४ दिनाङ्के चेङ्गवु-मण्डलस्य मार्केट्-पर्यवेक्षण-प्रशासन-ब्यूरो-इत्यत्र सम्बद्धः कानून-प्रवर्तन-अधिकारी झाङ्गः संवाददातृभ्यः प्रतिक्रियां दत्त्वा अवदत् यत् "मम कम्पनीयाः समर्थनस्य क्षमता नास्ति, तथा च कम्पनीं नाशयितुं अतीव सुलभम्" इति रिकार्डिङ्ग्-सामग्री " इति कम्पनीद्वारा सन्दर्भात् बहिः गृहीतम् आसीत् । "एतत् मया बहुवारं उक्तम्। अस्माकं कृते उद्यमस्य समर्थनं न सुकरं, परन्तु उद्यमस्य नाशः अतिसुलभः। अतः प्रकरणं दातुं सावधानाः सावधानाः च भवेयुः। अपर्याप्तं विना प्रकरणं मा दातव्यम्।" उपपत्तिः।"