2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एंटीमोन-सुपरहार्ड-सामग्रीभिः सह सम्बद्धाः वस्तूनि निर्यातनियन्त्रणस्य अधीनाः भवन्ति ।
वाणिज्यमन्त्रालयस्य १५ अगस्तदिनाङ्के समाचारानुसारं वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च संयुक्तरूपेण "अन्तिमोनादिवस्तूनाम् निर्यातनियन्त्रणस्य कार्यान्वयनविषये घोषणा" जारीकृता उक्तं यत् राष्ट्रियसुरक्षायाः हितस्य च रक्षणार्थं, अप्रसारादीनां अन्तर्राष्ट्रीयदायित्वस्य च पूर्तये राज्यपरिषदः अनुमोदनेनएंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणं कार्यान्वितुं निर्णयः कृतः। एषा घोषणा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १५ दिनाङ्कात् आधिकारिकरूपेण कार्यान्विता भविष्यति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे एंटीमोनस्य मूल्यवृद्धिः सर्वेभ्यः धातुस्पॉट्-प्रकारस्य अपेक्षया दूरम् अग्रे अस्ति । एसएमएम-दत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के १ # एंटीमोन-पिण्डूकस्य औसतमूल्यं ८२,००० युआन्/टन आसीत् जूनमासस्य अन्ते यावत् एंटीमोनस्य मूल्यं उच्चं पार्श्वतः च अस्ति ।
यतः एंटीमोनस्य तुल्यकालिकं दुर्लभं, बहुप्रयुक्तं, केचन सैन्यगुणाः च सन्ति, अतः अनेके देशाः एंटीमोनस्य सामरिकखनिजसम्पदां सूचीकृतवन्तः चीनदेशः एंटीमोन-उद्योगे प्रमुखः देशः अस्ति, यत्र एंटीमोन-अयस्क-भण्डारः, उत्पादनं च विश्वे प्रथमस्थाने अस्ति । चीन मर्चेंट्स् सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं २०२३ तमे वर्षे वैश्विकं एंटीमोन अयस्कस्य भण्डारः २१७ मिलियन टन भविष्यति, चीनस्य भण्डारः ६४०,००० टन भविष्यति, यत् २०२३ तमे वर्षे वैश्विकं एंटीमोन अयस्कस्य उत्पादनं ८३,००० टन भविष्यति; ४०,००० टन भविष्यति, यत् ४८% भागं भवति ।
द्रष्टव्यं यत्निर्यातनियन्त्रणघोषणायां एंटीमोनस्य अतिरिक्तं सुपरहार्डसामग्रीसम्बद्धाः केचन वस्तूनि अपि एतादृशाः वस्तूनि सन्ति येषां निर्यातः अनुमतिं विना कर्तुं न शक्यते, यत्र हीरकाः अपि सन्ति