2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"भविष्यत्काले जनसंख्यायाः प्रवाहेन सह, तथा च प्रतिवर्षं एककोटिः महाविद्यालयस्य छात्राः स्नातकपदवीं प्राप्य कार्यविपण्यं प्रविशन्ति, अस्माकं कृते अद्यापि बहुषु स्थानेषु स्थावरजङ्गमस्य माङ्गल्यं भविष्यति। २०२४ तमे वर्षे बोआओ-अचल-सम्पत्त्याः मञ्चे नोमुरा-सिक्योरिटीज-संस्थायाः मुख्यः चीन-अर्थशास्त्री लु टिङ्ग् इत्यनेन चीनस्य अचल-सम्पत्-उद्योगे निरपेक्षं अधिशेषं नास्ति इति दर्शितम्
२०२४ तमस्य वर्षस्य बोआओ रियल एस्टेट् मञ्चः अगस्तमासस्य १३ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं हैनान्-नगरस्य सान्या-नगरस्य वेस्टिन्-ब्लू-बे-ग्रीनटाउन-रिसोर्ट्-इत्यत्र भविष्यति । मञ्चे लु टिङ्गः "अचलसम्पत् अर्थव्यवस्था च अविभाज्यौ" इति शीर्षकेण मुख्यभाषणं कृतवान् ।
“चीनस्य स्थावरजङ्गमम् अर्थव्यवस्था च अविभाज्यौ स्तः”
मञ्चे लु टिङ्ग् इत्यनेन उक्तं यत् सः प्रायः १९ वर्षाणाम् अनुभवं विद्यमानः स्थूल-आर्थिक-संशोधकः अस्ति, स्वस्य करियर-काले अचल-सम्पत्-क्षेत्रे सर्वाधिकं समयं व्यतीतवान् च
लु टिंग् इत्यनेन दर्शितं यत् अचलसम्पत्-उद्योगस्य वर्तमान-संकोचनात् पूर्वं चीनस्य सकलराष्ट्रीयउत्पादस्य प्रायः एकचतुर्थांशः अचल-सम्पत्त्याः, तस्य अपस्ट्रीम-डाउनस्ट्रीम-क्षेत्रेभ्यः च आगच्छति स्म चीनस्य अचलसम्पत्त्याः समग्रं आयं सर्वकारीयराजस्वस्य प्रायः ३८% भागं भवति, यदा तु चीनीयगृहसम्पत्त्याः कृते अचलसम्पत्त्याः प्रायः ६५% तः ७०% पर्यन्तं भवति
"विगतत्रिषु वर्षेषु वा भूमितः स्थानीयसर्वकारस्य राजस्वस्य तीव्रः न्यूनता अभवत्, तस्य प्रभावः च महती अभवत्। भूवित्तराजस्वस्य तीव्रगत्या न्यूनता अभवत्, अतः स्थानीयनिवासिनः आवासस्य माङ्गल्यं न्यूनीकृतम्। लु टिङ्ग् इत्यस्य मतं यत् वर्तमानस्य उपभोगवृद्धेः दरः अधिकः नास्ति इति अन्ये कारणानि सन्ति, परन्तु मुख्यकारणं अस्ति यत् चीनदेशस्य आवासमूल्यानि विगतकेषु वर्षेषु औसतेन प्रायः ३०% न्यूनीकृतानि, येन अर्थव्यवस्था उपभोगः च प्रभाविता अस्ति
लु टिंग् इत्यनेन दर्शितं यत् अनेके स्थानीयसरकाराः त्रयः नूतनाः उद्योगाः वित्तीयसंसाधनं निवेशितवन्तः: नवीन ऊर्जावाहनानि, बैटरी, प्रकाशविद्युत् इत्यादयः उदयमानाः उद्योगाः यदा भूमितः तेषां राजकोषीयराजस्वस्य महती न्यूनता अभवत्। "अवश्यं एते उद्योगाः उत्तमाः सन्ति, परन्तु यदा देशे सर्वत्र बहवः स्थानीयसरकाराः अस्मिन् उद्योगे निवेशं कृतवन्तः तदा विद्युत्कोशिकानां, प्रकाशविद्युत्मॉड्यूलानां च मूल्यं ७०% तः ८०% यावत् न्यूनीकृतम्। अनेकेषां कम्पनीनां विक्रयः वर्धितः, परन्तु तेषां आयः वर्धितः न्यूनीकृतं तेषां लाभः च न्यूनीकृतः अस्ति, नकारात्मकं भवति, अनेके स्थानीयसरकाराः अपि बहु दबावं वहन्ति।"
लु टिङ्ग् इत्यनेन उक्तं यत् विगतकेषु वर्षेषु केषुचित् स्थानीयसर्वकारेषु अचलसम्पत्त्याः आयस्य तीव्रवृद्धिः अभवत्, येन आधारभूतसंरचनायाः बृहत्-परिमाणेन निवेशः अपि अभवत् तया अपि बहु ऋणं गृहीतम्, अधुना उच्चस्थानीयसर्वकारऋणस्य, अत्यधिकवित्तीयभारस्य च समस्यायाः सम्मुखीभवति । गतवर्षस्य उत्तरार्धात् आरभ्य केन्द्रसर्वकारः केचन स्थानीयऋणानि स्वच्छं करिष्यति यदि एतासां समस्यानां समाधानं न भवति तर्हि भविष्ये चीनस्य अर्थव्यवस्थायाः अधिकव्ययस्य सामना भविष्यति। तस्मिन् एव काले स्थानीयवित्तीयकठिनतानां कारणात् अन्यत् नकारात्मकचक्रम् अपि "अस्मिन् वर्षे प्रथमार्धे अनेके अकरराजस्वस्य वृद्ध्या निगमसञ्चालनेषु नकारात्मकः प्रभावः अभवत्, यत् वास्तविकरूपेण मन्दतायाः कारणेन अपि अस्ति।" पस्त्या।"
“चीनदेशे स्थावरजङ्गमस्य निरपेक्षं अधिशेषं नास्ति” इति ।
लु टिंग् इत्यनेन उक्तं यत् चीनदेशस्य स्थावरजङ्गम-उद्योगे निरपेक्षं अधिशेषं वर्तते इति बहवः जनाः मन्यन्ते "वास्तवतः अहं मन्ये अस्मिन् विषये एकः निश्चितः दुर्बोधः अस्ति। अचल-सम्पत्त्याः अतीव महत्त्वपूर्णः अस्ति, परन्तु एतत् निरपेक्षं अधिशेषं नास्ति। चीनस्य नगरीकरणं दूरम् अस्ति।" पूर्णात्" इति । "अस्माकं कृते तेषु स्थानेषु बहु गृहाणि निर्मिताः भवेयुः यत्र भविष्ये जनसंख्या बहिः प्रवहति। बृहत्नगरेषु मध्यनगरेषु च यत्र जनसंख्या प्रवहति, तत्र विगतदशवर्षेषु सम्मुखीभूता समस्या न अस्ति यत् अतिशयेन गृहाणि निर्मिताः, परन्तु आवासमूल्यानि अति उच्चानि आसन् इति।
लु टिङ्ग् इत्यस्य मतं यत् आवासमूल्यानां न्यूनतायाः अस्य दौरस्य पूर्वं चीनस्य प्रथमस्तरीयनगरेषु, केषुचित् द्वितीयस्तरीयनगरेषु च आवासमूल्यानि विश्वस्य सर्वोत्तमेषु अन्यतमानि आसन् अस्य अपि अर्थः अस्ति यत् स्थावरजङ्गमस्य, नगरीकरणस्य च विकासस्य प्रक्रियायां यत्र जनसंख्या प्रवहति, यत्र अर्थव्यवस्थायाः विकासः भवति तत्र गृहाणि निर्मातव्यानि, येन विगतदशवर्षेषु विद्यमानाः विपण्यसमस्याः सम्यक् कर्तुं शक्यन्ते
लु टिङ्ग् इत्यनेन उक्तं यत् निष्कासनस्य सुधारस्य च अग्रिमः संयोजनः अतीव महत्त्वपूर्णः नीतिः अस्ति, येषु आवासस्य वितरणस्य गारण्टी विशेषतया महत्त्वपूर्णा अस्ति।
“अचलसम्पत्चक्रस्य अस्य दौरस्य पूर्वं मुख्यं ध्यानं नवीनगृहेषु आसीत्, यत् वायदाविपणनस्य समकक्षम् आसीत् यदि वितरणतन्त्रं नास्ति तथा च पर्यवेक्षणं नास्ति विपण्यस्य क्रमं निर्वाहयितुम् वयं अवश्यमेव तस्य अपेक्षां कर्तुं न शक्नुमः। लु टिंग् इत्यस्य मतं यत् गारण्टीकृत-आवासस्य व्यवहारः न केवलं विगत-काले सर्वकारेण विकासकैः च स्वदायित्वं कथं निर्वहितम् इति विषयः, अपितु विकासकानां प्रति विपण्यस्य विश्वासस्य पुनर्निर्माणस्य, पर्यवेक्षणस्य च विश्वासस्य विषये अपि अस्ति तस्मिन् एव काले गारण्टीकृत-आवास-वितरणस्य प्रक्रिया अपि माङ्गं चालयितुं शक्नोति, सम्पूर्णस्य चीनीय-ऋण-शृङ्खलायाः किञ्चित् प्रमाणं पुनर्स्थापनं च आनेतुं शक्नोति
"चीनदेशस्य स्थावरजङ्गम-उद्योगे निरपेक्षं अधिशेषं नास्ति। भविष्ये जनसंख्यायाः प्रवाहेन, प्रतिवर्षं एककोटि-महाविद्यालयस्य छात्राः स्नातकपदवीं प्राप्य कार्य-विपण्ये प्रवेशं कुर्वन्ति चेत्, अस्माकं कृते अद्यापि बहुषु स्थानेषु अचल-सम्पत्त्याः माङ्गल्यं भविष्यति। लु टिङ्ग् इत्यनेन सुझावः दत्तः यत्, “चीनदेशस्य भूमिविनियोगः, स्थानान्तरणस्य भुक्तिः, जनसंख्याप्रवाहः, गृहपञ्जीकरणवृद्धिः च एकत्र सम्बद्धा भवतु” इति । विपण्यस्य आपूर्ति-माङ्गस्य, जनसंख्यायाः प्रवाहस्य, रोजगारस्य विन्यासस्य च अनुपालनेन एकतः विपण्यस्य स्वच्छतायाः समस्यायाः समाधानं भविष्यति, अपरतः च वयं नूतनानां आपूर्ति-माङ्गं च अपि द्रक्ष्यामः |.
साक्षात्कारः लेखनम् च : Qiu Yongfen, Nandu Bay Financial News इत्यस्य संवाददाता, Boao, Hainan इत्यस्मात्