समाचारं

केन्द्रीयबैङ्कस्य कृते स्थूलनियन्त्रणं वर्धयितुं अग्रिमाणि पदानि कानि सन्ति?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयबैङ्केन स्वरः निर्धारितः अस्ति तथा च वर्षस्य उत्तरार्धे स्थूल आर्थिकनियन्त्रणं तीव्रं करिष्यति अतः केन्द्रीयबैङ्कः काः कार्याणि करिष्यति। वास्तविक अर्थव्यवस्थायाः पुनरुत्थानस्य अधिकं समर्थनं कथं करणीयम् ? वित्त लाओवाङ्ग भवन्तं दर्शयिष्यति।

अग्रे मौद्रिकनीतिः स्थिरवृद्धेः समर्थनं कथं करिष्यति?

पान गोंगशेङ्गः १.अस्मिन् वर्षे आरम्भात् चीनदेशस्य जनबैङ्केन मौद्रिकवित्तीयनीतीनां दृष्ट्या त्रीणि प्रमुखाणि मौद्रिकनीतिसमायोजनानि कार्यान्वितानि सन्ति प्रथमं अस्माभिः कार्यान्वयनप्रयत्नाः वर्धयितव्याः येन तत् प्रभावी भवति। द्वितीयं, केन्द्रीयसमित्याः राज्यपरिषदः च आवश्यकतानुसारं नूतनानां वृद्धिनीतीनां योजनां वयं अग्रे करिष्यामः।

प्रणालीगतवित्तीयजोखिमनिवारणे निवृत्तौ च वर्तमानकाले का प्रगतिः अस्ति?

पान गोंगशेङ्गः १.समग्ररूपेण चीनीयवित्तीयव्यवस्था तुल्यकालिकरूपेण स्थिरा अस्ति, तथा च स्थानीयसर्वकारस्य वित्तपोषणमञ्चानां संख्या, विद्यमानऋणपरिमाणा अपि न्यूनीभवति स्थानीयसर्वकारस्य ऋणस्य समग्रव्ययभारस्तरः अपि महतीं न्यूनीकृतः अस्ति ।

अचलसम्पत्नीतीनां दृष्ट्या बंधकऋणानां पूर्वभुक्ति-अनुपातः अधुना १५% यावत् न्यूनीकृतः अस्ति, यत् इतिहासे न्यूनतमं पूर्व-भुगतान-अनुपातः अस्ति व्याजदराणि अपि अतीव न्यूनस्तरस्य सन्ति । तस्मिन् एव काले वयं पुनर्वित्तपोषणं प्रदामः येन स्थानीयसरकाराः विद्यमानं वाणिज्यिकगृहं पचयितुं किफायतीनां तथा किरायागृहाणां कृते विद्यमानव्यापारिकगृहाणां प्राप्तौ सहायतां कुर्वन्ति।

लघु-मध्यम-वित्तीय-संस्थानां जोखिमानां दृष्ट्या उच्च-जोखिम-लघु-मध्यम-आकारस्य बङ्कानां संख्या तस्य शिखरकालस्य तुलने प्रायः आर्धेन न्यूनीभूता अस्ति

समग्रतया चीनस्य सम्पूर्णा वित्तीयव्यवस्था सुदृढा अस्ति। समग्ररूपेण जोखिमस्तरः महतीं न्यूनीकृतः अस्ति ।

वित्तं लाओ वाङ्गः - राज्यपालः पानः अपि अवदत् यत् वर्षस्य उत्तरार्धे वयं तासां वित्तीयनीतीनां कार्यान्वयनस्य त्वरिततां करिष्यामः ये प्रभावितुं प्रवर्तन्ते। तत्सह वित्त-उद्योग-सूचना-विभागेभ्यः वित्तीयनीतयः नीतयः च अधिकसमन्वयिताः भविष्यन्ति, अस्माकं देशे उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य समर्थनार्थं च मिलित्वा कार्यं करिष्यन्ति |.

(सीसीटीवी संवाददाता लियू यिंग्, वाङ्ग लेई, वाङ्ग नान्, झाङ्ग हाओ च)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।