समाचारं

अन्तर्जालस्य सेलिब्रिटी ब्लोगरः Xiaomi SU7 इत्यस्य उपयोगं कृत्वा Ji Krypton 007 इत्यनेन सह टकरावं कृतवान् ततः द्वारं उद्घाटयितुं न शक्तवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञापितं यत् कालस्य सायं शाओमी मोटर्स् इत्यनेन Xiaomi SU7 Answers to Netizens’ Questions (Episode 67) इति प्रकाशितम्, यत् अन्तर्जालस्य Xiaomi SU7 तथा Jikrypton 007 इत्येतयोः मध्ये उष्णचर्चितस्य टकरावपरीक्षाघटनायाः प्रतिक्रियाम् अददात्। Xiaomi Motors इत्यनेन उक्तं यत् परीक्षणं सेटिंग्स्, अभिलेखाः, निष्कर्षाः च इति दृष्ट्या कठोरः, सम्पूर्णः, अवैज्ञानिकः च नास्ति, परीक्षणे कृतानां केषाञ्चन दावानां अङ्गीकारः, व्याख्या च कृतः
अगस्तमासस्य १३ दिनाङ्के कारब्लॉगरः गाओ रुओक्सियाङ्गः (ऑनलाइननाम: Xiangxiang) "यदा Xiaomi SU7 Ji Krypton 007 इत्यनेन सह दुर्घटनाम् अकरोत्" इति भिडियो प्रकाशितवान् । सः एतयोः लोकप्रिययोः मॉडलयोः प्रतिघण्टां ६० किलोमीटर् वेगेन, प्रायः ९०% अतिव्याप्तिदरेण च दुर्घटनापरीक्षां कृतवान् । गाओ रुओक्सियाङ्ग् इत्यनेन भिडियोमध्ये दर्शितं यत् Xiaomi SU7 वाहनस्य शक्तिः नष्टा अभवत्, टकरावस्य अनन्तरं द्वाराणि उद्घाटयितुं न शक्यन्ते। जी क्रिप्टोन् ००७ इत्यनेन सह एतत् न अभवत् ।
गाओ रुओक्सियाङ्गः विडियोमध्ये विश्लेषणं कृतवान् यत्, "स्थले अवलोकनानाम् अनुसारं, Xiaomi SU7 इत्यस्य लघु बैटरी सकारात्मकतारः टकरावस्य अनन्तरं पतितः, येन विद्युत् विच्छेदः जातः, तस्य अर्धगुप्तद्वारस्य हस्तकं इलेक्ट्रॉनिकरूपेण अनलॉक् कर्तुं आवश्यकम् अस्ति, स्वाभाविकतया च उद्घाटयितुं न शक्यते after a power outage." He will Xiaomi SU7 तथा Jikrypton 007 इत्येतयोः मध्ये अन्तरं Xiaomi इत्यस्य कारनिर्माणस्य अनुभवस्य अभावस्य कारणम् अस्ति। डिजाइनस्य अन्तरं Xiaomi SU7 इत्यस्य लघु बैटरी टकरावस्य अनन्तरं क्षतिं प्राप्तुं अधिकं प्रवणं करोति।
अगस्तमासस्य १४ दिनाङ्के सायं गाओ रुओक्सियाङ्ग् इत्यनेन क्षमायाचनावक्तव्यं, भिडियो च जारीकृत्य उक्तं यत् मूल-वीडियो-मध्ये उल्लिखितं "बैटरी-सकारात्मक-शक्ति-तारं निकृष्टम्" इति कथनं अशुद्धम् अस्ति, मूल-वीडियो-मध्ये परिवर्तनं च कृतम् तस्मिन् एव काले सः अस्मिन् अंकस्य विडियो सामग्रीषु किमपि वाणिज्यिकतत्त्वं नास्ति, सामग्रीनिर्माणे कोऽपि कम्पनी हस्तक्षेपं न कृतवती इति बोधयति स्म
अगस्तमासस्य १४ दिनाङ्के सायंकाले शाओमी मोटर्स् इत्यनेन उपर्युक्तस्य दुर्घटनापरीक्षणघटनायाः प्रतिक्रिया "Xiaomi SU7 Answers Netizen Questions (Episode 67)" इति पत्रिकायां दत्तम् । Xiaomi Auto इत्यस्य मतं यत् एतत् तथाकथितं "परीक्षणं" सेटिंग्स्, रिकार्ड्स्, निष्कर्षाणां च दृष्ट्या कठोरः, अपूर्णः, अवैज्ञानिकः च नास्ति ।
Xiaomi Auto विश्लेषणेन सूचितं यत् प्रासंगिकपरीक्षा "E-CALL (स्वचालित आपत्कालीन कॉल प्रणाली) टकरावस्य अनन्तरं विफलम्" इति कथनं असत्यम् अस्ति। "अनुसन्धानानन्तरं ज्ञातं यत् टकरावस्य अनन्तरं यथाशीघ्रं काल-केन्द्रं काल-केन्द्रं फ़ोनं कृत्वा सम्बद्धं जातम्। पृष्ठभूमितः निरन्तर-आह्वानं ५ निमेषान् यावत् यावत् यावत् प्रतिक्रियां न प्राप्यते स्म। पश्चात् पञ्जीकृतानां कृते कुलम् ५ कॉलबैक् कृताः कारस्वामिनः मोबाईलफोनसङ्ख्या, परन्तु उत्तरं न प्राप्तम्।"
Xiaomi Auto इत्यस्मात् स्क्रीनशॉट्
"लघु बैटरी विद्युत् विच्छेदः" सम्बद्धा सूचना यस्य विषये नेटिजनाः चिन्तिताः सन्ति, तस्य विषये Xiaomi Auto इत्यनेन उक्तं यत् राष्ट्रियनिरीक्षणमञ्चस्य आँकडानुसारं वाहनस्य आँकडा टकरावात् पूर्वं दीर्घकालं यावत् अफलाइनः आसीत्, लघु बैटरी च दीर्घकालं यावत् विच्छिन्नः आसीत् समयः तदनन्तरं, लघु बैटरी पुनः विच्छिन्नः आसीत्। टकरावस्य समये राष्ट्रियनिरीक्षणमञ्चात् प्राप्तानि आँकडानि अदृश्यानि आसन्, लघु बैटरी शक्ति-अवस्थायां च आसीत् । "अस्मिन् प्रक्रियायां लघुबैटरी पुनः चालू भवति चेत् विद्युत्कोशाः मानकानुसारं ताडिताः भवन्ति वा इति वयं पुष्टिं कर्तुं न शक्नुमः, न च अनुचितसंयोजनकारणात् लघुबैटरी टकरावस्य अनन्तरं शक्तिं निष्क्रियं भवितुमर्हति इति संभावनां निराकर्तुं शक्नुमः।
Xiaomi Auto इत्यनेन उक्तं यत् Xiaomi SU7 इत्यस्य विकासप्रक्रियायाः कालखण्डे कठोरदुर्घटनापरीक्षाः कृताः, तथा च सुरक्षायाः खतराणि नास्ति, तथा च विडियोमध्ये उल्लिखिताः समस्याः न अभवन् शाओमी मोटर्स् वाहनदुर्घटनापरीक्षां जटिलं, कठोरं, अत्यन्तं गम्भीरं च परीक्षणं भवेत् इति आह्वयति यत् व्यावसायिकसंस्थाभिः कर्तव्यम्।
रेड स्टार न्यूजस्य संवाददाता वु दानरुओ
याङ्ग चेङ्ग द्वारा सम्पादितम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया