समाचारं

एचपीवी टीका जातिस्य घरेलुनिर्मातारः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वदेशीयरूपेण उत्पादितानां एच्.पी.वी.टीकानां कृते स्पर्धा तीव्रताम् अवाप्नोति । Wantai Biologics (603392) इत्यनेन अधुना एव घोषितं यत् कम्पनीयाः नव-संयोजक-एचपीवी-टीका प्राथमिकता-समीक्षा-प्रक्रियायां समाविष्टः भविष्यति, तदनन्तरं त्रिसंयोजक-एचपीवी-टीकायाः ​​तृतीयचरणस्य नैदानिकपरीक्षणस्य अन्धीकरणस्य घोषणां निकटतया भविष्यति सफलतया प्रक्षेपणं कृत्वा प्रथमः अपि भविष्यति The first domestic trivalent HPV vaccine product. लेजर गार्जियन इत्यनेन उक्तं यत् त्रिसंयोजक एचपीवी टीकस्य सकारात्मकप्रगतेः कारणात् कम्पनीयाः नवसंयोजक एचपीवी टीकस्य प्रारम्भः अपि त्वरितः भविष्यति इति अपेक्षा अस्ति। उद्योगस्य अन्तःस्थजनानाम् अनुसारं घरेलु एचपीवी टीकाविपण्ये प्रतिस्पर्धा अधिका तीव्रा भविष्यति। वाण्टाई बायोलॉजिकल तथा काङ्गलेगार्डियन इत्येतयोः अतिरिक्तं रुइके बायोलॉजिकल, शङ्घाई बोवेइ इत्यादीनां बहवः कम्पनयः अपि सम्प्रति नव-वैलेन्ट् एच्.पी.वी. कोऽपि कम्पनी "अग्रणीः" भवितुम् अर्हति तथा च प्रथमा भवितुम् अर्हति यत् घरेलु-नव-वैलेन्ट् एच्.पी.वी.


वन्ताई बायोटेक् अग्रणी अस्ति

वाण्टाई बायोटेक् इत्यस्य नव-संयोजक-एचपीवी-टीकायाः ​​अनुसन्धानं विकासं च तुल्यकालिकरूपेण शीघ्रं प्रगतिशीलः अस्ति । कम्पनीयाः नवीनतमघोषणायां ज्ञायते यत् "पुनर्संयोजकः मानवपैपिलोमावायरसः ६/११/१६/१८/३१/३३/४५/५२/५८ नवमूल्यवायरसः" इति पूर्णस्वामित्वयुक्तेन Xiamen Wantai Canghai Biotechnology Co., Ltd कम्पनीयाः सहायककम्पनी, तथा च ज़ियामेन् विश्वविद्यालयस्य "टीका (एस्केरिचिया कोलाई)" (अर्थात्, "नव-वैलेंट एचपीवी टीका") राज्यस्य खाद्य-औषधस्य औषधमूल्यांकनकेन्द्रेण प्राथमिकता-समीक्षा-प्रकारानाम् सार्वजनिकसूचौ समाविष्टं कर्तुं योजना अस्ति प्रशासन, ७ दिवसीय प्रचार अवधि सहित।

अर्थशास्त्री नूतनवित्तविशेषज्ञः च यु फेङ्गहुई इत्यनेन उक्तं यत् प्राथमिकतासमीक्षाप्रक्रिया समीक्षायाः त्वरिततायै तन्त्रम् अस्ति, यस्य अर्थः अस्ति यत् प्रासंगिकटीकानां अनुमोदनप्रक्रिया त्वरिता भविष्यति, तस्य विपण्यसमयः न्यूनः भविष्यति इति अपेक्षा अस्ति। अस्य विकासस्य अर्थः अस्ति यत् घरेलु नव-वैलेन्ट एचपीवी-टीका प्रक्षेपणस्य समीपं गच्छति ।

वाण्टाई बायोटेक इत्यनेन स्मरणं कृतं यत् प्राथमिकतासमीक्षायां अनुमोदनप्रक्रियायां च कम्पनीयाः नव-संयोजक-एचपीवी-टीकायाः ​​समावेशः अनिश्चितता अस्ति यदि तत् समाविष्टं कर्तुं न शक्यते तर्हि विपणनपञ्जीकरण-आवेदनस्य अनुमोदनं सामान्यसमीक्षाचक्रस्य अनुसारं पूर्णं कर्तव्यम्। नव-संयोजक-एचपीवी-टीकायाः ​​अद्यापि विपणन-प्राधिकरण-आवेदनस्य प्रस्तुतीकरणात् आरभ्य विपणन-अनुमोदनपर्यन्तं तुल्यकालिक-दीर्घ-चक्रं गन्तुं आवश्यकम् अस्ति, अल्पकालीनरूपेण कम्पनीयाः वित्तीय-स्थितौ परिचालन-परिणामेषु च महत्त्वपूर्णः प्रभावः न भविष्यति

निवेशकाः वाण्टाई बायोटेकस्य नव-वैलेंट एचपीवी-टीकायाः ​​विकासप्रक्रियायाः विषये अत्यन्तं चिन्तिताः सन्ति एतत् उत्पादं वाण्टाई बायोटेक् इत्यस्य भविष्यस्य प्रदर्शनस्य पुनर्प्राप्तेः चालकशक्तिः इति गण्यते।

कम्पनीयाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः कारणीयः शुद्धलाभः २४ कोटितः २९ कोटिपर्यन्तं युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ८५.९% तः ८२.९६% यावत् न्यूनीभवति

वाण्टाई बायोटेक् इत्यनेन उक्तं यत् रिपोर्टिंग् अवधिमध्ये टीकाखण्डस्य मुख्योत्पादः द्विसंयोजकः एचपीवी टीका नवसंयोजक एचपीवी टीकस्य आयुविस्तारः, विपण्यप्रतिस्पर्धा, इन्वेण्ट्री-कमीकरणं अन्ये च कारकाः, विक्रय-राजस्वं च निरन्तरं प्रभावितं भवति तथा गतवर्षस्य समानकालस्य तुलने लाभः न्यूनः अभवत्। कम्पनीसम्बद्धानां विषयाणां प्रतिक्रियारूपेण बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता वाण्टाई बायोलॉजी इत्यस्मै साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं कम्पनीतः कोऽपि उत्तरः न प्राप्तः

अवकाश अभिभावक त्रिसंयोजक एचपीवी टीका अन्ध

वाण्टाई बायोटेक् इत्यनेन एतस्य नवीनतमस्य विकासस्य प्रकटीकरणस्य परदिने काङ्ग्युएशी इत्यनेन घोषितं यत् कम्पनीयाः स्वतन्त्ररूपेण विकसितस्य त्रिसंयोजक एचपीवी टीकस्य तृतीयचरणस्य नैदानिकपरीक्षणेन अन्तरिमविश्लेषणं, अन्धीकरणं, मुख्यप्रभावशीलतासूचकाः, सुरक्षामूल्यांकनं च सम्पन्नम् अस्ति।

अवकाशरक्षकेन उक्तं यत् त्रिसंयोजक एचपीवी टीकस्य कम्पनीयाः तृतीयचरणस्य नैदानिकपरीक्षणस्य अन्तरिमविश्लेषणपरिणामाः अपेक्षायाः अनुरूपाः सन्ति, येन त्रिसंयोजक एचपीवीटीकायाः ​​नैदानिकसंशोधनस्य महती प्रगतिः भवति तथा च जैविकउत्पादविपणनस्य प्रस्तुतीकरणस्य आधारः स्थापितः आवेदन (BLA)।

लेजर गार्डस्य प्रभारी प्रासंगिकः व्यक्तिः बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् कम्पनीद्वारा विकसितस्य त्रिसंयोजक एचपीवी टीकस्य मुख्यतया उपयोगः पूर्वकैंसरस्य क्षतानां निवारणाय भवति तथा च गर्भाशयस्य कर्करोगस्य अन्येषां च एचपीवी१६/१८/५८ प्रकारस्य निरन्तरं संक्रमणस्य कारणेन भवति। वर्तमान समये विपण्यां विद्यमानानाम् द्विसंयोजक-अथवा चतुर्संयोजक-एचपीवी-टीकानां तुलने त्रिसंयोजक-एचपीवी-टीका पूर्व-एशिया-महिलानां गर्भाशय-कर्क्कट-विरुद्धं रक्षणं ७०% तः ७८% यावत् वर्धयिष्यति

त्रिसंयोजक एचपीवी टीकस्य सकारात्मकप्रगतेः कारणात् काङ्गलगार्ड् इत्यनेन विकासाधीनस्य नवसंयोजक एचपीवी टीकस्य प्रारम्भः अपि त्वरितः भविष्यति इति अपेक्षा अस्ति। राज्यस्य खाद्य-औषध-प्रशासनस्य औषध-मूल्यांकनकेन्द्रेण जुलाई २०२३ तमे वर्षे जारीकृतस्य "मानवपैपिलोमावायरस-टीकानां (परीक्षणस्य) नैदानिकपरीक्षणस्य तकनीकी-मार्गदर्शक-सिद्धान्तानां" अनुसारं यदि कम्पनीद्वारा स्वतन्त्रतया विकसितं प्रथम-पीढीयाः एचपीवी-टीका मान्यताप्राप्तस्य उपयोगं करोति ऊतकविकृतिविज्ञानीयः अन्त्यबिन्दुः (CIN2+) सुरक्षात्मकप्रभावशीलतापरीक्षां सम्पन्नं कृत्वा विपणनआवश्यकतानां पूर्तये मूल्याङ्कनं कृत्वा, तथा च प्रयोगात्मकटीका वास्तवमेव औषधमूल्यांकनस्य अनन्तरं पुनरावर्तनीयटीका अस्ति, 12 मासानां यावत् निरन्तरसंक्रमणस्य वायरलॉजिकलसमाप्तिबिन्दुः (PI12) आवेदनं कर्तुं शक्यते विपणनसमये पुनरावर्तनीयस्य एचपीवी-टीकस्य अनुमोदनस्य समयं न्यूनीकर्तुं पूर्वमेव विपणनं करणीयम्।

लेजर गार्डस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् कम्पनीयाः त्रिसंयोजक एचपीवी टीका अस्मिन् वर्षे बीएलए प्रस्तूय भविष्यति, नवसंयोजक एचपीवी टीका २०२५ तमे वर्षे बीएलए प्रस्तूय भविष्यति इति अपेक्षा अस्ति।

ज्ञातव्यं यत् यदि हेल्थकेयरस्य त्रिसंयोजक एचपीवी टीका सफलतया प्रक्षेपणं भवति तर्हि हेल्थकेयरस्य प्रथमं व्यावसायिकं उत्पादं भविष्यति। अस्मिन् सन्दर्भे लेजर डिफेण्डर् इत्यनेन अद्यापि लाभप्रदता न प्राप्ता, लेजर डिफेण्डर् इत्यनेन क्रमशः प्रायः २७४,८०० युआन्, १.९०१ मिलियन युआन्, तथा १.७८ मिलियन युआन् इत्यस्य परिचालन-आयः प्राप्तः , -293 मिलियन युआन, -301 मिलियन युआन।

विपण्यस्पर्धा तीव्रताम् अवाप्नोति

वाण्टाई बायोटेक् तथा काङ्गलेगार्डियन इत्येतयोः अतिरिक्तं वाट्सन् बायोटेक्, शङ्घाई बोवेई, रुइके बायोटेक्, यिदाओ बायोटेक् इत्येतयोः सर्वेषु नव-संयोजक एचपीवी-टीकाः विकासाधीनाः सन्ति

सम्प्रति नव-संयोजक-एचपीवी-टीकायाः ​​क्षेत्रे मर्क-संस्था अद्यापि एकमात्रं निर्माता अस्ति, अन्तिमेषु वर्षेषु मर्क-संस्थायाः नव-संयोजक-एचपीवी-टीकायाः ​​आयुः विस्तारः, टीकाकरणस्य मात्रायाः न्यूनीकरणं च अभवत् । २०२२ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के मर्कस्य नव-संयोजक-एचपीवी-टीकायाः ​​नूतनं संकेतं राष्ट्रिय-चिकित्सा-उत्पाद-प्रशासनेन अनुमोदितं, तथा च प्रयोज्य-जनसंख्यायाः आयुः-परिधिः १६-२६ वर्षाणां यावत् ९-४५ वर्षाणां यावत् विस्तारितः अस्मिन् वर्षे जनवरीमासे ९ दिनाङ्के मर्क् इत्यनेन घोषितं यत् चीनदेशे ९ तः १४ वर्षाणि यावत् आयुषः बालिकानां कृते द्विमात्रायां टीकाकरणप्रक्रियायाः कृते तस्य नवसंयोजक एच्.पी.वी.टीका अनुमोदितः अस्ति।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं यथा यथा विभिन्नाः कम्पनयः नव-संयोजक-एचपीवी-टीकानां अनुसन्धान-विकासयोः नूतनाः प्रगतिः कुर्वन्ति तथा तथा भविष्ये नव-वैलेंट-एचपीवी-टीकाः अस्य उद्योगस्य "मुख्ययुद्धक्षेत्रं" भविष्यन्ति यदि प्रासंगिकाः कम्पनयः विपण्यप्रतिस्पर्धायां लाभं स्थापयितुम् इच्छन्ति तर्हि तेषां द्रष्टव्यं यत् उच्चमूल्यानां टीकानां विपण्यं जब्धं कर्तुं कोऽपि अग्रणीः भवितुम् अर्हति।

चिकित्सारणनीतिपरामर्शदातृकम्पन्योः Latitude Health इत्यस्य संस्थापकः झाओ हेङ्गः बीजिंग बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् एकदा नव-वैलेंट एचपीवी-टीका प्रक्षेपणं जातं चेत् मूल्ययुद्धं अपरिहार्यं भवति, तथा च यतः विदेशीयनिर्मातृणां स्पष्टं लाभं भवति in the nine-valent HPV vaccine market in the early stage, domestic companies विजयाय मूल्ये अधिकं अवलम्बनं अपरिहार्यम् अस्ति। अल्पमूल्यानां टीकानां मूल्यं निरन्तरं न्यूनीभवति, क्रमेण च विपणात् निवृत्ताः भवितुम् अर्हन्ति ।

अवकाशरक्षकस्य प्रभारी प्रासंगिकः व्यक्तिः मन्यते यत् भविष्ये न्यूनमूल्येन उच्चमूल्येन च एचपीवी-टीकाः दीर्घकालं यावत् सह-अस्तित्वं प्राप्नुयुः, तथा च द्वयोः भिन्न-भिन्न-विपण्य-आवश्यकतानां पूर्तये भवति

तदतिरिक्तं लेजर गार्ड् इत्यनेन अन्तर्राष्ट्रीयविपण्ये दृष्टिः स्थापिता अस्ति । "भविष्यत्काले स्पर्धा अद्यापि अन्तर्राष्ट्रीयं वैश्विकं च भविष्यति। यद्यपि एचपीवी-टीकानि निर्मायन्ते बहवः घरेलुकम्पनयः नास्ति तथापि तेषां उत्पादनक्षमता महती अस्ति, सम्पूर्णं चीनीयविपण्यं च तत् पूर्णतया पचयितुं न शक्नोति। भविष्ये एताः कम्पनयः अवश्यमेव पचन्ति विदेशेषु गत्वा विदेशेषु गच्छन्तु एतत् एचपीवी-टीकासंशोधनविकासकम्पनीनां भाविविकासदिशासु अन्यतमम् अस्ति" इति प्रभारी व्यक्तिः अवदत्।

यु फेङ्गहुई इत्यनेन उक्तं यत् विपण्यमागधायाः दृष्ट्या एच्.पी.वी.टीकाविपण्यस्य व्यापकाः सम्भावनाः सन्ति। यथा यथा जनानां स्वास्थ्यजागरूकता वर्धते, टीकाकरणनीतयः च उन्नताः भवन्ति तथा तथा एच्.पी.वी. परन्तु यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा प्रासंगिकटीकाकम्पनीभिः आव्हानानां सामना कर्तुं, विपण्यस्य अवसरान् च ग्रहीतुं च अनुसन्धानविकासः, ब्राण्डनिर्माणं, विपणनं च सुदृढं कर्तुं आवश्यकता वर्तते।

बीजिंग बिजनेस दैनिक संवाददाता डिङ्ग निंग्