2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चर्मजूतानां विक्रयणं सुलभं नास्ति, पूर्वः "जूताराजः" ओ'कोनेल् अपि स्वस्य वैभवं नष्टवान् ।
अधुना एव अगस्तमासस्य १३ दिनाङ्के आओकाङ्ग् इन्टरनेशनल् (६०३००१.SH) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकटितम् ।अस्मिन् अवधिमध्ये कम्पनी १.३७५ अरब युआन् राजस्वं प्राप्तवती, वर्षे वर्षे १६.४०% न्यूनता, शुद्धलाभं च प्राप्तवती मूलकम्पनीयाः कारणम् -19.83 मिलियन युआन, गतवर्षस्य समानकालस्य तुलने मातापितृणां शुद्धलाभः प्रायः 9 मिलियन युआन् आसीत्, लाभात् हानिपर्यन्तं परिणमति स्म।
एतत् ज्ञातव्यं यत् एसटी आओकाङ्गः तस्मिन् समये पूर्वमेव मोचनं अनुभवितवान् आसीत् : २०२२ तमे वर्षे २०२३ तमे वर्षे च क्रमशः ३७४ मिलियन युआन् ९३ मिलियन युआन् च हानिः अभवत् ततः परं कम्पनी अन्ततः २०२४ तमस्य वर्षस्य प्रथमत्रिमासे हानिः विदां कृत्वा क net profit attributable to the parent company of 23 million yuan , अन्ये च जोखिमचेतावनी निरस्ताः अभवन्, तथा च टोपी सफलतया निष्कासिता अभवत् परन्तु अधुना, कम्पनी 2024 तमस्य वर्षस्य द्वितीयत्रिमासे पुनः हानिम् अनुभवति सर्वतः?
चित्रस्य स्रोतः : IC photo
प्रायः २ कोटिरूप्यकाणां हानिः
"कम्पनी उत्पादसंशोधनविकासः, विज्ञापनादिपक्षेषु निवेशं निरन्तरं कृतवती, परन्तु अल्पकालीनरूपेण प्रभावी उत्पादनं प्राप्तुं असफलतां प्राप्तवती। वर्षस्य प्रथमार्धे कम्पनीयाः व्ययस्य नियन्त्रणं च सकललाभस्य न्यूनतां पूरयितुं असफलम् अभवत् राजस्वस्य न्यूनतायाः द्वारा, यस्य परिणामेण वर्तमानकालस्य मूलकम्पन्योः कारणं शुद्धहानिः भवति।लाभः नकारात्मकः अस्ति।" जुलाईमासे प्रकटितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रदर्शनपूर्वसूचने आओकाङ्ग् इन्टरनेशनल् इत्यनेन स्वस्य कार्यप्रदर्शनहानिः व्याख्याता।
पूर्व "चीनदेशे पुरुषजूतानां प्रथमक्रमाङ्कस्य स्टॉकः" इति नाम्ना आओकाङ्ग् अन्तर्राष्ट्रीयः अन्तिमेषु वर्षेषु परिवर्तनदुविधायाः सामनां कृतवान् अस्ति: यथा यथा अधिकाधिकपरिदृश्येषु क्रीडायाः अवकाशस्य च जूतानां उपयोगः भवति, तथैव पारम्परिकचर्मजूते विकल्पप्रभावः अभवत् कोटी। कम्पनी पारम्परिकचर्मजूताभ्यः व्यापारिक-आकस्मिक-फैशन-आकस्मिक-जूतासु परिवर्तनं कर्तुं अपि प्रयतते स्म, परन्तु परिवर्तनस्य परिणामाः आदर्शाः न प्रतीयन्ते स्म
२०१८ तमे वर्षे आओकाङ्ग इन्टरनेशनल् इत्यनेन १३७ मिलियन युआन् इत्यस्य मूलकम्पनीयाः कारणं शुद्धलाभः प्राप्तः, ९०.९ मिलियन युआन् इत्यस्य अशुद्धलाभः च प्राप्तः, यत् ततः परं कम्पनीयाः लाभप्रदता महत्त्वपूर्णतया दुर्बलतां प्राप्तवती अस्ति तथा च अशुद्धलाभस्य पञ्चवर्षेभ्यः क्रमशः हानिः अभवत्, विशेषतः २०२२ तमे वर्षे कटौतीपश्चात् अशुद्धलाभः -४२२ मिलियन युआन्, तथा च २०२३ तमे वर्षे कटौतीपश्चात् अशुद्धलाभः -१५८ मिलियन युआन् अस्ति
आओकाङ्ग इन्टरनेशनल् बहु-ब्राण्ड्-सञ्चालन-प्रतिरूपस्य प्रचारं करोति, न केवलं स्वस्य ब्राण्ड् "आओकाङ्ग" "काङ्गलोङ्ग" च परिनियोजयति, अपितु अवकाश-ब्राण्ड् "स्केचर्स्" तथा क्रीडा-ब्राण्ड् "पुमा" इत्येतयोः एजेण्टरूपेण अपि कार्यं करोति
ब्राण्ड्-विषये मुख्यः ब्राण्ड् आओकाङ्गः सर्वदा सर्वाधिकं राजस्वं प्राप्तवान्, २०२४ तमस्य वर्षस्य प्रथमार्धे ८९२ मिलियन युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे १७.४५% न्यूनता अभवत् वर्षे वर्षे २७.६% न्यूनता अभवत्;
तदतिरिक्तं गतवर्षस्य समानकालस्य तुलने आओकाङ्ग्, काङ्गलोन्, स्केचर्स् इत्यादीनां ब्राण्ड्-समूहानां सकललाभमार्जिनं भिन्न-भिन्न-अवधिषु न्यूनीकृतम् अस्ति
यद्यपि अस्य "स्केचर्स्" "पुमा" इत्येतयोः एजेण्ट्-जनाः सन्ति तथापि कम्पनीयाः एजेण्ट्-ब्राण्ड्-राजस्वयोगदानं अपेक्षितापेक्षया न्यूनं दृश्यते । २०२१ तः २०२३ पर्यन्तं स्केचर्स् ब्राण्ड् क्रमशः ३६८ मिलियन युआन्, २६४ मिलियन युआन्, ३११ मिलियन युआन् च राजस्वं प्राप्तवान्, यत् कम्पनीयाः समग्रराजस्वस्य केवलं प्रायः १०% योगदानं दत्तवान्
तस्मिन् एव काले पुमा इत्यस्य राजस्वयोगदानं तस्मात् अपि न्यूनं आसीत्, "अन्यब्राण्ड्" इति वर्गीकृतम् ।
२०२१ तः २०२३ पर्यन्तं पुमा सहितं "अन्यब्राण्ड्" क्रमशः १२७ मिलियन युआन्, १४५ मिलियन युआन्, १७१ मिलियन युआन् च राजस्वं प्राप्स्यति ।
टर्मिनल्-चैनलस्य दृष्ट्या आओकाङ्ग् इन्टरनेशनल् इत्यस्य अफलाइन-भण्डारस्य संकोचनस्य प्रवृत्तिः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्ते चीनदेशे कम्पनीयाः २३४६ भौतिकभण्डाराः आसन्, यत् २०२३ तमस्य वर्षस्य अन्ते २,४४६ भण्डारस्य तुलने १०० भण्डारस्य न्यूनता अभवत् ।
तदतिरिक्तं वियतनामदेशे २० विक्रेतारः, लाओस्देशे १ विक्रेतारः च अस्य कम्पनीयाः सन्ति ।
ऑनलाइन, आओकाङ्ग इन्टरनेशनल् सक्रियरूपेण नूतनानां चैनलानां विस्तारं करोति तथा च "ऑनलाइन ऑर्डरिंग्, समीपस्थेभ्यः भण्डारेभ्यः वितरणं, फ्लैश डिलिवरी च" इति सेवां प्रदातुं JD.com इत्यनेन सह गहनं रणनीतिकसहकार्यं प्राप्तवान् अस्ति बीजिंग, शङ्घाई, ग्वाङ्गझौ, चेङ्गडु इत्यादिभिः सह रणनीतिकसाझेदारी बहुनगरेषु ४०० तः अधिकाः आओकाङ्ग-भण्डाराः JD.com इत्यत्र तत्क्षणं वितरणं प्रारब्धवन्तः।
विक्रयव्ययः अधिकः भवति, अनुसंधानविकासः च २% तः न्यूनः भवति ।
यद्यपि पारम्परिकचर्मजूतपट्टिकायाः सीमां दृष्टवान् तथा च अन्तिमेषु वर्षेषु क्रीडाचर्मजूतानां क्षेत्रस्य परिवर्तनं अन्वेषणं च कृतवान् तथापि आओकाङ्ग अन्तर्राष्ट्रीयस्य परिवर्तनपरिणामाः तुल्यकालिकरूपेण सीमिताः सन्ति
अस्मिन् क्रमे आओकाङ्ग इन्टरनेशनल् इत्यनेन पुरुषाणां चर्मजूतानां पटलस्य उपरि स्वप्रयत्नाः पुनः केन्द्रीकृताः, पुरुषाणां जूतानां मुख्यवर्गे केन्द्रीकृताः, "अधिकसुखदपुरुषचर्मजूतानां" स्थितिं सुदृढं कृत्वा, विपणनक्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धम्
यथा, २०२२ तमस्य वर्षस्य डिसेम्बरमासे कम्पनी आधिकारिकतया घोषितवती यत् विलियम चान् आओकाङ्ग-ब्राण्डस्य प्रवक्ता अस्ति, तथा च प्रथमः आओकाङ्ग-क्रीडा-चर्म-जूतानां प्रक्षेपणं कृतवान्, "श्वास-प्रश्वासयोः", "दशसहस्र-पदार्थाः" "मेघस्य" च त्रीणि श्रृङ्खलाः प्रारब्धवान् । .
२०२३ तमस्य वर्षस्य मेमासे कम्पनी सामरिकं नवीनं उत्पादं प्रक्षेपणसम्मेलनं कृतवती तथा च ब्राण्ड् प्रवक्ता चेन् वेइटिङ्ग् तथा ब्राण्ड् एम्बेस्डर झाङ्ग रुओनन् इत्यनेन सह मिलित्वा आओकाङ्गस्य प्रथमस्य क्रीडाचर्मजूतप्रदर्शनस्य संयुक्तरूपेण घोषणां कृतवती तस्मिन् वर्षे सितम्बरमासे इटलीदेशस्य मिलानफैशनसप्ताहे कम्पनीयाः मुख्यब्राण्ड् आओकाङ्ग् इत्यनेन सुलेखकलाकारेन झू जिंग्यी इत्यनेन सह मिलित्वा क्रीडाचर्मजूतानां "जागरण" इति श्रृङ्खलायाः आरम्भः कृतः ।
अस्मिन् क्रमे आओकाङ्ग् इन्टरनेशनल् इत्यस्य विक्रयव्ययः तुल्यकालिकरूपेण अधिकः इति द्रष्टुं शक्यते ।
२०२१ तः २०२३ पर्यन्तं कम्पनीयाः विक्रयव्ययः क्रमशः ८६४ मिलियन युआन्, १.१२० बिलियन युआन्, १.१४९ बिलियन युआन् च भविष्यति, यत् कुलराजस्वस्य क्रमशः प्रायः २९%, ४१%, ३७% च भवति
२०२४ तमस्य वर्षस्य प्रथमार्धे यद्यपि कम्पनीयाः विक्रयव्ययः वर्षे वर्षे १३.८५% न्यूनः भूत्वा ५०४ मिलियन युआन् यावत् अभवत् तथापि कुलराजस्वस्य अनुपातः अद्यापि अधिकः आसीत्, यः प्रायः ३७% यावत् अभवत्
उच्चविक्रयव्ययस्य तुलने कम्पनीयाः अनुसंधानविकासनिवेशः किञ्चित् अपर्याप्तः अस्ति ।
२०२१ तः २०२३ पर्यन्तं कम्पनीयाः अनुसंधानविकासनिवेशः क्रमशः ४४ मिलियन युआन्, ४७ मिलियन युआन्, ५१ मिलियन युआन् च भविष्यति, यत् कुलराजस्वस्य केवलं १.४८%, १.७२%, १.६४% च भवति, सर्वं २% तः न्यूनम्
आँकडानां आधारेण मोटेन गणनानुसारं आओकाङ्ग् इन्टरनेशनल् इत्यस्य शुद्धलाभमार्जिनं अन्तिमेषु वर्षेषु प्रायः १% इत्येव न्यूनम् अस्ति उदाहरणार्थं २०१९ तमे वर्षे तस्य राजस्वं २.७२६ अरब युआन् आसीत्, तस्य मूलकम्पनीयाः कारणं शुद्धलाभः २२.५ मिलियनः आसीत् युआन्, २०२० तमे वर्षे तस्य राजस्वं २.७३८ अरब युआन् आसीत्, तस्य मूलकम्पनीयाः कारणं शुद्धलाभः २७.९४ मिलियन युआन् आसीत्
ज्ञातव्यं यत् आओकाङ्ग् इन्टरनेशनल् इत्यस्य पूर्वस्य आन्तरिकनियन्त्रणस्य अशान्तिः अपि कम्पनीयाः विकासं अधः कर्षयति इति कारकेषु अन्यतमं जातम् ।
अस्मिन् वर्षे मे-मासस्य १६ दिनाङ्के झेजियांग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः "प्रशासनिकदण्डनिर्णयः" इत्यनेन सूचितं यत् २०२१ तः २०२३ तमस्य वर्षस्य अप्रैल-मासपर्यन्तं आओकाङ्ग-अन्तर्राष्ट्रीयस्य वास्तविकनियन्त्रकः वाङ्ग-झेन्टाओ-इत्यनेन वेन्झौ-ओउहैनन्-बैक्सियाङ्ग-रुफेई-जूता-वस्त्र-भण्डारस्य, योङ्गजिया-मण्डलस्य आओगुआङ्ग-इत्यस्य नियन्त्रणं कृतम् जूता-भण्डारः अवैधरूपेण सूचीकृतकम्पनीभ्यः ऋण-देयतायां प्रायः १ अरब-युआन्-रूप्यकाणां कब्जां कृतवान्, तथा च कम्पनी २०२१ तः २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं स्वस्य वित्तीयप्रतिवेदनेषु प्रासंगिकसूचनाः यथार्थतया, समीचीनतया, पूर्णतया च न प्रकटितवती तस्य प्रतिक्रियारूपेण सूचीकृतकम्पनी तस्याः वास्तविकनियन्त्रकः वाङ्ग झेन्टाओ च प्रत्येकं ३० लक्षं युआन् दण्डं प्राप्तवान् ।
जूनमासस्य अन्ते २०२३ तमे वर्षे कम्पनीयाः आन्तरिकनियन्त्रणस्य अभावस्य सुधारणस्य समाप्तेः कारणात् लेखासंस्था २०२३ तमे वर्षे कम्पनीयाः आन्तरिकनियन्त्रणस्य विषये मानकं अयोग्यमतं जारीकृतवती, तथा च कम्पनीयाः स्टॉकेन अन्यजोखिमचेतावनी रद्दीकृता, येन... टोपी ।
उपर्युक्तविषयाणां सुधारणस्य प्रतिक्रियारूपेण कम्पनी २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने अपि उल्लेखं कृतवती यत् "असञ्चालननिधिषु कब्जां भुक्तं जातम्", तथा च उपर्युक्तानां सम्बन्धितव्यवहारैः सम्बद्धं बैंकखातं च actual controller was canceled, "Wenzhou Ouhainan Baixiang Rufei" जूता-वस्त्र-भण्डारस्य खातं २०२२ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्के रद्दं कृतम् अस्ति, तथा च २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के योङ्गजिया-मण्डलस्य आओगुआङ्ग-जूता-भण्डारः रद्दः कृतः अस्ति
यद्यपि कम्पनीयाः आन्तरिकनियन्त्रणसंकटः क्रमेण शान्तः अभवत् तथापि पूंजीविपण्यं पादैः मतदानं कर्तुं चितवान् ।
अगस्तमासस्य १४ दिनाङ्के प्रेससमये आओकाङ्ग् इन्टरनेशनल् इत्यस्य कुलविपण्यमूल्यं २ अरब युआन् इत्यस्मात् न्यूनम् आसीत्, यत् २२ अरब युआन् इत्यस्य शिखरात् ९०% संकुचितं जातम्