समाचारं

फोसुन् हेल्थकेयरस्य अध्यक्षेन चेन् युजुन् इत्यनेन सह वार्तालापः : वरिष्ठसेवासुविधा आरईआईटीद्वारा जारीकृतं "रेन एण्ड् सुपरविजन" उद्घाटितम् अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर जिंग्वेई, १५ अगस्त (Xue Yufei intern Li Sitong) राष्ट्रीयविकाससुधारआयोगेन हालमेव REITs परियोजना आवेदनस्य आवश्यकताः प्रकाशिताः, यत्र वृद्धानां परिचर्यासुविधाः अपि सन्ति। २०२४ तमे वर्षे बोआओ रियल एस्टेट् मञ्चे फोसुन् हेल्थकेयर इण्डस्ट्री डेवलपमेण्ट् ग्रुप् (अतः परं फोसुन् हेल्थकेयर इति उच्यते) इत्यस्य अध्यक्षः चेन् युजुन् चीन-सिङ्गापुर-जिंग्वेइ इत्यस्मै अवदत् यत् “एतत् वरिष्ठ-सेवा-निर्गमनस्य 'रेन एण्ड् गवर्नर'-रेखां उद्घाटयितुं भवति facility REITs, allowing important people to सम्पत्ति-आधारित-पेंशन-कम्पनयः पूंजी-पुनर्प्राप्तिम् प्राप्तुं समर्थाः सन्ति।”


फोसुन् हेल्थकेयर के अध्यक्ष चेन युजुन्। चीन-सिंगापुर Jingwei इत्यस्य Xue Yufei इत्यस्य तस्वीरम्

एतत् अवगम्यते यत् फोसुन् हेल्थकेयर फोसुन् इत्यस्य मूलस्वास्थ्यसेवामञ्चः अस्ति, यया वर्तमानकाले उच्चस्तरीयाः वरिष्ठपरिचर्यासमुदायाः/संस्थाः, एकीकृतचिकित्सा-नर्सिंग-सेवा/नर्सिंग-गृहाणि, एकीकृत-सामुदायिक-गृह-सेवा-सेवाः इत्यादीनि उत्पादरूपाणि निर्मिताः सन्ति चेन् युजुन् इत्यनेन उक्तं यत् विगतदशवर्षेषु फोसुन् हेल्थकेयर इत्यनेन विकासस्य त्रयः चरणाः अनुभविताः। प्रथमः चरणः स्वास्थ्यसेवाप्रतिरूपस्य निर्माणम् अस्ति । द्वितीयः चरणः अधिकाधिक-उत्पादानाम् कार्यान्वयनस्य विचारः भवति, यत्र नूतनानां परिचर्या, अनुरक्षणं, पुनर्वासः, सामुदायिक-गृह-आधारित-सेवाः च सन्ति । तृतीयः चरणः सामरिकनिवेशस्य आरम्भः, उत्तमसाझेदारानाम् परिचयः च अस्ति ।

वर्तमान समये फोसुन् हेल्थकेयर बृहत्नगरानां विन्यासे, तथैव लघुनगरेषु विभिन्नपरिदृश्यानां व्यवसायानां च आन्तरिकं बन्दपाशं, स्पष्टं सुलभं च अवगन्तुं व्यावसायिकप्रतिरूपं निर्माय, अपस्ट्रीम-डाउनस्ट्रीम-साझेदारानाम् अभिज्ञानं च केन्द्रीक्रियते

चेन् युजुन् इत्यनेन गृहं, समुदायं, संस्था च इति त्रयाणां वृद्धानां परिचर्याप्रतिमानानाम् सेवाप्रदायपरिमाणस्य अपि परिचयः कृतः । फोसुन् हेल्थकेयर इत्यनेन नगरीयपारिस्थितिकीशास्त्रे बहुविधव्यापारस्वरूपाः नियोजिताः, यत्र नर्सिंग् होम्स्, नर्सिंग् होम्स्, सामुदायिकसेवाबिन्दवः, गृहाधारितसेवाः च सन्ति परिमाणस्य दृष्ट्या उत्तरपूर्वचीने च कम्पनीयाः एकदर्जनाधिकाः परियोजनाः सन्ति, तस्याः विस्तारस्य स्थितिः तुल्यकालिकरूपेण आशावादी अस्ति ।

वर्तमान उपभोक्तृविपण्यस्य विषये चेन् युजुन् आशावादी अस्ति। सः मन्यते यत् चीनस्य आन्तरिकविपण्यं पर्याप्तं विशालं वर्तते, रजतकेशजनसङ्ख्यायाः उपभोगशक्तिः अद्यापि पूर्णतया न गृहीता

चेन् युजुन् इत्यनेन दर्शितं यत् नगरीय-ग्रामीण-द्वय-संरचनायाः कारणेन वृद्धजनसङ्ख्यानां मध्ये आय-अन्तरस्य सम्मुखे वृद्धानां आर्थिक-शक्तिं वर्धयितुं रजत-अर्थव्यवस्थायाः विकासाय च पेन्शन-आय-मार्गाणां विस्तारः आवश्यकः अस्ति सम्प्रति नीतयः बहुषु पक्षेषु कार्यान्विताः सन्ति यद्यपि अल्पकालीनरूपेण द्रुतगतिना सुधारः प्राप्तुं कठिनं भवति तथापि कम्पनीभिः स्वस्य सामर्थ्यं सुदृढं कर्तव्यं, सज्जतां कर्तुं, सकारात्मकं मनोवृत्तिः च स्थापयितव्या

अस्मिन् वर्षे जुलाईमासस्य अन्ते राष्ट्रियविकाससुधारआयोगेन जारीकृते "मूलसंरचनाक्षेत्रे अचलसंपत्तिनिवेशन्यासनिधि(आरईआईटी)परियोजनानां कृते घोषणायाः आवश्यकताः" आरईआईटीनिर्गमने वरिष्ठपरिचर्यासुविधाः समाविष्टाः आसन्। दस्तावेजे अपेक्षितं यत् वृद्धानां परिचर्यासुविधाः प्रतिवेदिताः वृद्धानां परिचर्यापरियोजनाः कानूनानुसारं पञ्जीकृताः नागरिककार्यविभागे दाखिलाः च सन्ति।

चेन् युजुन् अवदत् यत् - "एतत् वरिष्ठ-परिचर्या-परियोजनानां कृते REIT-निर्गमनस्य 'रेन-डु-योः द्वयोः चैनलयोः' उद्घाटनं करोति, येन भारी सम्पत्तियुक्ताः वरिष्ठ-देखभाल-कम्पनयः पूंजी-पुनःप्रयोगस्य साक्षात्कारं कर्तुं शक्नुवन्ति, उद्यमानाम् अपि नूतन-परियोजनासु, पटलेषु च निवेशं कर्तुं अधिकं धनं भवति, गठनं भवति a benign तस्मिन् एव काले साधारणनिवेशकानां कृते नूतनानि निवेशमार्गाणि अपि प्रदाति” इति ।

सम्प्रति, वरिष्ठपरिचर्यासुविधाः अन्तर्निहितसम्पत्त्याः रूपेण सह REITs उत्पादाः विपण्यां नास्ति । चेन् युजुन् इत्यनेन उक्तं यत् सर्वप्रथमं सम्पत्तिसंरचनायाः दृष्ट्या उद्योगे सम्पत्तिभारयुक्तानां पेन्शनकम्पनीनां अनुपातः अधिकः नास्ति, तेषु अधिकांशः सम्पत्ति-लघुः अस्ति। द्वितीयं, पेन्शनकम्पनयः पूर्वविकासे अचलसम्पत्कम्पनीसम्बद्धानां बहूनां समस्यानां समाधानं कर्तुं साहाय्यं कृतवन्तः, सम्पत्तिषु सम्पत्तिअधिकारस्य स्पष्टतायाः समायोजनस्य आवश्यकता वर्तते। अन्ते वृद्धानां परिचर्या-उद्योगस्य परिचालन-स्थितयः विषमाः सन्ति, यत्र निश्चितः रिक्तस्थान-दरः अस्ति, तथा च प्रत्येकं कम्पनी अद्यापि तेषां अनुकूलं औद्योगिक-प्रतिरूपं अन्वेषयति

तथापि सः अवदत् यत् "वरिष्ठ-परिचर्या-सुविधानां कृते आरईआईटी-सूचीकरणाय केवलं एकं वा द्वौ वा वर्षौ यावत् समयः भवितुं शक्नोति। मम विश्वासः अस्ति यत् अस्मिन् वर्षे वा आगामिवर्षे वा शीघ्रमेव काश्चन परियोजनाः बहिः आगच्छन्ति इति विषये future REITs इत्यस्य निर्गमनकाले चेन् युजुन् इत्यनेन उक्तं यत् कम्पनी प्रथमं आन्तरिकशक्तेः नगरस्य विन्यासे च उत्तमं कार्यं करिष्यति, अवसरे च भागं गृह्णीयात्।

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकस्य Xue Yufei इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

  (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

  चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : वी वी ली झोंगयुआन्