2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के चाइना बिजनेस न्यूज इत्यनेन पोलस्टार मोटर्स् इत्यस्मात् ज्ञातं यत् पोलस्टार ३ मॉडल् इत्यस्य उत्पादनं आधिकारिकतया अमेरिकादेशस्य दक्षिणकैरोलिनानगरे आरब्धम् अस्ति । दक्षिणकैरोलिनादेशस्य पोलस्टार-संयंत्रः अमेरिकी-यूरोपीय-विपण्ययोः कृते वाहनानां उत्पादनस्य विशेषज्ञः अस्ति, चीनदेशस्य चेङ्गडु-संयंत्रस्य उत्पादनक्षमतायाः पूरकः भविष्यति
तदतिरिक्तं पोलस्टार मोटरस्य वैश्विकनिर्माणक्षमताविन्यासे अपि अधिकं सुधारः भविष्यति अस्य मॉडलस्य पोलस्टार ४ इत्यस्य उत्पादनं दक्षिणकोरियादेशे २०२५ तमस्य वर्षस्य मध्यभागे भविष्यति । कथितं यत् कोरियादेशस्य विपण्यां पोलस्टार मोटर्स् इत्यस्य उत्पादनं रेनॉल्ट् कोरियादेशस्य कारखानस्य उपयोगेन भविष्यति यस्मिन् जीली होल्डिङ्ग् ग्रुप् इत्यस्य भागः अस्ति, तस्य विक्रयः यूरोपदेशेभ्यः अमेरिकादेशेभ्यः च भविष्यति।
पोलस्टार इति वैश्विकं उच्चप्रदर्शनयुक्तं विद्युत्वाहनब्राण्ड् अस्ति यत् २०१७ तमे वर्षे वोल्वो-जीली-योः संयुक्तरूपेण निर्मितम् । यद्यपि पोलस्टार मोटर्स् इत्यस्य मुख्यालयः स्वीडेन्देशस्य गोटेन्बर्ग्-नगरे अस्ति तथापि तस्य उत्पादनस्य आधारः चेङ्गडु-नगरे अस्ति तथापि अस्मिन् वर्षे फरवरीमासे पोलस्टार मोटर्स् इत्यस्मिन् वोल्वो इत्यस्य भागधारकानुपातः १८% यावत् न्यूनीकृतः, तथा च जीली स्वीडेन् होल्डिङ्ग्स् पोलस्टार मोटर्स् इत्यस्य महत्त्वपूर्णः भागधारकः अभवत् .
एतेन चीनदेशस्य नवीन ऊर्जावाहनानां उपरि यूरोप-अमेरिकादेशयोः "शुल्क-यष्ट्याः" कारणेन पोलस्टार-मोटर्स्-कम्पनी अपि प्रभाविता अभवत् ।
मे १४ दिनाङ्के अमेरिकीसमये व्हाइट हाउसस्य आधिकारिकजालस्थले सूचना प्रकाशितवती यत् २०२४ तमे वर्षे अमेरिकादेशं प्रति निर्यातितानां चीनीयविद्युत्वाहनानां शुल्कं २५% तः १००% यावत् वर्धते इति
जूनमासस्य १२ दिनाङ्के यूरोपीयआयोगेन एकं वक्तव्यं प्रकाशितं यत् चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि जुलैमासस्य ४ दिनाङ्कात् अस्थायीप्रतिकारशुल्कं आरोपयितुं योजना अस्ति। यूरोपीयसङ्घः वर्तमानस्य १०% शुल्कस्य आधारेण चीनदेशात् आयातितेषु विद्युत्वाहनेषु १७.४% तः ३८.१% पर्यन्तं अस्थायीप्रतिकारशुल्कं आरोपयिष्यति नूतननीत्यानुसारं चीनदेशस्य अनेके प्रमुखाः वाहननिर्मातारः अतिरिक्तशुल्कं योजयिष्यन्ति, यत्र जीली इत्यस्य २०% शुल्कं अपि अस्ति ।
अपि च, पोलस्टार आटोमोबाइलस्य विक्रयसंरचना मुख्यतया विदेशेषु विपण्येषु विशेषतः यूरोपीयविपण्येषु आधारिता अस्ति । सार्वजनिकसूचनाः दर्शयन्ति यत् वैश्विकबाजारे पोलस्टारस्य विक्रयः २०२१ तमे वर्षे २९,००० वाहनानि, २०२२ तमे वर्षे ५१,५०० वाहनानि, २०२३ तमे वर्षे ५४,६२६ वाहनानि च भविष्यति, यत्र आर्धाधिकं विक्रयणं यूरोपीयविपण्यतः भविष्यति
तदतिरिक्तं चीनदेशे उत्पादितानां, अमेरिकादेशाय विक्रीतस्य च कतिपयेषु कारब्राण्ड्-मध्ये पोलस्टार-इत्येतत् अपि अन्यतमम् अस्ति । प्रासंगिकप्रतिवेदनस्य अनुमानस्य अनुसारं पोलस्टार मोटर्स् इत्यनेन अस्मिन् वर्षे प्रथमार्धे अमेरिकादेशे ३,५५५ शुद्धविद्युत्सेडान् पोलस्टार २ विक्रीताः ।
एतेषां कारकानाम् संयुक्तप्रभावेण पोलस्टार मोटर्स् इत्यस्य विदेशेषु उत्पादनक्षमतायाः विकासः अत्यावश्यकः अस्ति । पोलस्टार इत्यस्य अतिरिक्तं बहवः स्वतन्त्राः ब्राण्ड्-संस्थाः अपि शुल्कबाधायाः अधीनं विदेशेषु कारखानानां निर्माणं त्वरितवन्तः ।
14 अगस्त दिनाङ्के निवेशकानां प्रश्नानाम् उत्तरे एसएआईसी मोटर इत्यनेन उक्तं यत् कम्पनी उत्पादनस्य विक्रयविन्यासस्य च अनुकूलनं त्वरयति तथा च यूरोपीयबाजारे स्वस्य विक्रयभागं निर्वाहयितुम् प्रयतते ऑस्ट्रेलिया, न्यूजीलैण्ड्, मध्यपूर्व, दक्षिण अमेरिका, आसियान तथा नवीनबाजाराः , कम्पनीयाः विक्रये यूरोपीयसङ्घस्य अतिरिक्तप्रतिकारशुल्कस्य प्रतिकूलप्रभावस्य सक्रियरूपेण प्रतिक्रियां ददति।
गतवर्षस्य दिसम्बरमासे BYD इत्यनेन उक्तं यत् सः हङ्गरीदेशस्य Szeged इत्यत्र नूतनं ऊर्जावाहननिर्माणस्य आधारं निर्मास्यति, यत् २०२५ तमे वर्षे सम्पन्नं कृत्वा उत्पादनं कर्तुं शक्यते।एतत् यूरोपे BYD इत्यस्य प्रथमः यात्रीकारकारखानः अपि अस्ति। अस्मिन् वर्षे जुलैमासे BYD इत्यनेन तुर्कीदेशे नूतनस्य विद्युत्वाहनस्य कारखानस्य निर्माणार्थं अपरं एकबिलियनं अमेरिकीडॉलर् निवेशितम्, यस्य उत्पादनं २०२६ तमस्य वर्षस्य अन्ते आरभ्यते इति अपेक्षा अस्ति ।