समाचारं

सेवाव्यापारमेलायाः स्वास्थ्य-स्वच्छता-सेवानां विषये विशेषः विषयः शौगाङ्ग-उद्याने अनावरणं भविष्यति, प्रथमवारं च अनेके शोधपरिणामाः प्रकाशिताः भविष्यन्ति |

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् तः १६ पर्यन्तं २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला स्वास्थ्यसेवा-विशेष-विषयः बीजिंग-शौगाङ्ग-उद्याने भविष्यति । विशेषप्रदर्शनस्य अस्मिन् एव काले २१ आदानप्रदानक्रियाकलापाः भविष्यन्ति, यत्र राजधानी अन्तर्राष्ट्रीयचिकित्सासम्मेलनं, जनस्वास्थ्यविषये अन्तर्राष्ट्रीयमञ्चः, पारम्परिकचीनीचिकित्सास्वास्थ्यउद्योगविषये च अन्तर्राष्ट्रीयचिन्तनटङ्कमञ्चः, तथैव सहायकक्रियाकलापाः च सन्ति यथा वार्तालापः प्रचारः च, उपलब्धिविमोचनं, नीतिव्याख्या च। बीजिंग-सिंघुआ चाङ्गगुङ्ग-स्मारक-अस्पतालं, बीजिंग-तियन्तान्-अस्पतालं, सिंघुआ-विश्वविद्यालयेन सह सम्बद्धं बीजिंग-अन्झेन्-अस्पतालं च नवीनतम-शोध-परिणामान् प्रदर्शयिष्यन्ति

प्रदर्शन्यां ८८ प्रमुखकम्पनयः विशेषचिकित्सासेवासंस्थाः च भागं गृहीतवन्तः

विशेषप्रदर्शनक्षेत्रं शौगाङ्गपार्कस्य हॉल ६ मध्ये स्थितम् अस्ति प्रदर्शनीक्षेत्रं जैवचिकित्सा नवीनता, स्मार्टचिकित्सापरिचर्या तथा नवीन उत्पादकता, विशेषता पारम्परिकचीनीचिकित्सास्वास्थ्यसेवा, वृद्धस्वास्थ्यम् इत्यादिषु केन्द्रितम् अस्ति।अस्य औद्योगिकप्रदर्शनक्षेत्रं, जनकल्याणं च अस्ति प्रदर्शनक्षेत्रं पारम्परिकं चीनीयचिकित्साप्रदर्शनक्षेत्रं च, यस्य प्रदर्शनक्षेत्रं ६,३०० वर्गमीटर् अस्ति । ८८ वैश्विक अग्रणीः अभिनवः च प्रमुखाः कम्पनयः तथा च वैशिष्ट्यचिकित्सासेवासंस्थाः औषधानि चिकित्सासाधनं च, मौलिकसंशोधननवीनीकरणं, डिजिटलचिकित्सासेवा, स्वास्थ्यसेवाप्रबन्धनसेवा इत्यादीनां क्षेत्रेषु "अफलाइन + ऑनलाइन" इति रूपेण विश्वं व्यापकरूपेण प्रदर्शयिष्यन्ति। स्वास्थ्यस्य स्वच्छतायाश्च क्षेत्रे उन्नतप्रौद्योगिकीः, उत्पादाः, उपकरणानि, उच्चगुणवत्तायुक्तानि चिकित्सासेवासमाधानाः च, निवारणस्य, निदानस्य, उपचारस्य, पुनर्वासस्य च सम्पूर्णं स्वास्थ्यचक्रं कवरं कृत्वा सामग्रीं प्रदर्शयन्ति।

अधुना यावत् प्रदर्शनक्षेत्रस्य प्रदर्शनीनियुक्तिदरः १००%, समग्ररूपेण अन्तर्राष्ट्रीयकरणस्य दरः ३५.३%, विश्वस्य शीर्ष ५००, उद्योगस्य अग्रणीकम्पनीनां च ३५.२% भागः अस्ति

अनेकाः नवीनाः उपलब्धयः अनावरणं कृतवन्तः

बीजिंगनगरस्वास्थ्यआयोगस्य द्वितीयस्तरीयनिरीक्षकः झेङ्गजिन्पुः परिचयं दत्तवान् यत् औद्योगिकप्रदर्शनक्षेत्रे दर्जनशः फॉर्च्यून ५०० कम्पनयः उद्योगस्य अग्रणीकम्पनयः च एकत्र आनयन्ति, येषु घरेलुविदेशीयचिकित्सासाधनविशालकायः सीमेन्स, जीई हेल्थकेयर, वैरियन्, यूनाइटेड् इमेजिंग हेल्थकेयर इत्यादयः सन्ति , Mindray Medical, and International Pharmaceuticals Giants Novo Nordisk, AstraZeneca, Eli Lilly, and Sanofi, प्रमुखाः अभिनव औषधकम्पनयः Hengrui Pharmaceuticals, BeiGene, and InnoCare, विशेषनवीनतासु विशेषज्ञतां प्राप्ताः "लघुविशालकायः" कम्पनयः, Changmugu, तथा च विदेशीयवित्तपोषितचिकित्सासंस्थाः Well -न्यू सेन्चुरी मेडिकल इत्यादीनां प्रसिद्धानां ब्राण्ड्-संस्थानां प्रदर्शनं प्रथमवारं कृतम् आसीत् । अनेकाः प्रौद्योगिक्याः उन्नताः, विपण्यप्रभाविणः च उत्पादाः प्रथमवारं प्रदर्शिताः भविष्यन्ति।

उच्चगुणवत्तायुक्तविकासपरिणामानां कृते जनकल्याणप्रदर्शनक्षेत्रे २० राष्ट्रियचिकित्साकेन्द्राणि सार्वजनिकअस्पतालानि च सन्ति, येषु हाङ्गकाङ्गविश्वविद्यालयः शेन्झेन्-अस्पतालः, बीजिंग-रोगनियन्त्रण-निवारणकेन्द्रं, बीजिंग-तियन्टन-अस्पतालः, बीजिंग-जिशुइटान्-अस्पतालः, फुवाई-अस्पतालः, पीपुल्स-अस्पतालः च सन्ति अस्पतालं, बीजिंग-अस्पतालं, बीजिंग-यिझुआङ्ग-बायोमेडिकल-उद्यानं च अस्मिन् उच्चगुणवत्तायुक्तं विकास-पायलट-अस्पतालं विज्ञान-प्रौद्योगिकी-औद्योगिक-उद्यानं च अस्ति, यत्र अत्याधुनिक-चिकित्सा-संशोधनस्य प्रदर्शनं वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं च केन्द्रितम् अस्ति

झेङ्ग जिन्पु इत्यनेन परिचयः कृतः यत् सेवाव्यापारमेलायां सिंघुआ विश्वविद्यालयेन सह सम्बद्धं बीजिंग-सिंहुआ चाङ्गगुङ्ग-स्मारक-अस्पतालं यिट्रिअम् [90Y] आन्तरिक-विकिरण-चिकित्सा-रोबोट्-प्रणाल्याः विश्वस्य प्रथमं आदर्शं प्रारभ्यते, यत् देशस्य प्रथमं स्वतन्त्रतया निर्मितं पूर्ण-प्रक्रिया-जैविक-जैविक-नमूनं प्रदर्शयिष्यति बुद्धिमान् प्रबन्धन प्रणाली। बीजिंग तियान्टन-अस्पतालः आघातस्य नैदानिकमूल्यांकनार्थं विश्वस्य प्रथमं कृत्रिमबुद्धिसहायतायुक्तं निदानं उपचारं च रोबोट् आनयिष्यति। बीजिंग एन्झेन् अस्पतालं स्वविकसितानां संयुक्तरूपेण विकसितानां च चिकित्सासाधनानाम् प्रदर्शने केन्द्रीभवति, यथा हृदयस्य शल्यक्रियायाः समये मस्तिष्कसंरक्षणयन्त्राणि।

प्रेक्षकाः पारम्परिकचीनीचिकित्सायाः आकर्षणे निमग्नाः भवितुम् अर्हन्ति

अस्मिन् विशेषप्रदर्शने पारम्परिकचीनीचिकित्साप्रदर्शनक्षेत्रं पारम्परिकचीनीचिकित्साकारणानां, उद्योगानां, उद्योगानां च तीव्रविकासस्य प्रदर्शने केन्द्रीक्रियते चीनीयचिकित्साविज्ञानस्य अकादमीमण्डपः तथा च गुआंगक्सीझुआङ्गस्वायत्तक्षेत्रः पारम्परिकचीनीचिकित्साप्रशासनमण्डपः आगमिष्यति बीजिंग, तियानजिन्, हेबेई, शङ्घाई, हुनान, तथा गुआंगडोङ्ग इत्यस्मात् ३८ संस्थाः प्रान्तेभ्यः, स्वायत्तक्षेत्रेभ्यः, नगरपालिकाभ्यः च यथा ग्वाङ्ग्क्सी, गुआङ्ग्सी इत्यादीनां अफलाइनरूपेण उपस्थितिम् अकरोत्, येषु ७ राष्ट्रियपारम्परिकचीनीचिकित्सानिर्यातसेवाव्यापाराधाराः नवीनाः अन्तर्राष्ट्रीयसेवाक्षमतां प्रदर्शितवन्तः .

प्रदर्शन्याः कालखण्डे "तृतीयः बीजिंगपारम्परिकचीनीचिकित्सा अन्तर्राष्ट्रीयउपभोगसप्ताहः" आयोजितः भविष्यति, यत्र राष्ट्रियप्रवृत्तिपारम्परिकचीनीचिकित्साउत्पादप्रदर्शनानि, विसर्जनशीलाः पारम्परिकचीनीचिकित्साअनुभवाः, बुद्धिमान् पारम्परिकचीनीचिकित्सासेवाः च एकत्र आगमिष्यन्ति।

तदतिरिक्तं अस्मिन् वर्षे स्वास्थ्यसेवाविषये २१ उच्चस्तरीयाः, अन्तर्राष्ट्रीयमञ्चाः, सभाः च आयोज्यन्ते, येषु जनस्वास्थ्यं, अन्तर्राष्ट्रीयस्वास्थ्यसेवासहकार्यं, अभिनवचिकित्सा, डिजिटलचिकित्सासेवा, चिकित्साकृत्रिमबुद्धिः, ट्यूमरनिवारणं चिकित्सा च, पारम्परिकचीनीचिकित्सास्वास्थ्यं च... अन्ये क्षेत्राणि . आधिकारिकसंवादं आदानप्रदानं च चर्चां च कृत्वा वयं निगमस्य आवश्यकतानां लक्ष्यसमूहानां च मध्ये सटीकसम्बन्धं प्राप्तुं शक्नुमः, वैश्विकस्वास्थ्यशासनस्य स्तरं च अधिकं सुधारयितुं शक्नुमः।

राजधानी अन्तर्राष्ट्रीयचिकित्साकाङ्ग्रेसः महत्त्वपूर्णपरिणामानां श्रृङ्खलां प्रकाशयिष्यति

अस्य सिफ्टिसस्य उच्चस्तरीयमञ्चक्रियाकलापानाम् एकः इति नाम्ना राजधानी अन्तर्राष्ट्रीयचिकित्ससम्मेलनं १३ सितम्बर् दिनाङ्के हॉल १ इत्यस्य सम्मेलनकक्षे २०१ मध्ये भविष्यति। चीनीय-अस्पताल-सङ्घस्य उपाध्यक्षः माओ-कुन्'न् इत्यनेन उक्तं यत् "नवीन-उत्पादकता-विकासः स्वस्थ-उत्तम-भविष्यस्य निर्माणं च" इति विषयेण सह अयं सम्मेलनः प्रमुख-रोगाणां निवारणं नियन्त्रणं च, चिकित्सा-कृत्रिमस्य अनुप्रयोगे च केन्द्रितः भविष्यति | बुद्धिमत्ता, एकीकृतस्वास्थ्यं सक्रियस्वास्थ्यं च, तथा च एकीकृतसेवाव्यवस्थायाः निर्माणं , स्वास्थ्यप्रौद्योगिकीनवाचार-अभियानम् इत्यादिषु विषयेषु गहनतया चर्चा भविष्यति, आदान-प्रदानं च भविष्यति, सम्मेलनस्य समये महत्त्वपूर्णपरिणामानां श्रृङ्खला च प्रकाशिता भविष्यति।

राजधानी अन्तर्राष्ट्रीयचिकित्साकाङ्ग्रेसस्य विषयमञ्चस्य अतिरिक्तं चीनीयन्यायिकचिकित्सादिवसः, आपत्कालीनचिकित्साविषये प्रथमः चीन-एससीओ अन्तर्राष्ट्रीयमञ्चः, चीनीरोगीसुरक्षामञ्चः, डिजिटलस्वास्थ्यसेवा-चिकित्सा-मञ्चः च सन्ति कृत्रिम बुद्धि नवीनता मञ्च।

जनस्वास्थ्यविषये अन्तर्राष्ट्रीयमञ्चः, यः क्रमशः चतुर्वर्षेभ्यः आयोजितः, संयुक्तरूपेण अन्वेषणं करिष्यति यत् सर्वे पक्षाः कथं मिलित्वा परिवर्तनस्य एकशताब्द्याः अन्तर्गतं व्यापकं गहनं च सहकार्यं कर्तुं शक्नुवन्ति, उच्चस्तरीयस्य अन्तर्राष्ट्रीयसहकार्यस्य उपयोगं कृत्वा उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं शक्नुवन्ति स्वास्थ्य उपक्रमाः, तथा च मानवस्वास्थ्यस्य साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणं कुर्वन्ति।

पारम्परिक चीनी चिकित्सा उद्योगस्य विषये चत्वारि उच्चस्तरीयाः सम्मेलनानि उच्चस्तरीयाः अन्तर्राष्ट्रीयाः च सन्ति ते अन्तर्राष्ट्रीयसङ्गठनानि शीर्षविशेषज्ञाः च देशे विदेशे च एकीकृत्य देशे विदेशे च पारम्परिक चीनीयचिकित्सायाः एकीकृतविकासः, अन्तर्राष्ट्रीयः इत्यादिषु विषयेषु ध्यानं दास्यन्ति पारम्परिक चीनी चिकित्साशास्त्रे सेवाव्यापारः, पारम्परिकचीनीचिकित्सा उद्योगस्य विकासः, पारम्परिकचिकित्सायाः स्वास्थ्यप्रवर्धनं च। पारम्परिकचीनीचिकित्सास्वास्थ्यउद्योगविषये ७ तमे अन्तर्राष्ट्रीयचिन्तनमञ्चे चीनदेशे आर्थिकसहकारविकाससङ्गठनस्य (OECD) प्रतिनिधिं, चीनदेशे अरबलीगप्रतिनिधिकार्यालयस्य राजदूताः, घरेलुविदेशीयनगरसरकाराः, घरेलुविदेशीयाः च आमन्त्रयितुं योजना अस्ति पारम्परिक चीनीयचिकित्सायां स्वास्थ्योद्योगे इत्यादिषु वैज्ञानिकसंशोधनसंस्थाः परिणामान् विमोचयितुं, पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयसञ्चारार्थं अधिकं विशिष्टं व्यापारपत्रं निर्मातुं भाषणं, प्रतिवेदनं च।

प्रदर्शन्याः कालखण्डे प्रदर्शनक्षेत्रे दर्जनशः स्वास्थ्यविज्ञानस्य लोकप्रियीकरणव्याख्यानानि भविष्यन्ति येन जनसामान्यं स्वास्थ्यक्षेत्रे ज्ञानलोकप्रियीकरणं वैज्ञानिकमार्गदर्शनं च प्रदास्यति।

बीजिंग न्यूजस्य संवाददाता वु टिंग्टिङ्ग्

सम्पादकः तांग झेङ्गः प्रूफरीडरः झाङ्ग यांजुन् च