समाचारं

अनेके विमानसेवाः जुलाईमासस्य प्रतिवेदनपत्राणि प्रकाशितवन्तः यत् अस्मिन् वर्षे अपि विमानसेवानां लाभः तीव्ररूपेण वर्धते इति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के बहवः विमानसेवाः जुलैमासस्य मुख्यसञ्चालनदत्तांशं प्रकाशितवन्तः ।

चीन ईस्टर्न् एयरलाइन्स् यात्रिकाणां कारोबारे वर्षे वर्षे २०% अधिकं वृद्धिः अभवत्

चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन घोषितं यत् जुलैमासे कम्पनीयाः यात्रीपरिवहनक्षमतानिवेशः (उपलब्धसीटकिलोमीटर्-मात्रायां मापितः) वर्षे वर्षे १७.१४% वर्धितः, २०१९ तमस्य वर्षस्य समाने अवधिः ११५.५७% यावत् अभवत् 24.25% वर्षे वर्षे, 2019. 117.3% इत्यस्य समानकालस्य 115.57% यावत् अभवत्, यात्रिकभारकारकः 83.18% आसीत्, यत् वर्षे वर्षे 4.76 प्रतिशताङ्कस्य वृद्धिः अभवत् चाइना साउथर्न एयरलाइन्स् इत्यनेन घोषितं यत् जुलैमासे समूहस्य यात्रीक्षमतानिवेशः (उपलब्धसीटकिलोमीटर् इत्यनेन मापितः) वर्षे वर्षे १२.१३% वर्धितः; भारकारकं ८३.७७% आसीत्, यत् वर्षे वर्षे २.८४ प्रतिशताङ्कस्य वृद्धिः अभवत् । एच् एन ए होल्डिङ्ग्स् इत्यनेन घोषितं यत् जुलैमासे समूहस्य राजस्वयात्रीकिलोमीटर् मासे २८.७४%, वर्षे वर्षे १५.८६% च वर्धितः; यात्रीपरिवहनक्षमतानिवेशः (उपलब्धयात्रीकिलोमीटर्-आधारितः) मासे मासे २५.९६% वर्धितः, वर्षे वर्षे च १६.३% वृद्धिः अभवत् ।

एजेन्सी अस्मिन् वर्षे अवदत्विमानसेवानां लाभः निरन्तरं तीव्ररूपेण वर्धते एव

विपण्यां अद्यतनस्य समापनपर्यन्तं चाइना साउथर्न् एयरलाइन्स्, एच्एनए होल्डिङ्ग्स् इत्येतयोः द्वयोः अपि किञ्चित् वृद्धिः अभवत्, चीन ईस्टर्न् एयरलाइन्स् च सपाटरूपेण बन्दः अभवत् ।


झोङ्गताई सिक्योरिटीज इत्यनेन उक्तं यत् अस्मिन् वर्षे उद्योगस्य पुनर्प्राप्तिप्रवृत्तिः सुधरति, तथा च अन्तर्राष्ट्रीयमार्गानां निरन्तरपुनरुत्थानस्य कारणेन सम्पूर्णस्य उद्योगस्य आपूर्तिमागधायां निरन्तरं सुधारः भविष्यति, विमानसेवानां कार्यप्रदर्शने च निरन्तरं सुधारः भविष्यति अग्रे अपि सुधारः भविष्यति इति अपेक्षा अस्ति।

गुओसेन् सिक्योरिटीज इत्यनेन उक्तं यत् मम देशस्य नागरिकविमानयानस्य आपूर्तिः माङ्गल्याः च अन्तरं २०२४ तमे वर्षे निरन्तरं संकुचितं भविष्यति, मूल्ये प्रतिस्पर्धां कर्तुं विमानसेवानां इच्छा दुर्बलं भविष्यति, २०२४ तमे वर्षे च विमानसेवानां लाभः महत्त्वपूर्णं ऊर्ध्वगामिनी सफलतां निरन्तरं प्राप्स्यति।

चाइना पोस्ट सिक्योरिटीज इत्यस्य मतं यत् २०२४ तः २०२६ पर्यन्तं नागरिकविमाननस्य आपूर्तिबाधाः प्रबलाः एव भविष्यन्ति।यथा यथा अर्थव्यवस्था क्रमेण पुनः स्वस्थतां प्राप्नोति तथा तथा नागरिकविमाननक्षेत्रे आपूर्तिमाङ्गसम्बन्धे निरन्तरं सुधारः भविष्यति इति अपेक्षा अस्ति, येन उद्योगस्य लाभप्रदता वर्धते।