2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२१ शताब्द्याः बिजनेस हेराल्ड् इति प्रशिक्षुः संवाददाता यान् शुओ बीजिंगतः रिपोर्ट् करोति
मीडिया-समाचारस्य अनुसारं एण्ट्-समूहः हाओडाफु-ऑनलाइन्-इत्यस्य अधिग्रहणस्य योजनां कुर्वन् अस्ति तस्मिन् एव काले अलिपे-हेल्थकेर्-संस्थायाः एकः अन्तःस्थः अवदत् यत् अस्मिन् वर्षे जूनमासस्य अन्ते द्वयोः पक्षयोः प्रासंगिकव्यापारसहकार्यं प्राप्तम्।
अस्मिन् विषये २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य एकः संवाददाता अनेकेषां एण्ट् ग्रुप् कर्मचारिणां सम्पर्कं कृतवान्, ते सर्वे अवदन् यत् सम्प्रति तेषां उत्तरं दातुं किमपि नास्ति।
ज्ञातव्यं यत् हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणस्य वार्ता प्रथमवारं न प्रसृता। गतवर्षस्य अगस्तमासे प्रमुखाः अन्तर्जालकम्पनयः हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणं कर्तुम् इच्छन्ति इति वार्ता आसीत्, तेषां कृते पूर्वमेव प्रस्तावः कृतः अस्ति । अस्मिन् वर्षे एप्रिलमासे अलीबाबा हेल्थ् हाओडाफु इत्यनेन सह अधिग्रहणस्य विषये ऑनलाइन-रूपेण वार्तालापं कुर्वन् अस्ति इति वार्ता आसीत्, तथा च पक्षद्वयेन केषुचित् प्रमुखेषु विषयेषु वार्तायां पर्याप्तं सफलतां प्राप्तवन्तौ तस्मिन् समये उभयपक्षेण तत्क्षणमेव अङ्गीकृतम् ।
"एतत् निष्पद्यते यत् अलीबाबा हेल्थ् तथा हाओडाफु ऑनलाइन इत्येतयोः विषये अफवाभिः मार्केट् सर्वदा पूरितम् अस्ति। सर्वेषां मनसि एतत् अधिकं समीचीनं भवति यतोहि अलीबाबा हेल्थ् अन्तर्जालचिकित्सासेवाक्षेत्रे गभीररूपेण संलग्नः अस्ति। परन्तु अधुना एण्ट् इत्यस्य अधिग्रहणं भविष्यति इति चर्चा अस्ति हाओडाफु ऑनलाइन, यत् उत्तमं मेलनं न दृश्यते, तस्य मुख्यकारणं अस्ति यत्, एण्ट् सेवाक्षेत्रे ध्यानं दातुम् इच्छति।” यत् भविष्ये हाओडाफु ऑनलाइन इत्यस्य अलीबाबा हेल्थ इत्यनेन सह अद्यापि उत्तमं सहकार्यं कर्तुं शक्यते, परन्तु द्वयोः अपि केचन भेदाः भविष्यन्ति।
तस्मिन् एव काले झाओ हेङ्ग् इत्यनेन दर्शितं यत् चिकित्सासेवायाः कठोरमागधायाः, अफलाइनसेवानां विश्वसनीयतायाः च कारणात् यद्यपि ऑनलाइनचिकित्सासेवाराजस्वस्य परिमाणं निरन्तरं वर्धते तथापि ग्राहकानाम् अधिग्रहणस्य व्ययः सर्वदा अधिकः एव अस्ति, अस्ति च अद्यापि स्थायिरूपेण लाभं प्राप्तुं शक्नुवन्ति इति कम्पनीनां अभावः। २०२३ तमे वर्षे महत्त्वपूर्णव्ययस्य न्यूनीकरणेन अपि अधिकांशकम्पनीनां धनहानिः निरन्तरं भवति, केवलं कतिपयानि कम्पनयः एव एकत्रिमासे लाभं कृतवन्तः ।
अधुना हाओडाफु ऑनलाइन इत्यनेन अलिपे इत्यस्य उपरि अवलम्बनं कृतम्, यस्य विशालः सी-साइड् यातायातः अस्ति, अन्तर्जालचिकित्सासेवायाः विकासाय कीदृशं कल्पनास्थानं उद्घाटयिष्यति?
व्यावसायिकीकरणस्य विषयाः
यदि गुड् डाक्टर् ऑनलाइन-जालस्थलस्य प्रथमसंस्करणस्य प्रक्षेपणसमयस्य आधारेण गणना क्रियते तर्हि अस्मिन् वर्षे जुलै-मासस्य १७ दिनाङ्कपर्यन्तं वाङ्ग-हाङ्ग-गुड्-डॉक्टर्-अनलाइन्-इत्येतयोः १८ वर्षाणि यावत् गतानि भविष्यन्ति "वयस्कत्वस्य" अवसरे गुड् डाक्टर् ऑनलाइन इत्येतत् अन्यां कथां कथयितुं आरभते ।
हाओडाफु ऑनलाइन इत्यस्य विकासं पश्चात् पश्यन् एतत् ज्ञातुं कठिनं नास्ति यत् तस्य स्थापनायाः प्रथमेषु कतिपयेषु वर्षेषु वाङ्ग हाङ्गः व्यावसायिकीकरणस्य विषयेषु विचारं न कृतवान् दलं सेवागुणवत्तासुधारं प्रति केन्द्रितवान्, येन तस्य अनन्तरं हिताय ठोसः आधारः स्थापितः reputation. , परन्तु तस्य स्थायिविकासाय गुप्तसंकटाः अपि स्थापयति।
२०१५ तमे वर्षे हाओडाफु ऑनलाइन इत्यनेन सीरीज सी वित्तपोषणं प्राप्तस्य अनन्तरं अन्तर्जालचिकित्सासेवायां अग्रणी इति गण्यते । अधुना यावत् घोरस्पर्धायाः अभावेऽपि वैद्यानां मध्ये हाओडाफु इत्यस्य ऑनलाइन-मञ्चस्य उपयोगस्य दरः अद्यापि प्रथमे स्थाने अस्ति । एकस्मिन् सर्वेक्षणे ज्ञायते यत् विभिन्नेषु ऑनलाइन-परामर्श-मञ्चेषु हाओडाफु-अनलाईन-मञ्चस्य उपयोगस्य दरः ३०% अधिकः अस्ति । तुलने यदा भिन्न-भिन्न-मञ्चानां सम्मुखीभवति तदा प्रायः Good Doctor Online इत्यस्य उपयोगं कुर्वतां मुख्यवैद्यानां अनुपातः अधिकः भवति ।
एकः ऑनलाइन-परामर्श-मञ्चः इति नाम्ना Haodafu Online इति अन्तर्जाल-चिकित्सा-क्षेत्रे सर्वदा विशेषं अस्तित्वं वर्तते । बहुवर्षेभ्यः हाओडाफु ऑनलाइन "त्रयः न" इति रणनीत्याः अनुसरणं करोति अर्थात् रोगिणां विज्ञापनं न करोति, अफलाइन-चिकित्सालयेषु न उद्घाटयति वा निवेशं वा न करोति, स्वकीयानि औषधालयाः न निर्माति, न च औषधविक्रयणं करोति, केवलं चिकित्सासेवानां भुक्तिं च अवलम्बते ।
CIC Consulting इत्यस्य भागीदारः Wang Wenhua इत्यनेन पूर्वं 21st Century Business Herald इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् मम देशस्य अन्तर्जालचिकित्साकम्पनीनां लाभप्रदतां क्रमेण कृत्वा वयं द्रष्टुं शक्नुमः यत् लाभप्रदकम्पनीनां मुख्यव्यापारप्रतिमानेषु औषधनिर्माणं ई -वाणिज्यम्, सेवाराजस्वं, अन्तर्जालचिकित्सालयानि, प्रौद्योगिकीनिर्गमः तथा मञ्चसाझेदारी, O2O मॉडल् तथा B2B मॉडल्। हानिकारक-अन्तर्जाल-चिकित्सा-कम्पनीनां व्यापार-प्रतिरूपे नीति-प्रतिबन्धानां कारणात् मञ्चाः विहित-विधानं निर्गन्तुं न शक्नुवन्ति फलतः, लघु-परामर्शेषु ये केवलं केचन सूचना-परामर्श-सेवाः प्रदास्यन्ति, तेषु उपयोक्तृ-चिपचिपाहटता न्यूना भवति, ग्राहक-आदेशाः च न्यूनाः भवन्ति निगमलाभानां साक्षात्कारः कर्तुं न शक्यते।
21st Century Business Herald इत्यस्य एकः संवाददाता अवलोकितवान् यत् यदा भवान् Haodafu Online APP इत्यस्मिन् "Me" इति अन्तरफलकं चिनोति तदा अधः दक्षिणकोणे "Help Haodafu" इति पोर्टल् पॉप् अप भविष्यति, यस्मिन् विकल्पद्वयं समावेशितम् अस्ति: "Encourage us" तथा अस्मान् सुझावः ददातु" इति । "अस्मान् प्रोत्साहयतु" इति चयनं कुर्वन् "उत्तमवैद्यस्य ऑनलाइन जयजयकारः" इति शब्दाः दृश्यन्ते, उपयोक्तारः निःशुल्कं वा ५ युआन्, २० युआन्, ५० युआन् इत्यादीनां राशिनां पुरस्कारं दातुं चयनं कर्तुं शक्नुवन्ति २०२२ तमस्य वर्षस्य अगस्तमासात् अधुना यावत् ८०० तः अधिकाः जनाः अन्तर्जालद्वारा प्रोत्साहनं दत्तवन्तः ।
अत्र अपि केचन विवरणाः ध्यानयोग्याः सन्ति यत् हाओडाफु ऑनलाइन एपीपी कतिपयेषु ऑनलाइन चिकित्सामञ्चेषु अन्यतमः अस्ति यत्र पर्दायां विज्ञापनं नास्ति।
परन्तु सर्वथा "त्रयः न" इति रणनीत्याः अन्तर्गतं हाओडाफु ऑनलाइन इत्यस्य व्यावहारिकसमस्यायाः सामना अनिवार्यतया भविष्यति, अर्थात् स्थायिविकासः कथं प्राप्तव्यः इति। वाङ्ग हाङ्ग तथा हाओडाफु ऑनलाइन इत्येतयोः व्यावसायिकीकरणस्य प्रश्नस्य उत्तरं दातव्यम्।
२०२२ तमस्य वर्षस्य अन्ते वाङ्ग हैङ्ग इत्यनेन जारीकृतं "सर्वकर्मचारिभ्यः पत्रम्" उद्योगे प्रसारितम्, यस्मिन् ज्ञापितं यत् हाओडाफु ऑनलाइन सामरिकं संगठनात्मकं च संरचनात्मकं समायोजनं कर्तुं प्रवृत्तः अस्ति विशिष्टा दिशा उत्पादनं अनुसन्धानं च केन्द्रीकृत्य परिवर्तनं कर्तुं प्रवृत्ता अस्ति स्टार्टअप अवधिमध्ये मार्केटविकासपर्यन्तं। वाङ्ग हाङ्गः आशास्ति यत् कम्पनी वित्तपोषणस्य आश्रयात् मुक्तिं प्राप्य स्वस्य लाभहानियोः उत्तरदायी भवितुम् अर्हति।
तदनन्तरं वर्षस्य जूनमासस्य ८ दिनाङ्के वाङ्ग हाङ्ग इत्यनेन कम्पनीयाः अन्तः "कम्पनीयाः नवीनतमं स्थितिवक्तव्यं" जारीकृतम्, यत्र २०२२ तमस्य वर्षस्य डिसेम्बरमासे आरभ्य व्यावसायिकसमायोजनस्य श्रृङ्खलायाः अनन्तरं कम्पनीयाः हानिः तीव्रगत्या सुधरति, परन्तु भागधारकाणां निवृत्तेः सम्मुखे capital and demanding redemption, प्रचण्डदबावेन समायोजनयोजना अपेक्षां न पूरयति स्म ।
तदनन्तरं हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणं कृतम् इति मार्केट् इत्यनेन बहुवारं सूचना दत्ता ।
21st Century Business Herald इत्यस्य एकः संवाददाता ज्ञातवान् यत् Alipay "Medical Health" पोर्टल् इत्यस्य माध्यमेन "Inquiry" इति चयनं कृत्वा, pop-up interface इत्यनेन पूर्वमेव "Good Doctor Online इत्यस्य जम्प प्रवेशः दर्शितः अस्ति, प्रवेशार्थं क्लिक् कृत्वा सः अवाप्तवान् यत्... पृष्ठस्य विन्यासः विशिष्टा सामग्री च Good Doctor Online APP इत्यस्य समाना आसीत् । वर्तमान समये Haodafu Online अद्यापि लघुकार्यक्रमस्य अथवा तृतीयपक्षस्य मञ्चस्य सदृशरूपेण विद्यते "जाँच" अन्तरफलके मुख्यसेवाः अद्यापि अलीबाबा स्वास्थ्येन प्रदत्ताः सन्ति ।
"भविष्यत्काले हाओडाफु ऑनलाइन तथा अलीबाबा हेल्थ इत्येतयोः मध्ये सर्वाधिकं अन्तरं भवितुम् अर्हति यत् हाओडाफु ऑनलाइन इत्यनेन स्वसेवाः अधिकं भुगतानस्य दृष्ट्या सम्पन्नाः भवन्ति, यस्य अर्थः अस्ति यत् तस्य सेवाः उपयोक्तृणां भुगतानस्य चिपचिपाहटं सुधारयितुम् अधिकं उद्दिश्यन्ते। अलीपे सर्वदा आधारितः अस्ति payment मूलरूपेण एण्ट् सेवाक्षेत्रे कठिनं कार्यं कुर्वन् अस्ति तथा च विभिन्नानि सेवापरिदृश्यानि प्रदातुं उपयोक्तृचिपचिपाहटं स्थापयितुम् इच्छति, यथावत् अहं जानामि, एण्ट् इदानीं चिकित्साविभागं स्थापितवान्, यत् पूर्वं नासीत्," झाओ हेङ्गः अवदत्।
कथं स्थितिं भङ्गयितव्यम् ?
व्यावसायिकीकरणं कथं उत्तमरीत्या साक्षात्कर्तुं शक्यते इति वस्तुतः हाओडाफु ऑनलाइन इत्यस्य विशिष्टा समस्या नास्ति, अपितु अन्तर्जालचिकित्साक्षेत्रस्य सम्मुखे अपरिहार्यसमस्या अस्ति।
नेटईजस्य ई-वाणिज्यसंशोधनकेन्द्रस्य डिजिटलजीवनस्य ई-वाणिज्यविश्लेषकः चेन् लिटेङ्गः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः संवाददात्रे अवदत् यत् अन्तर्जाल-चिकित्सा-सेवायाः कृते लाभः प्राप्तुं कठिनं भवति सर्वप्रथमं चिकित्सासेवासु उच्चव्यावसायिकता वर्तते तथा सुरक्षा आवश्यकताः एकस्मिन् समये चिकित्सासेवासु बहुविधाः लिङ्काः सन्ति तथा च बहुविधाः प्रतिभागिनः, एतेषां लिङ्कानां मध्ये समन्वयः सूचनासाझेदारी च अन्तर्जालचिकित्सासेवायाः सम्मुखे महत्त्वपूर्णाः आव्हानाः सन्ति। तदतिरिक्तं चिकित्सासेवासु जटिलचिकित्साविवादानाम्, कानूनीदायित्वविषयाणां च सामना कर्तुं आवश्यकम् अस्ति ।
सम्प्रति बहुविधानाम् आन्तरिकबाह्यकारकाणां प्रभावेण मम देशे केचन अन्तर्जालचिकित्साकम्पनयः मन्दविकासस्य लक्षणं दर्शितवन्तः, यस्य अतिरिक्तं हाओडाफु ऑनलाइन इत्यस्य अतिरिक्तं बहुवारं छंटनी, अधिग्रहणस्य अफवाः च अभवन् the first Chinese Internet pharmaceutical company to list shares in the United States, has A listing plan has been launched; तस्य उच्चस्तरीयः।
विदेशेषु अपि तथैव भवति, टेलाडोक् इत्यनेन २०२३ तमस्य वर्षस्य आरम्भे कर्मचारिणः परिच्छेदस्य अनन्तरं पुनः कर्मचारिणः परित्यक्ताः; कर्मचारिणः परित्यक्ताः।
उल्लेखनीयं यत्, २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य, २०२४ तमस्य वर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य च आधारेण, अग्रणी-अन्तर्जाल-चिकित्सा-कम्पनी टेलाडोक्-इत्यस्य, अन्तर्जाल-चिकित्सा-सेवायाः उच्च-वृद्धि-युगः समाप्तः अस्ति
वित्तीयप्रतिवेदनानुसारं २०२३ तमे वर्षे टेलाडोक् इत्यस्य राजस्वं २.६ अब्ज अमेरिकीडॉलर् भविष्यति, यत् २०२२ तमे वर्षे २.४ अब्ज अमेरिकीडॉलर् इत्यस्मात् ८% अधिकम् अस्ति । टेलाडोक् सार्वजनिकरूपेण गतस्य अनन्तरं प्रथमवारं राजस्ववृद्धिः १०% तः न्यूना अभवत् तस्मिन् एव काले २०२४ तमे वर्षे टेलाडोक् इत्यस्य राजस्ववृद्धेः पूर्वानुमानं केवलं ५% तः न्यूना अस्ति ।
झाओ हेङ्गस्य मतेन टेलाडोक् इत्यस्य समक्षं वृद्धेः तीव्रक्षयस्य समस्या सर्वासु अन्तर्जालचिकित्साकम्पनीषु प्रवर्तते, अपरिपक्वं विपण्यं महामारीद्वारा द्रुतगत्या परिपक्वं जातम्।
"यद्यपि उच्च आधारेण उपयोक्तृ-अभ्यासैः च प्रभावितः अस्ति तथापि महामारी-पूर्वस्य अपेक्षया ऑनलाइन-परामर्शस्य उपयोगस्य दरः अद्यापि बहु अधिकः अस्ति, परन्तु डिजिटल-चिकित्साक्षेत्रे मार्केट-क्लियरिंग् अद्यापि निरन्तरं वर्तते इति झाओ हेङ्ग् इत्यनेन उक्तम् will peak in 2021 तदनन्तरं तस्य न्यूनता आरब्धा, परन्तु पूर्वनिवेशैः आनीता आपूर्तिः निरन्तरं विपण्यां प्रवहति स्म, यस्य परिणामेण स्पष्टा अतिआपूर्तिः अभवत्
बाजारस्य आकारस्य दृष्ट्या चीनव्यापार-उद्योग-अनुसन्धान-संस्थायाः विमोचितस्य "2019-2024 अन्तर्जाल + चिकित्सा-बाजार-संभावना-अनुसन्धान-प्रतिवेदनस्य" आँकडानां ज्ञायते यत् चीनस्य अन्तर्जाल-चिकित्सा-उद्योगस्य विपण्य-आकारः 2022 तमे वर्षे, एकवर्षे 309.9 अरब युआन् यावत् भविष्यति- वर्षे ३९% वृद्धिः । चीनव्यापार-उद्योग-अनुसन्धान-संस्थायाः विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् मम देशस्य अन्तर्जाल-चिकित्सा-उद्योगस्य विपण्य-आकारः २०२४ तमे वर्षे ४१९ अरब-युआन्-पर्यन्तं वर्धते
यद्यपि विपण्यस्य आकारः ४०० अर्बं अधिकः भवितुम् अर्हति तथापि तस्य वृद्धिः मन्दः अभवत् इति द्रष्टुं शक्यते ।
यद्यपि अङ्कीयचिकित्साक्षेत्रात् बहिः निष्कासनं निरन्तरं भवति तथापि झाओ हेङ्गस्य दृष्ट्या अन्तर्जालपरामर्शमञ्चसहिताः अन्तर्जालचिकित्साकम्पनयः एव अधिग्रहणं वा निरुद्धं वा न नियतः सन्ति "वर्तमानदृष्ट्या एतेषां कम्पनीनां स्वयमेव जीवितुं कोऽपि समस्या नास्ति। हाओडाफु ऑनलाइन इत्यस्य बृहत्तमा समस्या अस्ति यत् भागधारकाः विक्रयं कर्तुम् इच्छन्ति, संस्थापकाः अपि सम्भवतः विक्रेतुं न इच्छन्ति। अतः यदि भागधारकः नास्ति आवश्यकता, तथा च कम्पनी लाभं कर्तुं शक्नोति, जीवितुं अतीव उत्तमं भवितुम् अर्हति” इति ।
वाङ्ग वेन्हुआ इत्यस्य दृष्ट्या अद्यापि बहवः वेदनाबिन्दवः सन्ति येषां समाधानं अन्तर्जालचिकित्सायाः व्यावसायिकीकरणे करणीयम् । प्रथमं औद्योगिकशृङ्खलायाः एकीकरणस्य क्षमता अन्तर्जालचिकित्साकम्पनयः अन्ततः यत् व्यापारप्रतिरूपं प्राप्तुं शक्नुवन्ति तत् निर्धारयति । विभिन्नानां अन्तर्जालचिकित्साकम्पनीनां अस्मिन् क्षेत्रे प्रवेशार्थं बहु भिन्नाः जीनाः सन्ति केवलं स्वस्य लाभप्रदसम्पदां आधारेण संसाधनानाम् एकीकरणेन एव ते राजस्ववृद्धिं लाभप्रदतां च प्राप्तुं शक्नुवन्ति। द्वितीयं, कम्पनीभिः विविधसेवाप्रतिमानानाम् अन्वेषणस्य आवश्यकता वर्तते, यथा अन्तर्जालस्य ऑनलाइनलाभान् अफलाइनसेवाभिः सह संयोजयितुं, व्यक्तिगतस्वास्थ्यप्रबन्धनसमाधानं प्रदातुं इत्यादीनि, राजस्वस्रोतान् वर्धयितुं।
“अतिरिक्तं, विपण्यशिक्षायाः दृष्ट्या अन्तर्जालचिकित्सासेवायाः विषये विपण्यस्य जागरूकतां स्वीकारं च सुधारयितुम्, यातायातस्य धारणं परिवर्तनं च सुदृढं कर्तुं, उपयोक्तुः निरन्तरसञ्चयद्वारा अन्तर्जालमाध्यमेन साधनानां उपयोगस्य आदतं क्रमेण संवर्धयितुं च आवश्यकम् अस्ति वर्षा तथा उपयोक्तृव्यवहारस्य प्रवेशः ." वाङ्ग वेन्हुआ अवदत्।