2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वर्तमानस्य अनुकूलनीतीनां अन्तर्गतं पूंजीबाजारे केचन संरचनात्मकाः अवसराः प्रकटिताः भविष्यन्ति। अस्माकं मतं यत् एषा उच्चसंभावनायुक्ता घटना अस्ति।" department, यदा सः द पेपरस्य "चीफ वायर" मध्य-2024 दृष्टिकोणकार्यक्रमे अतिथिः आसीत्, तदा सः अवदत् यत् 2024 तमस्य वर्षस्य उत्तरार्धम् अद्यापि नवीन-पुराण-आर्थिक-वृद्धि-"इञ्जिन"-योः मध्ये संक्रमणकालस्य मध्ये अस्ति, तथा च रक्षात्मक-रणनीतिक-निवेशः भविष्यति मुख्यरेखा एव तिष्ठन्तु।
वर्षस्य प्रथमार्धे सम्पत्तिविनियोगतर्कं पश्यन् झेङ्ग के मुख्यतया त्रीणि अवसरानि जप्तवान् इति अवदत् । प्रथमं सूक्ष्म-कैप-स्टॉकस्य क्षयः सः विश्लेषितवान् यत्, "पूर्वं सूक्ष्म-कैप-स्टॉकस्य अतिरिक्तं प्रतिफलं यत् वृषभ-भालू-चक्रं अतिक्रान्तवान् तत् पूर्णतया शून्यं भवति स्म । अस्य आधारेण अस्माभिः तस्य अतिरिक्तं प्रतिफलं क longer cycle.
द्वितीयं सुवर्णस्य "मुख्य-उत्थाने" भागं ग्रहीतुं । झेङ्ग के इत्यनेन उक्तं यत् गतवर्षात् आरभ्य फेडरल् रिजर्वस्य देयताविस्तारेण अमेरिकीराष्ट्रीयऋणस्य परिमाणं अधिकाधिकं ऋणस्य परिशोधनसीमायाः समीपं गतः अस्ति अस्मिन् काले सुवर्णविनियोगस्य अवसराः उद्भूताः।
किं अद्यापि “रेलयाने आरुह्य” सुवर्णसम्पत्त्याः आवंटनं कर्तुं उत्तमः समयः अस्ति? भविष्ये समायोजनस्य अवधिः;किन्तु यदि भवान् दीर्घकालं लक्ष्यं करोति तर्हि सुवर्णम् अद्यापि अतीव उत्तमं आवंटनसम्पदः अस्ति” इति ।
तृतीयः हाङ्गकाङ्ग-समूहेषु सामरिकनिवेशः करणीयः । झेङ्ग के विश्लेषितवान् यत्, "चतुः पञ्चवर्षेभ्यः न्यूनतायाः अनन्तरं हाङ्गकाङ्ग-समूहस्य मूल्याङ्कनं निम्नस्तरं प्राप्तवान् । तदतिरिक्तं ए-शेयरस्य तुलने हाङ्गकाङ्ग-समूहेषु बृहत्तर-बाजार-पूञ्जीकरणयुक्ताः स्टॉक्-समूहाः अधिकतया पुनः उच्छ्रिताः भविष्यन्ति, तथा च... बीटा उत्पन्नं ए-शेयरस्य अपेक्षया अधिकं भविष्यति।" स्टॉक्स् अधिकं बलिष्ठाः सन्ति।”
यदा पृष्टं यत् वर्षस्य उत्तरार्धे सम्पत्तिविनियोगस्य तर्कः परिवर्तते वा इति तदा झेङ्ग के इत्यस्य मतं आसीत् यत् "सम्पत्त्याः आवंटनस्य समग्रसन्दर्भे तदनन्तरं परिवर्तनं मुख्यतया विदेशेषु विपण्येषु उतार-चढावात् आगच्छति" इति सः अपि अवदत् यत् यद्यपि हाङ्गकाङ्गस्य स्टॉक्स् विदेशेषु विपण्यस्य उतार-चढावस्य प्रति अधिकं स्पष्टतया प्रतिक्रियां दत्तवन्तः तथापि जोखिमानां घटना संयोगेन आवंटनस्य समयः एव अभवत्, तथा च हाङ्गकाङ्ग-समूहानां निवेशमूल्यं वर्षस्य उत्तरार्धे अद्यापि अस्ति
लाभांशस्य उच्चलाभांशस्य च पटलस्य विषये ध्यानं दत्त्वा झेङ्ग के स्पष्टतया अवदत् यत्, "सम्प्रति वयं लाभांशस्य अतिरिक्तप्रतिफलनस्य अपेक्षया लाभांशस्य जोखिमस्य विषये अधिकं चिन्तिताः स्मः सः मन्यते यत् कोयलाक्षेत्रे निवेशस्य अतिरिक्तप्रतिफलस्य विषये अवधारणायाः अन्तर्गतं भवति लाभांशः समाप्तः अस्ति "मूलभूतदृष्ट्या वा सापेक्षिकजोखिमप्रीमियमेन वा, अङ्गारस्य आकर्षणं पूर्वस्य तुलने तीव्ररूपेण न्यूनीकृतम् अस्ति। अपरपक्षे झेङ्ग के इत्यनेन अपि दर्शितं यत् लाभांशसम्पत्तौ स्थितानां बङ्कानां कृते अद्यापि तुल्यकालिकरूपेण स्पष्टं सापेक्षिकं प्रतिफलं भवितुम् अर्हति, विशेषतः हाङ्गकाङ्ग-समूहेषु।
उल्लेखनीयं यत् झेङ्ग के उत्पादस्य नवीनतमे द्वितीयत्रिमासिकप्रतिवेदने लिखितवान् यत्, “आर्थिकसंरचना वित्तीय-अचल-सम्पत्-शृङ्खलातः नूतन-उत्पादक-शक्तयः प्रति कठिनं परिवर्तनं प्राप्नोति एतत् सर्वं अनिवार्यतया रणनीतिक-संसाधनेन सह भविष्यति | लक्ष्याणि वर्धन्ते एव।”
अस्मिन् विषये झेङ्ग के इत्यनेन एकस्मिन् साक्षात्कारे व्याख्यातं यत् नूतन-उत्पादकतायां निवेश-सन्दर्भः पुरातन-उत्पादकतायां भिन्नः अस्ति आर्थिक-संरचनात्मक-परिवर्तनस्य प्रक्रियायां आर्थिक-वृद्धिः मन्दः भवितुम् अर्हति । परिवर्तनप्रक्रियायां उत्पद्यमानानां केषाञ्चन संरचनात्मकानाम् अवसरानां कृते सः तान् दीर्घतरनिवेशतर्केन सह ग्रहीतुं प्रवृत्तः भवति ।
"वर्षस्य उत्तरार्धे रक्षात्मकः सामरिकनिवेशः निरन्तरं भविष्यति।" तदतिरिक्तं सः वित्तीय-उद्योगस्य विकासस्य विषये अपि आशावादी अस्ति "प्रथम-२० वर्षेषु अचल-सम्पत्-उद्योगशृङ्खला एव अस्माकं अर्थव्यवस्थायाः समर्थनं कृतवती । आगामिषु २० वर्षेषु वित्तं नूतनं उत्पादकताम् आलिंगयितुं शक्नोति
बन्धकविपण्यस्य दृष्ट्या झेङ्ग के इत्यस्य मतं यत् वर्षस्य प्रथमार्धे अपि बन्धकवृषभविपण्यं निरन्तरं भविष्यति "नवीनानि उत्पादकशक्तयः अद्यापि न आगतानि, व्याजदराणि च निरन्तरं न्यूनाः भवितुम् अर्हन्ति। यद्यपि व्याजदरेषु न्यूनतायाः स्थानं वर्तते अतीव सीमितं, दिशा न परिवर्तयिष्यति।" , अतः बन्धकसम्पत्त्याः आवंटनमूल्यं अद्यापि प्रकाशितं भविष्यति।”
तदतिरिक्तं, २०२४ तमस्य वर्षस्य प्रथमार्धे, बाह्यबाजारस्य निरन्तरसुधारस्य लाभं प्राप्य, क्यूडीआईआई-निधिनां प्रदर्शनम् अद्यापि तुल्यकालिकरूपेण प्रभावशाली अस्ति, यत् विभिन्नप्रकारस्य निधिषु "सी-स्थानं" धारयति विण्ड् इत्यस्य आँकडानुसारं QDII निधिषु ७०% अधिकेषु वर्षस्य प्रथमार्धे “लाल” लाभः प्राप्तः । अस्मिन् विषये झेङ्ग के चेतवति स्म यत्, “प्रायः यदा कश्चन प्रकारः कोषः अत्यन्तं ध्यानं आकर्षयति तदा तस्य (चकाचौंधं जनयति प्रदर्शनं) समाप्तं भवति, अस्माभिः सम्भाव्यजोखिमेषु ध्यानं दातव्यम्” इति
अगस्तमासस्य आरम्भे विदेशेषु विपण्येषु आघातेन अपि पुनः एकवारं पूंजीबाजारे "दीर्घकालीनसाध्यप्रत्यावर्तनस्य मूल्यानां च आन्तरिकमूल्यानां समीपगमनस्य" अपरिवर्तनीयनियमः प्रदर्शितः झेङ्ग के टिप्पणीं कृतवान् यत्, “अमेरिका-ऋणस्य समग्र-आकारः, अमेरिकी-निर्वाचनं, अमेरिकी-समूहानां वर्तमान-मूल्याङ्कन-स्तरः इत्यादीनां बहूनां कारकानाम् व्यापकं निर्णयं दृष्ट्वा वयं मन्यामहे यत् अमेरिकी-समूहेषु प्रणालीगत-जोखिमाः कदापि आगमिष्यन्ति, परन्तु अयं समयः अवश्यमेव न भवति।
"अतः अस्माकं निवेशरूपरेखा तान् सम्पत्तिं परिहरति ये ध्यानं आकर्षयन्ति तथा च तासु सम्पत्तिषु ध्यानं ददति ये न्यूनतया दृष्टिगोचराः सन्ति। यदा एतादृशाः सम्पत्तिः अपि न्यूनमूल्यकस्थितौ भवन्ति तदा एतत् उत्तमः निवेशस्य अवसरः भवितुम् अर्हति।