2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकपूञ्जीप्रवाहनिरीक्षणसंस्थायाः ईपीएफआर-संस्थायाः नवीनतमसाप्ताहिकदत्तांशैः ज्ञायते यत् चीनीय-शेयर-निधिभ्यः पूंजी-प्रवाहेन ईपीएफआर-द्वारा अनुसृतानां उदयमान-बाजार-शेयर-निधिनां अगस्त-मासस्य प्रथमसप्ताहे पुनः प्रवाहः कृतः चीनीयस्य स्टॉक् फण्ड्स् मध्ये पूंजीप्रवाहः प्राप्तः अस्ति . चीनीय-इक्विटी-निधिषु नवीनतमाः प्रवाहाः अस्मिन् वर्षे एतावता कुल-प्रवाहं ७५ अरब-डॉलर्-अङ्कात् अतिक्रान्तवन्तः इति ईपीएफआर-संस्थायाः कथनम् अस्ति । गतवर्षस्य अस्मिन् एव काले एतेषां निधयः प्रायः ५० अरब अमेरिकी-डॉलर्-रूप्यकाणां शुद्धं आकर्षितवन्तः ।
गतसप्ताहे जापानी-अमेरिका-देशस्य शेयर-बजारेषु हिंसक-उतार-चढावः अभवत्, यूबीएस-संस्थायाः वैश्विक-उदयमान-बाजार-इक्विटी-इत्यस्य मुख्य-रणनीतिः सुनील-तिरुमलाई-इत्यनेन उक्तं यत् वैश्विक-स्थूल-घटनानां श्रृङ्खला संयुक्तरूपेण एतां प्रवृत्तिं प्रेरितवती अस्ति अस्मिन् दुर्बलरोजगारदत्तांशस्य अनन्तरं अमेरिकीमन्दतायाः विषये चिन्ता वर्धिता, प्रौद्योगिकी-सञ्चयात् मिश्रित-प्रदर्शन-प्रतिक्रिया, भू-राजनैतिक-तनावः वर्धितः, जापान-बैङ्कस्य व्याज-दर-वृद्धेः निर्णयस्य अनन्तरं येन-वाहन-व्यापारस्य सम्भाव्य-निर्गमनं च अन्तर्भवति स्म
सुनील तिरुमलाई इत्यस्य मतं यत् अमेरिकी अर्थव्यवस्थायां मन्दतायाः प्रति उदयमानबाजारस्य अर्जनं न्यूनं संवेदनशीलं भवति निकटभविष्यत्काले बहुविधवैश्विकस्थूलजोखिमानां पृष्ठभूमितः चीनदेशस्य शेयरबजारः तुल्यकालिकरूपेण रक्षात्मकः अस्ति। (शंघाई प्रतिभूति समाचार)