समाचारं

निवेशस्य उष्णस्थानानि |. समुद्रः रूक्षः अस्ति! अमेरिकी-शेयर-बजारस्य अस्थिरतायाः मध्ये निवेशस्य अवसराः कथं ज्ञातव्याः? नवीनतमं विन्यासरणनीतिः आगच्छति...

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षात् विदेशेषु विपण्यस्थितयः शिथिलतरलतायाः अपेक्षायाः अन्तर्गतं विदेशीयबाजारेषु निवेशस्य क्षमता का अस्ति? साधारणनिवेशकाः विविधवैश्विकसम्पत्तिविनियोगं कथं प्राप्नुवन्ति?

"निवेश हॉट टॉपिक्स" इत्यस्य अयं अंकः ग्रेट् वाल फण्ड् इत्यस्य अन्तर्राष्ट्रीयव्यापारविभागस्य सहायकमहाप्रबन्धकः कोषप्रबन्धकः च Qu Shaojie इत्यस्मै अमेरिकी-स्टॉक-विनियोग-रणनीतयः विषये चर्चां कर्तुं आमन्त्रयति

(अद्भुतं लाइव प्रसारणस्य पुनःप्रसारणं द्रष्टुं चित्रे क्लिक् कुर्वन्तु)

साक्षात्कार उद्धरण

क्यू शाओजी : यदि व्याजदरे कटौतीयाः एषः दौरः चक्रं प्रविशति तर्हि समग्ररूपेण उपभोगं निवेशं च प्रवर्धयिष्यति, अमेरिकी आर्थिकवृद्धेः लचीलापनं च अधिकं सुधरितुं शक्नोति। अमेरिकी अर्थव्यवस्था"मृदु अवरोहणं" सम्भवति ।

क्यू शाओजी : दीर्घकालं यावत् अमेरिकीप्रौद्योगिकी-भण्डारः ऊर्ध्वगामिनी गतिं निरन्तरं धारयति, दीर्घकालं यावत् स्थास्यति च। कृत्रिमबुद्धेः विकासः दीर्घकालीनप्रक्रिया इति वयं न्याययामः ।

क्यू शाओजी : चीनदेशे वाहन-उद्योगस्य उत्पादन-मूल्यं महत्त्वपूर्णं स्तम्भ-उद्योगं जातम् अस्ति । अस्य उद्योगपरिमाणं विशेषतया विशालं भवति, तस्य उत्पादाः युगनिर्माणं विध्वंसं अद्यतनं च करिष्यन्ति । अतः एतेन ये निवेशस्य अवसराः उत्पद्यन्ते ते अपि अतीव उत्तमाः सन्ति।

क्यू शाओजी : सामान्यतया विदेशेषु निवेशं कुर्वन् अद्यापि संस्थागतनिवेशकानां दृष्टिकोणे एव अटितुं आवश्यकम्। संस्थागतदृष्ट्या वयं सूचीकृतकम्पनीनां कार्यप्रदर्शनवृद्धिक्षमतायां अधिकं ध्यानं दद्मः।

लिखित अभिलेख

मेजबानः - निवेश-प्रसिद्धैः सह वार्तालापं कुर्मः, बाजारस्य नाडीं च गृह्णामः, चीन-कोष-समाचार-द्वारा विशेषतया निर्मितस्य उच्चस्तरीय-साक्षात्कार-कार्यक्रमस्य स्वागतम् अहं यजमानः अस्मि | सः १०२४ इत्यस्य पृष्ठतः रोमान्टिकः विज्ञानपुरुषः अस्ति, सः च शाङ्घाई-जमाता यः स्वयमेव हसति, रात्रिभोजार्थं स्वश्वश्रूः गृहं गन्तुं अपि न साहसं करोति केचन जनाः तं परिमाणात्मकजादूगरः इति विनोदेन वदन्ति, अन्ये तु घातीयवर्धनस्य पुरुषः इति मन्यन्ते । अद्य वयं वेस्टर्न् कैपिटलस्य परिमाणात्मकनिवेशनिदेशकस्य शेङ्ग फेङ्ग्यान् इत्यस्य समीपं गत्वा तस्य सह परिमाणात्मकनिवेशस्य विषये वार्तालापं कर्तुं परिमाणात्मकं कृष्णपेटीं उद्घाटितवन्तः। धन्यवादः शेङ्गमहोदय

संचालकः - क्यू महोदयः, अस्मिन् वर्षे सार्वजनिकनिधि-उद्योगस्य विषये वदन् अतीव दृष्टिगोचरः विषयः अस्ति, यः अस्तिक्यूडीआईआई निधिनां कार्यप्रदर्शनम्। अस्मिन् वर्षे आरम्भात् क्यूडीआईआई-निधिनां समग्रं प्रदर्शनं अतीव उत्तमम् अस्ति । स्केलस्य दृष्ट्या, सार्वजनिकनिधिनां सद्यः प्रकटितद्वितीयत्रिमासिकप्रतिवेदने अपि दर्शितं यत् QDII निधिनां कुलपरिमाणं 500 अरब युआनस्य समीपे अस्ति, तथा च विपण्यां 60% तः अधिकाः उत्पादाः क्रयप्रतिबन्धानां अधीनाः सन्ति, यत् दर्शयति यत् अस्य प्रकारस्य निधिस्य लोकप्रियता। QDII कोषप्रबन्धकानां मध्ये एकः इति नाम्ना वर्षस्य प्रथमार्धे एतादृशस्य उत्पादस्य प्रदर्शनस्य विषये भवान् किं मन्यते?

क्यू शाओजीए : १.समग्रतया वर्षस्य प्रथमार्धे क्यूडीआईआई-निधिनां प्रदर्शनम् अतीव उज्ज्वलम् आसीत्, निवेशकाः च उत्तमं प्रतिफलं प्राप्तवन्तः । ५०० अरब युआन-परिमाणेन सह अनेकाः प्रकाराः QDII-निधिः सन्ति यथा, देशस्तरात् भारते, वियतनाम-देशे, अमेरिका-देशे च विपणयः सन्ति तदतिरिक्तं निष्क्रिय-सक्रिय-QDII-उत्पादाः सन्ति वर्षस्य प्रथमार्धे सुवर्णविषयेषु, संसाधनविषयेषु, अमेरिकी-नास्डैक-निष्क्रिय-सूचकाङ्कस्य, अमेरिकी-प्रौद्योगिकी-सक्रिय-प्रबन्धन-निधिषु च प्रतिफलं सर्वं अतीव स्पष्टम् आसीत्

परन्तु क्यूडीआईआई निधिनां एकं विशेषता अस्ति यत् तेषां विदेशनिवेशकोटा आवश्यकी भवति प्रत्येकस्य निधिकम्पन्योः विदेशनिवेशार्थं भिन्नः क्यूडीआईआई कोटा भवति। सम्प्रति, विपण्यां अधिकांशः QDII निधिः सदस्यतां प्रतिबन्धयितुं वा बृहत्-राशि-सदस्यतां प्रतिबन्धयितुं वा अवस्थायां सन्ति । यदि निवेशकाः QDII उत्पादेषु रुचिं लभन्ते, निवेशं कर्तुम् इच्छन्ति च तर्हि तेषां सदस्यतायाः मोचनस्य च स्थितिः अपि पश्यितव्या।

संचालकः - धन्यवादः क्यू महोदयः भवतः उत्तरस्य कृते. QDII उत्पादाः मुख्यतया विदेशीयबाजारेषु निवेशं कुर्वन्ति, अतः तस्य तेजस्वीप्रदर्शनस्य पृष्ठतः मूलभूतविदेशीयबाजाराणां प्रदर्शनम् अस्ति । अतः कृपया अस्मिन् वर्षे प्रथमार्धे वैश्विकस्थूल-आर्थिक-पूञ्जी-बाजारस्य समग्र-प्रदर्शनस्य संक्षेपेण समीक्षां कर्तुं शक्नुवन्ति वा?

क्यू शाओजीए : १.वैश्विकं स्थूलविपणनं तुल्यकालिकरूपेण बृहत् विषयः अस्ति, यः यूरोप, अमेरिका, जापान, दक्षिणकोरिया, विकसितविपणयः इत्यादिषु विभक्तः अस्ति, एतेषु विपण्येषु अपि भेदाः सन्ति

अमेरिकादेशस्य आर्थिकमूलभूताः तुल्यकालिकरूपेण प्रबलाः सन्ति । अस्य रोजगारः अतीव पर्याप्तः अस्ति तथा च अस्य महङ्गानि तुल्यकालिकरूपेण अधिका अस्ति । २०२४ तमे वर्षे प्रवेशं कृत्वा अमेरिकादेशे महङ्गानि स्तरः, विशेषतः मूल-सीपीआइ, न्यूनीकृतः, येन फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीं कर्तुं किञ्चित् स्थानं प्राप्तम्, यत् अमेरिकी-अर्थव्यवस्थायाः वैश्विक-अर्थव्यवस्थायाः च कृते उत्तमं वस्तु अस्ति यूरोपदेशे अपि तुल्यकालिकरूपेण उत्तमं आर्थिकलचीलतां धारयति, यत्र तुल्यकालिकरूपेण उत्तमवेतनस्तरः, बेरोजगारीदरः, उपभोगस्तरः च अस्ति ।

यजमानः - यतःQDII उत्पादानाम् मुख्यं आवंटनविपण्यम् अस्ति अमेरिकी स्टॉक्स् अस्मिन् वर्षे प्रथमार्धे उत्तमं प्रदर्शनं कृतवन्तः।

क्यू शाओजीए : १.वर्षस्य प्रथमार्धे अमेरिकादेशे एस एण्ड पी सूचकाङ्कः, नास्डैक सूचकाङ्कः च तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तौ तस्य मुख्यकारणं अस्ति यत् अमेरिकी-शेयर-बजारे सप्त-प्रमुख-प्रौद्योगिकी-विशालकायेषु विशेषतया, चिप्-मध्ये एकः प्रौद्योगिकीविशालकायः अपि विपण्यपुञ्जीकरणे विश्वस्य प्रथमक्रमाङ्कः अभवत् । यतो हि कृत्रिमबुद्धिः, बृहत् मॉडल् च इदानीं तुल्यकालिकरूपेण शीघ्रं विकसिताः सन्ति, चिप्-कम्पनयः विशेषतया लाभं प्राप्नुवन्ति ।

समग्रतया अमेरिकीसूचकाङ्कस्य वृद्धेः प्रायः ७०% भागः अमेरिकीप्रौद्योगिकीसमूहेन चालितः । अमेरिकनप्रौद्योगिकी एतादृशी प्रक्रियायां प्रविशति यत् सम्पूर्णसमाजस्य उत्पादकतायां सुधारं कर्तुं शक्नोति अमेरिकनप्रौद्योगिकीकम्पनीनां कृते एतत् अतीव लाभप्रदं भवति तथा च तुल्यकालिकरूपेण उज्ज्वलप्रदर्शने प्रतिबिम्बितम् अस्ति। यद्यपि एतेषां बृहत् प्रौद्योगिकीकम्पनीनां मेघविक्रेतृणां च तुल्यकालिकरूपेण बृहत् पूंजीव्ययः भवति तथापि तेषां स्टॉक्स् तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः यत् तेषां प्रदर्शनस्य धन्यवादेन यत् निरन्तरं विपण्यप्रत्याशायाः अतिक्रमणं भवति

तदतिरिक्तं अमेरिकी-स्थूल-आर्थिक-वातावरणं तुल्यकालिकरूपेण उच्च-व्याज-दर-वातावरणे अस्ति ।२०२३ तमे वर्षे भाकपास्तरः अतितप्तः भविष्यति, २०२४ तमे वर्षे च शीतलः भविष्यति, परन्तु एतत् उपभोगस्य चिपचिपाहटं बहु सम्यक् प्रतिबिम्बयितुं शक्नोति, यत् निवासिनः हस्ते यत् धनं वर्तते तत् अपि शेयरबजारस्य उदयेन उत्तमं धनप्रभावं जनयितुं शक्नोति।तस्मिन् एव काले अमेरिकीगृहविपण्यं वर्धमानं वर्तते, अमेरिकनकर्मचारिणां घण्टावेतनं निरन्तरं वर्धते, बेरोजगारी-दरः च तुल्यकालिकरूपेण न्यूनः अस्ति अतः उपभोगः, रोजगारः, निवेशः, प्रौद्योगिकीविकासः इत्यादिभ्यः बहुदृष्टिकोणेभ्यः अमेरिकादेशः उत्तम-ऊर्ध्वमार्गे भवितुं शक्नोति

मेजबानः - भवान् दशवर्षेभ्यः अधिकं कालात् विदेशेषु विपण्येषु अमेरिकी-समूहेषु च निवेशं करोति, अमेरिकी-समूहस्य वृद्धिं च दृष्टवान् । पूर्वप्रौद्योगिक्याः तरङ्गस्य तुलने तस्य उत्प्रेरककारकेषु, अवधिषु, समग्रतालेषु च किमपि परिवर्तनं जातम् वा?

क्यू शाओजीए : १.एतेषां अमेरिकीप्रौद्योगिकी-भण्डाराणां कारणेन सम्पूर्णं अमेरिकी-प्रौद्योगिकी-उद्योगं कृत्रिम-बुद्धि-क्रान्तिः अथवा नवीनतायाः अभिनव-वातावरणं प्रति नेतव्यम् । कृत्रिमबुद्धेः अस्य दौरस्य विकासस्य विषये वस्तुतः विपण्यां केचन संशयाः सन्ति यथा, अमेरिकादेशे कृत्रिमबुद्धेः विकासः, विशेषतः बृहत्प्रतिमानानाम्, प्रौद्योगिकीकम्पनीनां निवेशः च स्थायित्वं भवितुम् अर्हति वा? किं अतीव उज्ज्वलः कृत्रिमबुद्धेः अनुप्रयोगः अस्ति यत् सर्वेषां कृते रोचते? किं कृत्रिमबुद्धिः अस्माकं जीवने उत्पादने च यथार्थतया प्रयोक्तुं शक्यते ?

अहं मन्ये कृत्रिमबुद्धिक्रान्तिः अयं दौरः अमेरिकातः विश्वं यावत् प्रसृतः अस्ति चीनस्य कृत्रिमबुद्धिः अपि यूरोपे बहवः बृहत् आदर्श-अनुसन्धान-विकास-कम्पनयः प्रादुर्भूताः, परन्तु मुख्यतया उत्पत्तिः विकासयुद्धक्षेत्रं च मुख्यतया संयुक्तराज्ये एव सन्ति | राज्यानि। अग्रे पश्यन् अहं मन्ये यत् अस्य कृत्रिमबुद्धिविकासस्य गभीरता, विस्तारः च सर्वेषां अपेक्षां अतिक्रमति इति अपेक्षा अस्ति।

कृत्रिमबुद्धेः बृहत् आदर्शाः अधुना वेन्सेङ्ग्वेन् इत्यादीनि सन्ति, यस्य अर्थः अस्ति यत् भवन्तः तस्मै पाठस्य एकं भागं ददति, तथा च सः भवतः कृते उपन्यासं लिखिष्यति, यस्य अर्थः अस्ति यत् भवन्तः तस्य वर्णनं ददति, तथा च सः अतीव उच्चपरिभाषायुक्तं पोस्टरं आकर्षयिष्यति वा picture; तत्सह, बुद्धिमान् वाहनचालनेषु तथा वास्तविकभौतिकजीवनस्य दृश्येषु अपि अस्य उत्तमाः अनुप्रयोगाः भवितुम् अर्हन्ति, यथा रोबोट्, बुद्धिमान् चालनकाराः इत्यादिषु अहं मन्ये यत् तस्य विस्तारः निरन्तरं विस्तारं प्राप्स्यति, यथा चिकित्सा इत्यादिषु अधिकक्षेत्रेषु प्रयुक्तम् ।

गभीरतया यदि वयं औद्योगिकक्रान्तिस्तरस्य पश्यामः तर्हि एआइ इत्यस्य विकासाय दशकानि यावत् समयः भवितुं शक्नोति। कृत्रिमबुद्धेः अयं चक्रः केवलं द्वौ वा त्रयः वा वर्षाणि यावत् विकसितः अस्ति, अद्यापि अतीव प्रारम्भिकपदे अस्ति । अस्मिन् क्रमे बृहत् आदर्शाः विकसिताः सन्ति, परन्तु लोकप्रियाः अनुप्रयोगाः अद्यापि पूर्णतया न उद्भूताः । एतत् वस्तुविकासस्य नियमेन सह अतीव सङ्गतम् अस्ति केवलं महत् मॉडलं कृत्वा तत्क्षणमेव उत्तमं हिट् प्राप्तुं असम्भवम्।

कृत्रिमबुद्धेः विकासेन अस्माकं भविष्यजीवने महत् प्रभावः भवितुम् अर्हति । यथा विंशतिवर्षपूर्वं वयं स्मार्टफोनेषु विशेषतया अनुकूलिताः न आसन्, अधुना स्मार्टफोनाः अस्माकं जीवने यत् सुविधां आनयन्ति तस्य विषये वयं बहु अभ्यस्ताः स्मः, तथैव कृत्रिमबुद्धेः अपि अस्माकं जीवने महत् अनुप्रयोगं भविष्यति इति अपेक्षा कर्तुं शक्नुमः |.

स्मार्टफोन्-इत्यनेन अतीव उत्तमः आधारः स्थापितः, प्रौद्योगिकी-कम्पनयः च विंशतिवर्षपूर्वस्य अपेक्षया बृहत्-परिमाणस्य मॉडल्-कार्यक्रमस्य विकासे श्रेष्ठाः सन्ति । इदानीं वयं पश्यामः यत् एताः प्रौद्योगिकीकम्पनयः मेघविक्रेतारः च बृहत् कृत्रिमबुद्धिप्रतिमानानाम् विकासे "शस्त्रदौडं" कुर्वन्ति एषा प्रक्रिया कल्पितात् अपि शीघ्रं भवितुम् अर्हति मम दृष्ट्या अहं मन्ये यत् वस्तुनां विकासे क्रमिकप्रक्रिया भवितुमर्हति, अवश्यं च मम निर्णयं अपेक्षां च अतिक्रमितुं शक्नोति ।

संचालकः - धन्यवादः क्यू महोदयः भवतः सारांशस्य कृते।एआइ, उच्चव्याजदराणि, वर्धमानाः घण्टावेतनाः च वैश्विकपूञ्जीविपण्यस्य परिदृश्यं शान्ततया परिवर्तयन्ति, पुनः आकारयन्ति च। सम्प्रति फेडरल् रिजर्वस्य व्याजदरे कटौतीविषये सर्वे अतीव चिन्तिताः सन्ति, विशेषतः अद्यतनकाले केचन व्यापारिणः सितम्बरमासे व्याजदरे कटौतीं कर्तुं महतीं अपेक्षां कुर्वन्ति। व्याजदरे कटौतीयाः वर्धमानाः अपेक्षाः वैश्विकनिवेशे किं प्रभावं जनयिष्यन्ति इति भवान् मन्यते?

क्यू शाओजीए : १.अमेरिकादेशः वस्तुतः दीर्घकालं यावत् उच्चव्याजदरवातावरणे पीडितः अस्ति, परन्तु व्याजदरेषु कटौतीं कर्तुं कदापि अवसरं न प्राप्तवान् । सितम्बरमासे व्याजदरे कटौतीयाः मार्केट्-अपेक्षाः निरन्तरं वर्धन्ते यदि अमेरिका-देशः व्याजदरे-कटाहस्य नूतन-चक्रं प्रविशति तर्हि वैश्विक-अर्थव्यवस्थायां तस्य तुल्यकालिकरूपेण महत् प्रभावः भविष्यति |.

प्रथमः प्रभावः अमेरिकी-बन्धकविपण्ये भवति । फेडरल् रिजर्व-संस्थायाः व्याजदराणि न्यूनीकृत्य अमेरिकी-कोषागार-बाण्ड्-विशेषतः दीर्घकालीन-कोष-बाण्ड्-मध्ये व्याज-दराः न्यूनाः भविष्यन्ति, येन कोष-बण्ड्-बण्ड्-सम्पत्तयः च न्यूनाः आकर्षकाः भविष्यन्ति अमेरिकी-बाण्ड्-विपण्यतः केचन निधिः निष्कास्य इक्विटी-विपण्ये निवेशः भवितुं शक्नोति, केचन वृद्धि-स्टॉक-मध्ये स्थानान्तरिताः भवितुम् अर्हन्ति, केचन च उच्च-लाभांश-सम्पत्त्याः अन्वेषणं कर्तुं शक्नुवन्ति

तदतिरिक्तं व्याजदराणां पतनेन मूल्याङ्कनस्य वृद्धिः भविष्यति । स्टॉकमूल्याङ्कनस्य हरकः वस्तुतः व्याजदरः भवति यत् व्याजदरः यथा न्यूनः भवति तथा स्टॉकमूल्यांकनं अधिकं भवितुम् अर्हति, तथा च निगमवित्तपोषणव्याजदराणां स्तरः अपि न्यूनः भविष्यति, येन धनं ऋणं ग्रहीतुं सस्ता भवतिअमेरिकीजैवप्रौद्योगिकीकम्पनयः दरकटनस्य अपेक्षायाः आधारेण यदा विपणयः व्यापारं आरब्धवन्तः तदा आरभ्य उत्तमं प्रदर्शनं कृतवन्तः, प्रौद्योगिकीकम्पनीभ्यः अपि मूल्याङ्कनस्य वर्धने लाभः भवितुमर्हति परन्तु विगतवर्षद्वये प्रौद्योगिकीकम्पनीनां विकासस्य दरः तुल्यकालिकरूपेण अधिकः अस्ति ते अन्यस्मिन् तर्कस्य व्यापारं कुर्वन्ति, यत् अस्माभिः अधुना उक्तं कृत्रिमबुद्धिविकासस्य तर्कः अस्ति।

तदतिरिक्तं अमेरिकनसमाजस्य अर्थव्यवस्थायां च व्याजदरे कटौतीयाः प्रभावः दूरगामी भवितुम् अर्हति । अमेरिकी आवासविपण्ये वास्तविकव्याजदरः प्रायः ७% यावत् भवितुं शक्नोति अमेरिकनजनाः अधिकतया ऋणद्वारा काराः गृहाणि च क्रीणन्ति, अतः अमेरिकनजनाः व्याजदरेषु अतीव संवेदनशीलाः भवन्ति उच्चव्याजदरेण उपभोगः न्यूनीकरिष्यते, न्यूनव्याजदरेण उपभोगः वर्धते ।यदि व्याजदरे कटौतीयाः एषः दौरः चक्रं प्रविशति तर्हि सम्पूर्णे समाजे उपभोगं निवेशं च प्रवर्धयिष्यति, अमेरिकी-आर्थिक-वृद्धेः लचीलापनं च अधिकं सुधरितुं शक्नोति अमेरिकी अर्थव्यवस्था"मृदु अवरोहणं" सम्भवति ।

संचालकः - आम्, भवान् अधुना एव उक्तवान् यत् व्याजदरेषु कटौतीः वर्धमानाः सन्ति इति एकः प्रभावः अस्ति यत् उच्चप्रौद्योगिकीक्षेत्रात् केषुचित् उच्चलाभांशक्षेत्रेषु धनं प्रवाहितुं शक्नोति वा एतत् अपि अद्यतनसंकेतानां व्याख्यानं कर्तुं शक्नोति यत् अमेरिकी चक्रीयक्षेत्रं वर्धमानम् अस्ति?

क्यू शाओजीए : १.आम्, अमेरिकीव्याजदरे कटौती प्रथमं आर्थिकवृद्धिं उत्तेजितुं शक्नोति। यतो हि व्याजदरेषु कटौतीयाः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं भवति, अवश्यमेव महङ्गानि स्तरं अपि प्रतिबिम्बयति । आर्थिकवृद्ध्या संसाधनउत्पादानाम् (यथा तैल-गैस-सम्पदां, धातुः) माङ्गल्याः वृद्धिः अनिवार्यतया भविष्यति । लाभस्य क्रमः भिन्नः भवितुम् अर्हति, परन्तु समग्रतया संसाधन-उत्पादानाम्, वस्तूनाञ्च मूल्येषु निश्चितं समर्थनं आनयिष्यति । यदि गृहाणां, कारानाञ्च विक्रयः वर्धते तर्हि लिथियम-अयस्क-एल्युमिनियम-लोह-ताम्र-आदीनि विविधानि अपस्ट्रीम-सम्पदां अपि तस्मात् लाभं प्राप्नुयुः ।

संचालकः - वयं केवलं केषुचित् नीतिपक्षेषु ध्यानं दत्तवन्तः, यथा व्याजदराणि, सामान्यनिर्वाचनानि च। विपण्यगतिशीलतायाः दृष्ट्या सम्भवतिजुलाईमासात् परं यत् सर्वाधिकं ध्यानं आकर्षितवान् तत् अमेरिकादेशे बृहत्परिमाणस्य प्रौद्योगिकी-भण्डारस्य समायोजनम् अस्ति यत् अमेरिकी-प्रौद्योगिकी-सञ्चयेषु यत् बुलबुलं सर्वे आह्वयन्ति तत् फटितुं प्रवृत्तम् अस्ति वा?

क्यू शाओजीए : १.अमेरिकी-प्रौद्योगिकी-भण्डारस्य वृद्धिः वस्तुतः अतीव जटिलः विषयः अस्ति यस्य पृष्ठतः अतीव ठोसः आधारः अस्ति । कृत्रिमबुद्धेः विकासः अमेरिकादेशस्य प्रौद्योगिकीकम्पनीभिः चालितः विकसितश्च भवति इति न तु अमेरिकादेशस्य कृत्रिमबुद्धेः विकासाय औद्योगिकनीतिः अस्ति, किन्तु प्रौद्योगिकीकम्पनीभिः कृत्रिमबुद्धिः विकसिता अस्ति । अपि च, प्रौद्योगिकी-कम्पनयः अधिक-उन्नत-बृहत्-माडल-विकासाय स्पर्धां कुर्वन्ति, तेषां चिप्-कम्पनीनां लाभः भविष्यति, एषा वस्तुतः स्वतःस्फूर्त-प्रक्रिया अस्ति ।

अस्मिन् प्रक्रियायां स्पष्टः मैथ्यू प्रभावः अस्ति यत् प्रौद्योगिकी कम्पनी यथा यथा बृहत् भवति तथा तथा तस्याः हस्ते अधिकं नगदं भवति तथा च प्रतिवर्षं अधिकं शुद्धलाभः भवति। अतः एताः प्रौद्योगिकीकम्पनयः प्रतिवर्षं पूंजीव्ययस्य, अनुसन्धानविकासस्य, बृहत्परिमाणस्य मॉडलस्य, चिप्स् क्रयणस्य च कृते ५० अरब युआन् वा अधिकं व्ययितुं शक्नुवन्ति एतेषां प्रौद्योगिकीकम्पनीनां कृते विपण्यस्य दृष्टिकोणे अपि सुसंगताः अपेक्षाः दर्शिताः, यस्य परिणामेण एतेषां प्रौद्योगिकीकम्पनीनां कृते तुल्यकालिकरूपेण स्पष्टलाभाः अभवन् यतः निरन्तरं अपेक्षाः सन्ति, सर्वे एतत् उत्तमं मन्यन्ते, कोऽपि विक्रेतुं न इच्छति, अतः प्रौद्योगिक्याः भण्डारस्य वर्धनस्य प्रक्रिया अस्ति।

अवश्यं, अधुना प्रौद्योगिकी-भण्डारेषु सुधारः अभवत्, यत् वस्तुतः स्वस्थतरं मन्ये। पूर्वं केचन विश्लेषकाः अनुभूतवन्तः यत् अमेरिकी-प्रौद्योगिकी-कम्पनीनां मूल्याङ्कनं तुल्यकालिकरूपेण अधिकम् अस्ति वस्तुतः तेषां मूल्याङ्कनानां मेलनं कर्तुं प्रायः समर्थाः आसन् । पूर्वं औसतमूल्य-उपार्जन-अनुपातात् न्याय्यं चेत्, पूर्व-उच्चबिन्दौ मूल्य-उपार्जन-अनुपातः औसतमूल्य-उपार्जन-अनुपातात् अतिक्रान्तवान्, मानक-विचलनस्य ०.७ गुणान् प्राप्तवान्, यत् किञ्चित् अतिमूल्याङ्कितम् अस्ति

अमेरिकीप्रौद्योगिकी-सञ्चयेषु सम्प्रति किञ्चित् सुधारः अस्ति, सुधारस्य अनन्तरं मूल्य-उपार्जन-अनुपातस्य मूल्याङ्कनं च प्रायः २५ गुणानां औसतं प्रत्यागतम् अस्ति २५ गुणा तुल्यकालिकरूपेण सामान्या मूल्याङ्कनस्थितिः अस्ति यत् सा औसतमूल्य-उपार्जन-अनुपातस्य ०.५ गुणान् प्रति आगच्छति, यस्य वास्तविकः अर्थः अस्ति यत् एतत् तुल्यकालिकरूपेण स्वस्थ-स्थितौ प्रत्यागतम् अस्ति

दीर्घकालं यावत् अमेरिकी-प्रौद्योगिकी-भण्डारः ऊर्ध्वगतिम् अग्रे गच्छति, दीर्घकालं यावत् स्थातुं शक्नोति च । कृत्रिमबुद्धेः विकासः दीर्घकालीनप्रक्रिया इति वयं न्याययामः, निवेशकानां कृते तस्य एतादृशः अवसरः अस्ति यत् सः पश्चात् आकर्षयितुं जहाजे आरुह्य च, यस्य महत्त्वं अधिकं भवितुम् अर्हति ।

मेजबानः - समग्रतया, कार्यप्रदर्शनवृद्धिः मूल्याङ्कनं च अद्यापि मेलस्थितौ अस्ति?

क्यू शाओजीए : १.मूलतः हाँ।

यजमानः - भवान् अधुना एव उक्तवान् यत् यद्यपि अमेरिकी-समूहाः वर्धमानाः सन्ति तथापि अस्माकं घरेलुनिवेशकाः अद्यापि अमेरिकी-समूहेन सह तुल्यकालिकरूपेण अपरिचिताः सन्ति वा एतस्य पृष्ठतः कारणानि विश्लेषितवन्तः?

क्यू शाओजीए : १.मया बहु तृणमूलसंशोधनं कृतम् अस्ति तथा च ज्ञातं यत् अधिकाः बहवः व्यावसायिकाः जनाः अमेरिकी-समूहेषु निवेशं न कुर्वन्ति। अहम् एतत् व्यवहारवित्तम् इति सारांशतः वदामि यतः एतत् अपरिचितं भवति, अतः अहं अमेरिकी-स्टॉक-निधिं क्रेतुं प्रथमं पदानि ग्रहीतुं न इच्छुकः अस्मि ।

अमेरिकी-स्टॉक-निधिक्रयणस्य संचालनं मूलतः अन्येषां निधिक्रयणस्य समानम् अस्ति । अवश्यं, तस्य सदस्यतायाः मोचनसमयावधिः किञ्चित् दीर्घः भवितुम् अर्हति, अपि च विदेशेषु प्रतिभूतिविपण्येषु निवेशानां विनिमयदरजोखिमादिविशेषजोखिमानां सामना अपि करोति

अन्यत् अतीव महत्त्वपूर्णं कारणं अस्ति यत् अमेरिकी-समूहाः पूर्वं वर्धमानाः सन्ति, अतः वयं चिन्तां कर्तुं शक्नुमः यत् वयं उच्चस्थाने क्रीणामः वा इति। अतः पुलबैक् लाभप्रदः भवति, पुलबैक् अपि क्रयणस्य अवसरः भवितुम् अर्हति ।

संचालकः - भवान् तुल्यकालिकरूपेण वरिष्ठः विदेशीयबाजारनिवेशसंशोधनविशेषज्ञः अस्ति तदनन्तरं अहं विदेशबाजारनिवेशस्य भवतः पद्धतेः अनुभवस्य च विषये वक्तुं इच्छामि यत् भवान् निवेशकानां कृते किञ्चित् प्रेरणाम् आनेतुं शक्नोति वा। प्रथमं विदेशेषु विपण्यनिवेशे स्वस्य निवेशदर्शनस्य परिचयं कर्तुं शक्नुवन्ति वा?

Qu Shaojie: सामान्यतया विदेशेषु निवेशं कुर्वन् भवान् संस्थागतनिवेशकानां दृष्टिकोणे एव अटत्, यतः अमेरिकीविपण्ये अद्यापि संस्थागतनिवेशकानां वर्चस्वं वर्तते, तथा च खुदराव्यवहारस्य अनुपातः तुल्यकालिकरूपेण न्यूनः अस्ति। संस्थागतदृष्ट्या वयं यत् अधिकं मूल्यं दद्मः तत् सूचीकृतकम्पनीनां निश्चयः अर्थात् तेषां कार्यप्रदर्शनं भविष्ये वर्धते इति निश्चयः, न तु उच्चवृद्धेः सम्भावनाद्वयोः मध्ये अन्तरं तु अत्यन्तं महत् अस्ति यत् एतत् तुल्यकालिकरूपेण दीर्घकालं यावत् वर्धयितुं शक्नोति यद्यपि वृद्धिः विशेषतया अधिकः नास्ति तथापि अस्माकं निवेशदर्शनेन सह सङ्गतम् अस्ति। यदि अल्पकालीनप्रदर्शनस्य विस्फोटः भवति तर्हि आगामिवर्षे हानिः भवितुम् अर्हति, अनिश्चितता च महती भविष्यति। अतः दीर्घकालीननिश्चयस्य मम अतीव उच्चाः आवश्यकताः सन्ति।

तदतिरिक्तं उच्चः सकललाभः, उच्चः शुद्धलाभः, इक्विटी परं उच्चं प्रतिफलं च (ROE), नकदप्रवाहः, परिचालनलाभः च एतेषां कृते मम अतीव उच्चाः आवश्यकताः सन्ति।निवेशनिर्णयार्थं वित्तीयविवरणानि अपि अवलोकितव्यानि। अमेरिकी-समूहेषु निवेशं कुर्वन् अहं दीर्घकालीननिवेशस्य अवधारणायाः अनुसरणं करोमि, उत्तमं कम्पनीं चयनं च केन्द्रीक्रियते । उत्तमकम्पनीयाः न्यायस्य मानदण्डः अस्ति यत् तस्याः दीर्घकालीननिश्चयः अतीव उत्तमः अस्ति, वित्तीयप्रदर्शनं च अतीव उत्तमं भवति । एकं उत्तमं कम्पनीं चयनं कृत्वा वयं तत् दीर्घकालं यावत् धारयितुं प्रवृत्ताः भवेम तथा च कार्यप्रदर्शनवृद्ध्या आनितं लाभं अर्जयितुं प्रयत्नशीलाः स्मः, मूल्याङ्कनस्य उतार-चढावः अस्माकं नियन्त्रणात् परं न गृह्णीमः परन्तु कम्पनी उत्तमकम्पनी अस्ति वा इति वित्तीयदत्तांशद्वारा विश्लेषितुं शक्यते एषा दीर्घकालीनसंकल्पना।

तदतिरिक्तं वयं उद्योगे तस्य स्थानस्य अपि मूल्यं दद्मः, यत् तस्य स्थूललाभः अधिकः अस्ति वा इति प्रतिबिम्बितम् अस्ति, यत् बफेट् बहु मूल्यं ददाति । कम्पनीयाः उच्चं स्थूललाभं प्राप्तुं खातं वा तुल्यकालिकरूपेण उच्चा सीमा वा भवितुमर्हति ।

एतानि अस्माकं मूलभूतसंकल्पनानि सन्ति। अस्माकं निश्चयः रोचते। तदतिरिक्तं एकवारं उत्तमं कम्पनीं प्राप्य दीर्घकालं यावत् धारयन्तु।

संचालकः - भवान् अधुना एव उक्तवान् यत् निवेशरूपरेखायां एकः शब्दः अस्ति——खादः, खातस्य अध्ययनं निगमव्यापारप्रतिमानानाम् अध्ययने पतति वा, कुत्र वा? केषु पक्षेषु खातस्य प्रतिबिम्बः भवति ?

क्यू शाओजीए : १.वयं सर्वे वदामः यत् खातयुक्तानि कम्पनीनि अन्वेष्टुम्, परन्तु खातयः किम्? मम व्यक्तिगतनिवेशानुभवस्य आधारेण खादः उत्तमप्रबन्धनदलात् आगच्छति। यथा, तस्य व्यापारप्रतिरूपं तुल्यकालिकरूपेण उत्तमम् अस्ति, अथवा अस्मिन् उद्योगे उत्कृष्टम् अस्ति एते सर्वे जनाः चालिताः सन्ति । केषुचित् कम्पनीषु गभीराः खातयः अथवा उच्चतराः सीमाः किमर्थं भवन्ति ? एतेन कम्पनीयाः व्यापारस्तरः प्रतिबिम्बितः भवति ।

यथा, बफेट्, मुङ्गर् च निर्मितं निवेशदलं वस्तुतः स्वयमेव अतीव उत्तमं दलम् अस्ति । यदि वयं बफेट् इत्यस्मात् शिक्षितुम् इच्छामः तर्हि प्रथमं तस्य दलस्य प्रबन्धनात् शिक्षितव्यम्। दलस्य संचालनं प्रतिबिम्बयति यत् तेषां व्यापारप्रतिरूपम् अतीव उत्तमम् अस्ति तेषां दलस्य निरन्तरं पालिशः एव एतादृशं व्यापारिकं तर्कं वा व्यापारप्रतिरूपं वा निर्मितवान्। उत्तमव्यापारप्रतिरूपेण एव उत्तमं व्यापारप्रदर्शनं प्रतिबिम्बितुं शक्यते। वित्तीयप्रदर्शनं वस्तुतः कारणप्रभावयोः परिणामः एव अस्ति यत् एतत् केवलं अस्मिन् व्यापारप्रतिरूपे संचालितस्य अस्य दलस्य कार्यप्रदर्शनपरिणामानां प्रदर्शनम् अस्ति ।

अस्मिन् स्तरे एकः उत्तमः दलः, उत्तमं व्यापारदर्शनं च महत्त्वपूर्णाः विषयाः सन्ति एषः एव मूलः खातः।

संचालकः - अवगच्छन्तु, समग्ररूपेण स्टॉकचयनं अद्यापि गुणात्मकं परिमाणात्मकं च पक्षं संयोजयति परिमाणात्मकवित्तीयदत्तांशः च एतादृशाः वस्तूनि सन्ति येषां विषये वयं सार्वजनिकरूपेण द्रष्टुं शक्नुमः गुणात्मकता जनानां विषये अस्ति तथा च उद्यमस्य मूलम् अस्ति। भवता अधुना एव उक्तं यत् भवन्तः स्थूललाभमार्जिनसूचकस्य महत्त्वं ददति किमर्थम्।

क्यू शाओजीए : १.बफेट् इत्यस्य भाषणात् वयं ज्ञातुं शक्नुमः यत् स्थूललाभमार्जिनस्य स्तरः कम्पनी उत्तमः अस्ति वा इति निर्णयार्थं मूलभूतः मानदण्डः अस्ति, अहं च बहु सहमतः अस्मि सकललाभमार्जिनस्य सरलपरिभाषा उत्पादानाम् उत्पादनं वा सेवाप्रदानं वा भवति, यदि विक्रीतमूल्यं व्ययात् अधिकं भवति तर्हि लाभप्रदव्यापारः भवति

बफेट् इत्यस्य मते निवेशः उत्तमकम्पनीयां निवेशः भवति, भवद्भिः कम्पनीं यथार्थतया स्वस्य इति व्यवहारः करणीयः । अस्मात् दृष्ट्या यदि वयं अतीव उत्तमव्यापारे निवेशं कर्तुम् इच्छामः तर्हि मुख्यं कारकं अस्ति यत् तस्य उत्तमः सकललाभः अस्ति, धनं च प्राप्तुं शक्नोति। वर्तमानकाले उच्चं सकललाभं प्राप्तुं कठिनं नास्ति। यतो हि विपण्यं स्पर्धायाः पूर्णं भवति यदि भवतः व्यवसायस्य सकललाभमार्जिनं अधिकं भवति तर्हि प्रतियोगिनः तत् दृष्ट्वा विपण्यां प्रविशन्ति।

संचालकः - तुल्यकालिकरूपेण न्यूनीकृतः।

क्यू शाओजीए : १.आम्, तुल्यकालिकरूपेण न्यूनीकृतम्। अतः उच्चः सकललाभः अद्यापि प्रभावितः भविष्यति, सत्यापितं च भविष्यति, ततः परं कम्पनी त्रिंशत् वर्षाणि वा अधिककालं यावत् कार्यं कृत्वा, सा सर्वं मार्गं उच्चं सकललाभं निर्वाहयितुं शक्नोति it.प्रबन्धनदलम्।

उच्चः सकललाभः अतीव सरलः विषयः न भवितुमर्हति। अल्पकालीनरूपेण उच्चः स्थूललाभः तुल्यकालिकः सरलः विषयः अस्ति, परन्तु यदि भवान् दीर्घकालीनदृष्ट्या पश्यति तर्हि अन्ये भवता सह स्पर्धां कर्तुं शक्नुवन्ति । यदि भवन्तः स्पर्धायाः अभावेऽपि दीर्घकालं यावत् उच्चं स्थूललाभं धारयितुं शक्नुवन्ति तर्हि तस्य अर्थः अस्ति यत् भवतः अतीव प्रबलः खातः अस्ति अन्ये च भवतः उच्चं स्थूललाभं पातयितुं न शक्नुवन्ति

यजमानः - क्यू महोदय, भवान् सामान्यतया नूतन ऊर्जावाहन-उद्योगे अधिकं ध्यानं ददाति यत् अस्मिन् उद्योगे भवतः शोधं ध्यानं च कदा आरब्धम्?

क्यू शाओजीए : १.अहं दशवर्षपूर्वं वाहन-उद्योगस्य विषये शोधं कुर्वन् अस्मि । दशवर्षपूर्वं नवीनशक्तिवाहनानि तुल्यकालिकरूपेण नवीनाः आसन् । विगतपञ्चवर्षेषु चीनदेशे नूतनानां ऊर्जावाहनानां प्रवेशदरः अधिकाधिकं भवति, एकाङ्कात् वर्तमानप्रवेशदरः ४५% अधिकः यावत् अतः अस्माकं कृते नूतनानां ऊर्जायानानां विषये ध्यानं दातुं तुल्यकालिकरूपेण प्राक् एव ।

यजमानः - भवता तस्मिन् समये किमर्थम् अयं उद्योगः अवलोकितः, भविष्यस्य नवीनतायाः दिशां प्रतिनिधियति इति च चिन्तितम्?

क्यू शाओजीए : १.नूतनानां ऊर्जावाहनानां विशेषतः विद्युत्वाहनानां विकासं विक्रयं च कृतवान् प्रथमः व्यक्तिः अमेरिकादेशस्य मस्कः आसीत् । तस्य Model S इत्यस्य प्रक्षेपणानन्तरं अहम् अस्मिन् उत्पादे विशेषतया आकृष्टः अभवम् अहम् अपि आविष्कृतवान् यत् एतत् उत्पादं अतीव विशालस्य उद्योगक्रान्तिस्य भागः भवितुम् अर्हति।

वयं शीघ्रमेव शेन्झेन्-नगरस्य प्रथमं टेस्ला-विक्रय-भण्डारं गत्वा तस्य अनुभवं कृतवन्तः । दशवर्षेभ्यः अधिकं पूर्वं शुद्धं विद्युत्वाहनं ३ सेकेण्ड् मध्ये १०० किलोमीटर् तः १०० किलोमीटर् यावत् गतिं प्राप्तुं शक्नोति स्म । तदतिरिक्तं पूर्वमेव अस्य अतीव मूलभूतं बुद्धिमान् वाहनचालनं भवति, कारस्य अनुसरणं कर्तुं शक्नोति, "अग्रे स्थितं कारं गच्छन्ती गमनम्, अग्रे स्थितं कारं ब्रेकं करोति चेत् स्थगितम्" इति कार्यं च अस्ति तस्मिन् समये अहं बहु स्तब्धः अभवम्। अतः वयं न्याययामः यत् यात्रिककारविक्रये नूतनाः ऊर्जावाहनानि मुख्यबलं भवितुम् अर्हन्ति, तेषां निवेशस्य अतीव बृहत् अवसराः सन्ति इति वयं मन्यामहे।

तदतिरिक्तं नवीन ऊर्जायानानि केवलं कठोरार्थे कारं न भवन्ति, अपितु मनोरञ्जनकार्यं बुद्धिमान् चालनकार्यं च भवति ।

अस्य दृश्यम् अतीव विशालम् अस्ति, अस्य उद्योगस्य उत्पादनमूल्यम् अपि अतीव विशालम् अस्ति ।वाहन-उद्योगस्य उत्पादनमूल्यं चीनदेशे महत्त्वपूर्णः स्तम्भ-उद्योगः अभवत् । अस्य उद्योगपरिमाणं विशेषतया विशालं भवति, तस्य उत्पादाः युगनिर्माणं विध्वंसं अद्यतनं च करिष्यन्ति । अतः एतेन ये निवेशस्य अवसराः उत्पद्यन्ते ते अपि अतीव उत्तमाः सन्ति। अस्मिन् पटलस्य "दीर्घाः सानुः, घनः हिमः च" अस्ति ।

संचालकः - एषः एकः पटलः अस्ति यत्र प्रचुरनिवेशस्य अवसराः सन्ति। अतः पश्चात् पश्यन् नूतनानां ऊर्जावाहनानां कृते अन्तिमेषु वर्षेषु के महत्त्वपूर्णाः नोड्स् अनुभविताः?

क्यू शाओजीए : १.सर्वप्रथमं चीनस्य नवीन ऊर्जावाहनानि विश्वे अतिक्रमणं प्राप्तवन्तः अधुना चीनदेशः विश्वस्य बृहत्तमः नूतन ऊर्जावाहनानां उत्पादकः विक्रेता च अस्ति तथा च विश्वस्य बृहत्तमः वाहननिर्यातकः अस्ति। एतत् अतीव प्रभावशाली रिपोर्ट् कार्ड् अस्ति।

तदतिरिक्तं चीनदेशे प्रवेशस्य दरः अतीव तीव्रगत्या वर्धितः, अनेकेषां जनानां अपेक्षां अतिक्रम्य । सर्वेषां मूलतः नूतनानां ऊर्जावाहनानां चार्जिंग्-क्रूजिंग्-परिधिविषये, न्यूनतापमानवातावरणेषु अपि तेषां कार्यक्षमतायाः विषये किञ्चित् संशयः आसीत् परन्तु अधुना एतेषां अधिकांशः संशयाः क्षीणाः अभवन् अस्माकं आधारभूतसंरचनायां बैटरी-ऊर्जा-घनत्वे च अधुना महती उन्नतिः अभवत्, यत् अपि अतीव महत्त्वपूर्णं घटना अस्ति |.

तदतिरिक्तं बुद्धिमान् वाहनचालनं चालकरहितपदे प्रविष्टम् अस्ति । एतत् अपि अस्माकं मूलविवेकेन सह सङ्गतम् अस्ति,

यजमानः - गाजरं धावति ?

क्यू शाओजीए : १.आम्, बुद्धिमान् वाहनचालनं "Carrot Run" इत्यस्मात् प्रतिबिम्बितुं शक्यते, अधुना च मूलतः अतीव उच्चस्तरीय L4 स्तरं, अर्थात् सच्चा चालकरहितस्तरं प्रविष्टवान्, यत् सर्वेषां अपेक्षाभ्यः दूरं अतिक्रमति। २०२३ तमे वर्षे अद्यापि सर्वे स्मार्ट-वाहनचालनस्य विषये तुल्यकालिकरूपेण अपरिचिताः सन्ति, परन्तु अधुना मार्गे चालकरहिताः टैक्सी-वाहनानि पूर्वमेव सन्ति । वस्तुतः अमेरिकादेशे विशेषतः सैन्फ्रांसिस्को-लॉस्-एन्जल्स-नगरेषु चालकरहित-टैक्सी-यानानि अतीव तीव्रगत्या विकसितानि सन्ति, यत्र पूर्वमेव चालक-रहित-टैक्सी-यानानि बहवः सन्ति

यजमानः - चीनस्य नूतनानां ऊर्जायानानां सफलता किमर्थं प्राप्ता ?"वक्रस्य उपरि अतिक्रमणं"? इदं जगति श्रेष्ठेषु अपि अन्यतमम् अस्ति अस्य पृष्ठतः किं कारणम् ?

क्यू शाओजीए : १.अत्यन्तं महत्त्वपूर्णं कारणं मानवीयकारकम् अस्ति चीनस्य वाहन-उद्योगस्य कर्मचारिणः अस्मिन् क्रमे अतीव परिश्रमं कुर्वन्ति, अत्यन्तं क्लिष्टाः अपि भवन्ति । एतत् सर्वं यतोहि अस्माकं प्रबन्धनदलः खलु अतीव उत्तमः अस्ति अस्माकं नूतनः शक्तिदलः, यथा लेई जुन्, यः कारनिर्माणं कृतवान्, सः अपि स्वजीवने अन्तिमवारं व्यवसायं आरभ्यत इति मनोवृत्तिम् अङ्गीकृतवान्। पश्यन्तु, तेषां निर्मिताः काराः अतीव उत्तमाः सन्ति, यस्य अर्थः अस्ति यत् अस्माकं समग्ररूपेण नूतनशक्तिवाहनानां स्तरः अनेकदेशानां स्तरात् दूरम् अतिक्रमति |

तदतिरिक्तं चीनदेशे स्वाभाविकतया तुल्यकालिकरूपेण सम्पूर्णा औद्योगिकशृङ्खला अस्ति, यत्र बैटरी, भागाः, घटकाः च, संयोजनं च तस्य सामर्थ्यं भवति । चीनस्य वाहनविपण्यम् अधुना विश्वस्य बृहत्तमं वाहनविपणनम् अस्ति, अतः औद्योगिकशृङ्खला सर्वाधिकं पूर्णा भवितुमर्हति, व्ययः च न्यूनतमः भवितुमर्हति। चीनदेशे निर्मिताः भागाः, चीनदेशे संयोजिताः, डिजाइनं च अतीव सुन्दरम् अस्ति। अस्माकं समग्र औद्योगिकशृङ्खलालाभाः नूतन ऊर्जावाहनउद्योगे सर्वाधिकं सजीवरूपेण प्रतिबिम्बिताः सन्ति, अन्येषां देशानाम् अस्माभिः सह तुलना कर्तुं कठिनम् अस्ति।

मेजबानः - चीनदेशस्य अतिरिक्तं अन्येषां विदेशविपण्यस्य दृष्ट्या केषु देशेषु नूतनानां ऊर्जावाहनानां प्रवेशदरः द्रुततरं वर्धमानं दृष्टम्?

क्यू शाओजीए : १.एकः रोचकः बिन्दुः अस्ति यत् नॉर्डिक् देशेषु नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः अतीव अधिकः अस्ति यथा नॉर्वेदेशे तेषां प्रायः सर्वाणि नवीनकाराः विद्युत्वाहनानि सन्ति, शतप्रतिशतम् ।

चीनदेशस्य ईशानप्रदेशे नूतनानां ऊर्जायानानां क्रयणकाले सर्वे अतीव चिन्तिताः सन्ति यत् शीतवायुना माइलेजः लघुः भविष्यति वा इति। परन्तु नॉर्वे, स्वीडेन् इत्यादिषु नॉर्डिक् देशेषु वस्तुतः शीतं भवति, परन्तु तेषां प्रवेशस्य दरः सम्प्रति विश्वे सर्वाधिकः अस्ति । यतो हि एते देशाः पर्यावरणसंरक्षणस्य विषये अतीव चिन्तिताः सन्ति, तस्मात् चार्जिंगसुविधाः अपि अतीव पूर्णाः सन्ति, चार्जिंग् अपि अतीव सुलभम् अस्ति । तदतिरिक्तं एते देशाः ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च उद्योगस्य अपि अतीव समर्थकाः सन्ति, येन नॉर्डिक् देशाः (नवीन ऊर्जावाहनानां प्रवेशदरः) अतीव सुविकसिताः अभवन्

नवीनतममासिकदत्तांशस्य अनुसारं चीनदेशस्य नूतनशक्तिप्रवेशस्य दरः ४०% अधिकः अभवत् । नूतन ऊर्जायानानां विकासं कृतवान् प्रथमः देशः इति नाम्ना अमेरिकादेशे केवलं १०% एव प्रवेशः अस्ति, यः अद्यापि अतीव न्यूनः अस्ति ।

मेजबानः - किं समग्ररूपेण अमेरिकादेशे किञ्चित् अल्पजनसंख्या अस्ति, पश्चिमतटे कैलिफोर्निया-देशे च प्रवेशस्य दरः अधिकः अस्ति ?

क्यू शाओजीए : १.आम्, मुख्यतया कैलिफोर्निया-देशे एव केन्द्रम् अस्ति, सैन्फ्रांसिस्को-नगरे अपि नूतन-ऊर्जायाः प्रवेश-दरः तुल्यकालिकरूपेण अधिकः अस्ति । मध्यक्षेत्रे पारगम्यता न्यूना भवितुम् अर्हति ।

मेजबानः - यदि बुद्धिमान् वाहनचालनं उपविभक्तं भवति तर्हि चिप् एव कोरः भविष्यति वा ?

क्यू शाओजीए : १.आम्, वयं अधुना एव एकस्य लिङ्कस्य चर्चां कृतवन्तः, यत् खादः, अपरः लिङ्कः उच्चस्थूललाभदरसूचकः अस्ति । नवीन ऊर्जावाहन-उद्योगशृङ्खला अतीव दीर्घा अस्ति, यत्र लिथियम-अयस्कः, बैटरी, सकारात्मकविद्युत्, नकारात्मकविद्युत्, विद्युत् विलेयकः, सम्पूर्णं बैटरीपैकं, सम्पूर्णवाहनानि, भागाः, घटकाः, तथा च डाई-कास्टिंग् च सन्ति स्मार्ट-ड्राइविंग् अपि अस्ति ।

चिप्स् इत्यस्य अनुसन्धानं विकासं च निर्माणं च विशेषतया कठिनं भवति यत् वयं कतिपयेषु वर्गसेन्टिमीटर्-परिमितेषु अत्यल्पे क्षेत्रे लक्षशः, कोटि-कोटि-कोटि-कोटि-लघु-ट्रान्जिस्टर-लघु-सर्किटाः स्थापयितुं समर्थाः अस्मत् |. दहलीजः अतीव उच्चः, खातः तुल्यकालिकरूपेण गभीरः, स्थूललाभः च विशेषतया अधिकः भवति । तदतिरिक्तं ते बुद्धिमान् चालनचिप्स्, प्रशिक्षणचिप्स्, कृत्रिमबृहत् मॉडल् तर्कचिप्स्, तथैव मोबाईलफोन्, सङ्गणकचिप्स् च इत्यादीनि विविधानि चिप् प्रकाराणि प्रदातुं शक्नुवन्ति तेषां उत्पादनमूल्यं अतीव विशालं भवति अयं दीर्घसानुभिः घनहिमयुक्तः पटलः अस्य महती क्षमता अस्ति, तुल्यकालिकरूपेण दीर्घकालं द्रष्टुं शक्नोति ।

यजमानः - अधुना पुनः विपण्यं गच्छामः वा वर्षस्य उत्तरार्धे बन्धकविपण्ये, शेयरविपण्ये, वस्तुषु, विदेशीयविनिमये इत्यादिषु केचन खण्डाः सन्ति येषां विषये भवान् आशावादी अस्ति?

क्यू शाओजीए : १.अहं इक्विटी-विपण्यस्य विषये अधिकं आशावादी अस्मि, यतोहि यद्यपि इक्विटी-विपण्यस्य अस्थिरता बन्धक-विपण्यस्य अपेक्षया अधिका अस्ति तथापि तस्य लाभ-क्षमता अधिका भविष्यति अमेरिकी-शेयर-विपण्यं उदाहरणरूपेण गृहीत्वा विगतदशवर्षेषु तस्य औसतवार्षिकप्रतिफलं दशप्रतिशताधिकं जातम् । यदि वयं अमेरिकी-इक्विटी-सम्पत्त्याः दीर्घकालं यावत् धारयितुं शक्नुमः तर्हि आयः सर्वान् अधिकं सन्तुष्टान् कर्तुं अर्हति । भविष्ये अहं मन्ये एषा प्रवृत्तिः निरन्तरं भवितुं शक्नोति, यतोहि अमेरिकनप्रौद्योगिकीकम्पनयः कृत्रिमबुद्धेः तरङ्गस्य नेतृत्वं निरन्तरं करिष्यन्ति इति अपेक्षा अस्ति, अतः अमेरिकी-स्टॉक-इक्विटी इति दिशा अस्ति यस्य विषये वयं अधिकं आशावादीः स्मः |.

वर्षस्य उत्तरार्धस्य कृते प्रथमार्धात् अधिकं विपण्यं अस्थिरं भवितुम् अर्हति । वर्तमान अनिश्चिततायाः कारकः अस्ति यत् अमेरिकीनिर्वाचनं अद्यापि न समाप्तं नूतनराष्ट्रपतिस्य कार्यभारग्रहणानन्तरं तस्य औद्योगिकनीतीनां प्रभावः अपि विपण्यां अनिश्चितः अस्ति। अन्यत् वस्तु फेडस्य व्याजदरे कटौतीयाः वास्तविकं कार्यान्वयनम् अस्ति, यतः फेडस्य अनेकाः सभाः भविष्यन्ति, तथा च डोविश अथवा हॉकी भाषणं भविष्यति, येन पूंजीविपण्यं बन्धकविपण्यं च प्रभावितं भविष्यति।

परन्तु अस्थिरता अवसरान् अपि आनयति। यावत् यावत् वयं दीर्घकालीननिवेशे अटितुं शक्नुमः, अन्ये आतङ्किताः पतन्तः च भवन्ति चेत् क्रेतुं शक्नुमः, अमेरिकीप्रौद्योगिकीकम्पनीषु च विश्वासं कर्तुं शक्नुमः, तावत्कालं यावत् अमेरिकी-अर्थव्यवस्थायां मन्दतां विना सुधारः भवति चेत् दीर्घकालीननिवेशस्य उत्तमं प्रतिफलं लब्धुं शक्नुमः इति अपेक्षा कर्तुं शक्नुमः |.

मेजबानः - किं भवान् अद्यापि अमेरिकी-समूहस्य अमेरिकी-प्रौद्योगिकी-समूहस्य च विषये अतीव आशावादी अस्ति ?

क्यू शाओजीए : १.आम्‌।

यजमानः - भवता किञ्चित्कालपूर्वं स्मार्ट-वाहनचालनस्य अनुभवः कृतः"रन गाजर रन"? इदानीं कस्मिन् स्तरे अस्ति ?

क्यू शाओजीए : १.वस्तुतः L4 चालकरहितस्य वाहनचालनस्य स्तरः अस्ति वयं नानशान-मण्डले, शेन्झेन्-नगरस्य द्वौ आदेशौ दत्तवन्तः तथा च मार्ग-यातायातस्य अपेक्षाकृतं जामम् आसीत्, सुरक्षा-अधिकारी सम्पूर्ण-प्रक्रियायाः कालखण्डे कार्य-कार्यं न स्वीकृतवान् . " "Carrot Run" स्वयमेव चालयति । समग्रतया अहं मन्ये यत् मूलतः २ तः ३ वर्षाणाम् अनुभवेन सह मानवचालकस्य स्तरं प्राप्तुं शक्नोति अद्यापि अतीव प्रवीणः नास्ति तथा च टैक्सीचालकस्य स्तरं न प्राप्तवान्, परन्तु मानवचालकस्य अपेक्षया उत्तमं प्रदर्शनं कर्तुं शक्नोति अधुना एव चालकस्य अनुज्ञापत्रं प्राप्तवान्।

मेजबानः - बुद्धिपूर्वकं चालयितुं शक्नुवन्तं कारं प्रौद्योगिकी-उत्पादं भवति, तस्मिन् काः मूल-प्रौद्योगिकीः उपयोक्तुं शक्यन्ते?

Qu Shaojie: मुख्यतया बुद्धिमान् वाहनचालनार्थं चिप्स् तथा मॉडल्।अमेरिकादेशे मस्कस्य मुख्यधारायां स्मार्टड्राइविंग्-प्रौद्योगिक्याः आधारेण न्याय्यं चेत्, सम्पूर्णे कारस्य मार्गे चित्र-दृश्य-सूचनाः संग्रहीतुं एकदर्जनाधिकाः कॅमेराः सन्ति एषा व्यवस्था शुद्धदृष्टिप्रणाली इति कथ्यते, यस्मिन् मानवनेत्रयोः स्थाने कारकैमराणि भवन्ति ।

मेजबानः - किं भवन्तः मन्यन्ते यत् एतत् प्रौद्योगिकी प्रथमं पारिवारिककारयोः उपयोगः भविष्यति, अथवा प्रथमं दीदी राइड-हेलिंग्, टैक्सी च बृहत्तरेण स्केलस्य उपयोगः भविष्यति?

क्यू शाओजीए : १.प्रथमं पारिवारिककारयोः उपयोगः सामाजिकं ध्यानं आकर्षितवान् । २०२३ तमे वर्षे अमेरिकादेशे मस्कस्य कम्पनी चीनदेशे च नवीनसैनिकाः तुल्यकालिकरूपेण उच्चस्तरीयबुद्धिमान् वाहनचालनं प्रारभन्ते ।

नवीनतमः उष्णविषयः चालकरहितः टैक्सी "Carrot Run" अस्ति यः सर्वेषां ध्यानं आकर्षितवान् इति मम विचारेण "Carrot Run" इत्यनेन समाजः अवगतः यत् बुद्धिमान् वाहनचालनं चालकरहितस्य वाहनचालनस्य उच्चस्तरीयं यावत् विकसितम् अस्ति। यतः "Carrot Run" स्वायत्तरूपेण चालयितुं शक्नोति, भविष्ये भवता क्रियमाणाः काराः अपि स्वायत्तरूपेण चालयितुं शक्नुवन्ति, चालनं च अतीव सुलभं भविष्यति, येन सर्वेषां स्वायत्तवाहनस्य अवधारणा परिवर्तयिष्यति इदं चालकरहितकारानाम् सहस्राणि गृहेषु प्रवेशं कर्तुं साहाय्यं करिष्यति तथा च चालकरहितकारानाम् लोकप्रियतां प्राप्तुं साहाय्यं करिष्यति। टैक्सी-क्षेत्रे अथवा दीदी-क्षेत्रे अहं मन्ये यत् चालकानां कार्यभारं न्यूनीकर्तुं, तस्य कार्यं सुलभं कर्तुं, एतादृशे उत्तम-पारिस्थितिकीतन्त्रे तस्य अधिकं मूल्यं प्रतिबिम्बयितुं च साहाय्यं कर्तव्यम् |.

मेजबानः - भवतः मतेन नूतनानां ऊर्जावाहनानां भविष्यस्य निवेशस्य अवसराः अद्यापि चालकरहितमार्गे केन्द्रीकृताः सन्ति? मूलप्रौद्योगिकीषु निपुणतां प्राप्यमाणासु केषुचित् अर्धचालककम्पनीषु एकाग्रतां कुर्वन्तु?

क्यू शाओजीए : १.दक्षिणः। नवीन ऊर्जावाहनानां वैश्विकप्रवेशस्य दरः निरन्तरं वर्धते इति अमेरिकादेशः १०% तः ३०% यावत् वर्धमानः भवितुम् अर्हति तथा च यूरोपदेशः नूतनानां ऊर्जावाहनानां अनुसन्धानं विकासं च महत् महत्त्वं ददाति एकः वैश्विकः कार्यक्रमः अस्ति। वयं सर्वे जलवायुपरिवर्तनस्य विषये अतीव चिन्तिताः स्मः, वयं सर्वे ऊर्जायाः रक्षणं, उत्सर्जनस्य न्यूनीकरणं, न्यूनकार्बनजीवनं च जीवितुं इच्छामः । यदा अधिकाधिकाः काराः विक्रीयन्ते तदा अग्रिमः सोपानः बुद्धिमान् वाहनचालनं चालकरहितं च द्रुतगत्या लोकप्रियं कृत्वा विश्वे प्रयुक्तं भवति

तदतिरिक्तं विद्युत्वाहने चिप्सस्य संख्या सर्वेषां कल्पनायाम् अतिक्रमितुं शक्नोति दशकशः वर्गाः, प्रायः सहस्राणि च विविधानि चिप्स् सन्ति । चिप्स् विषये आशावादीनां अतिरिक्तं वयं बुद्धिमान् वाहनचालनसॉफ्टवेयरविषये अपि अतीव आशावादीः स्मः । एते सॉफ्टवेयर मुख्यतया मानवीय-एल्गोरिदम्-संशोधन-विकासयोः उपरि अवलम्बन्ते, तेषां भौतिक-उत्पादन-व्ययः नास्ति सॉफ्टवेयर-कम्पनीनां सकललाभ-मार्जिनं तस्य उच्च-मूल्येन अधिकं भवितुम् अर्हति

तथा च बुद्धिमान् चालनप्रणालीनां विकासः अतीव कठिनः इति वयं ज्ञातुं शक्नुमः। वयं दृष्टवन्तः यत् यूरोपे केषाञ्चन पारम्परिककारकम्पनीनां कृते बुद्धिमान् वाहनचालनप्रणालीनां, मॉडलानां च विकासः अत्यन्तं कठिनः अस्ति एतेन सिद्धं भवति यत् भविष्ये विश्वे अधिकाधिकानि नवीन ऊर्जावाहनानि सन्ति चेत् बुद्धिमान् चालनमाडलयुक्ताः कम्पनीः उत्तमं लाभं प्राप्नुयुः .

संचालकः - अहं विषये कतिपयानि अधिकानि प्रश्नानि पृच्छितुम् इच्छामिQDII उत्पादानाम् आवंटनस्य विषये वयं अधुना एव चर्चां कृतवन्तः यत् कथं घरेलुनिवेशकाः अद्यापि QDII उत्पादेषु तुल्यकालिकरूपेण अपरिचिताः सन्ति, विशेषतः ये अमेरिकी QDII उत्पादेषु निवेशं कुर्वन्ति निवेशकाः QDII उत्पादान् पश्यन्ति? स्वस्य निवेश-विभागस्य निर्माणार्थं एतादृशानां उत्पादानाम् उपयोगः कथं करणीयः ?

क्यू शाओजीए : १.पारम्परिकनिवेशसिद्धान्तात् सर्वाणि अण्डानि एकस्मिन् टोपले न स्थापयन्तु विदेशेषु सम्पत्तिनिवेशे अपि एतत् अतीव प्रयोज्यम् । पूर्वं वयं विदेशेषु QDII निधिषु अपेक्षाकृतं न्यूनं निवेशं कृतवन्तः, वस्तुतः वयं बहवः अवसराः त्यक्तवन्तः। भारतं, जापानं, यूरोपं च सहितं विपणयः अन्तिमेषु वर्षेषु अतीव उत्तमं प्रदर्शनं कृतवन्तः, केचन विदेशेषु सुवर्णपदार्थाः अपि अद्यतनकाले तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः ।

वयं किं चिन्तयामः ? भवद्भिः निवेशस्य क्षितिजं विस्तृतं कर्तव्यं, प्रथमं किञ्चित् क्रीणाति चेदपि प्रथमं पदं गृह्यताम् ।

वयं भविष्ये अमेरिकी-शेयर-विपण्ये अन्येषु वा विदेश-विपण्येषु यत् उत्पादं सर्वाधिकं तार्किकं इति मन्यामहे तत् चयनं कर्तुं प्रयत्नशीलाः स्मः, ततः विदेशेषु निवेशं कुर्मः |. येषां व्यक्तिगतनिवेशकानां कृते पूर्वं विदेशनिवेशस्य बहु अनुभवः नासीत्, तेषां कृते प्रथमं स्वस्य विदेशनिवेशस्य अनुभवः विकसितव्यः । प्रथमं अनुभवं प्राप्नुवन्तु, ततः क्रमेण तया परिचिताः भवन्तु इति मम विचारेण भविष्ये अधिकाधिकाः उत्तमाः QDII निधिः विपण्यां भविष्यति।

मेजबानः - आम्, वस्तुतः, ग्रेट् वाल ग्लोबल न्यू एनर्जी व्हीकल्स् इत्यस्य अतिरिक्तं, यः मुख्यतया नूतन ऊर्जावाहनेषु निवेशं करोति, सः कोषः अस्ति, वस्तुनां कृते केचन सक्रिय-निष्क्रिय-निधिः अपि सन्ति, तथैव अमेरिकी-बाण्ड्-मध्ये निवेशं कुर्वन्ति वस्तुतः भवान् तेषु ध्यानं दत्त्वा तेषु विविधतां कर्तुं शक्नोति।

क्यू शाओजीए : १.आम्, निवेशानां विविधतां कुरुत, सर्वाणि अण्डानि एकस्मिन् टोपले न स्थापयन्तु, भवतः धारणानां सहसंबन्धं न्यूनीकरोतु। इदं अधिकं सैद्धान्तिकं भवितुमर्हति केचन उत्थानं केचन पतन्ति च व्यक्तिगतनिवेशविभागे संयोजितस्य अनन्तरं यदा कश्चन प्रकारस्य सम्पत्तिः बहु पतति तदा भवद्भिः बहु चिन्ता न कर्तव्या, यतः अन्ये सम्पत्तिः अपि वर्धन्ते। इदं तुल्यकालिकं स्वस्थं, व्यापकं, विविधं च निवेश-विभागं भवति, भवतः निवेश-विभागः अधिकं स्थिरः भवितुम् अर्हति ।

संचालकः - वस्तुतः अहं मन्ये यत् यथा कोषप्रबन्धकाः अधिकं ध्यानं ददतिQDII उत्पादानाम् प्रचारः, निवेशशिक्षा, निवेशकानां आवश्यकताः तथा वैश्विकसम्पत्त्याः आवंटनस्य जागरूकता च निरन्तरं सुधारः भवति भविष्ये सर्वेषां विदेशेषु सम्पत्तिविनियोगस्य QDII-मध्ये निवेशस्य च अधिकव्यापकं तर्कसंगतं च अवगमनं भवितुम् अर्हति, तथा च अधिकप्रयासाः अपि भविष्यन्ति निर्मितं भविष्यति, अतः QDII उत्पादानाम् विकासस्य सम्भावना अपि अतीव विस्तृता भवितुमर्हति।

क्यू शाओजीए : १.आम्, वस्तुतः विगतपञ्चदशवर्षेभ्यः दृष्ट्या घरेलु QDII निधिविकासः अतीव उत्तमः अभवत्, समग्रप्रबन्धनपरिमाणं ५०० अरब युआन् यावत् अभवत् विशेषतः अधुना बहवः युवानः सन्ति ये वैश्विक-अर्थव्यवस्थायाः, शेयर-बजारस्य वा बन्धक-विपण्यस्य वा अवगमने अधिकाधिकं व्यावसायिकाः भवन्ति |. युवानः नूतनविपण्येषु निवेशस्य प्रयासं कर्तुं साहसं कुर्वन्ति, विदेशेषु विपणयः च अधिकाधिकं मुख्यधारायां निवेशविपण्यं भविष्यन्ति इति अपेक्षा अस्ति

(CIS) २.

अस्वीकरणम् : अतिथिभिः व्यक्तानि मतानि तेषां व्यक्तिगतमतानि सन्ति, ते मञ्चस्य मतस्य प्रतिनिधित्वं न कुर्वन्ति। प्रतिलिपिधर्मस्य रक्षणार्थं लेखस्य अतिथिस्य टिप्पणीः अनुमतिं विना पुनः प्रदर्शिताः वा उद्धृताः वा न भवितुमर्हन्ति, न च मूल अभिप्रायस्य विरुद्धं गच्छन् कोऽपि अवरोधः, लोपः, परिवर्तनं वा कर्तुं शक्यते लेखे उक्ताः मताः तत्कालीनाः मताः सन्ति, भविष्यस्य विषये भविष्यवाणीं न प्रतिनिधियन्ति यदि विमोचनदिनानन्तरं विविधकारकेषु परिवर्तनस्य कारणेन तत् समीचीनं वा अमान्यं वा न भवति तर्हि मञ्चः, अतिथिसंस्था वा दायित्वं न गृह्णाति अद्यतनं कर्तुं। सामग्रीसूचना सार्वजनिकसूचनातः आगच्छति, मञ्चः अतिथिसंस्था च एतस्याः सूचनायाः सटीकतायां पूर्णतायाः च विषये किमपि गारण्टीं न ददाति निवेशकाः स्वनिवेशक्रियाणां जोखिमान् परिणामान् च स्वयमेव वहन्तु ।

जोखिमचेतावनी : कोषस्य पूर्वप्रदर्शनं तस्य भविष्यस्य कार्यप्रदर्शनस्य पूर्वानुमानं न करोति, तथा च कोषप्रबन्धकेन प्रबन्धितानां अन्येषां निधिनां कार्यप्रदर्शनं निधिप्रदर्शनस्य गारण्टीं न भवति प्रतिभूतिबाजारे उतार-चढाव इत्यादीनां कारकानाम् कारणेन कोषस्य शुद्धमूल्यं उतार-चढावः भविष्यति निवेशकानां स्वस्य जोखिमसहिष्णुतायाः, निवेशकालस्य निवेशस्य लक्ष्यस्य च आधारेण समुचितपदार्थानाम् सावधानीपूर्वकं चयनं करणीयम् अस्ति तथा च विशिष्टजोखिमानां कृते उत्पादस्य कानूनीदस्तावेजान् विस्तरेण पठितुं आवश्यकम् कोषस्य, कृपया " जोखिमप्रकाशनम्" अध्यायं पश्यन्तु । निधिषु जोखिमाः सन्ति अतः निवेशः सावधानीपूर्वकं कर्तव्यः । निवेशकाः उत्पादसूचनायाः विषये अधिकं ज्ञातुं "निधिसन्धिः", "प्रोस्पेक्टस्" इत्यादीन् कानूनीदस्तावेजान् सावधानीपूर्वकं पठितव्याः, जोखिमसहिष्णुतां निवेशस्य उद्देश्यं च पूरयन्तः उत्पादाः चयनं कुर्वन्तु, विवेकपूर्वकं निवेशं च कुर्वन्तु।