2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] ७० नगरेषु आवासमूल्यानि जुलैमासे प्रकाशितानि, यत्र शाङ्घाई-नगरं, क्षियान्-नगरं च अग्रणीः सन्ति
चाइना फण्ड न्यूज रिपोर्टर अनमन
१५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य जुलैमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासस्य विक्रय-मूल्ये परिवर्तनं प्रकाशितम् ।
तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे न्यूनीभूतम्, तथा च समग्रतया वर्षे वर्षे न्यूनता किञ्चित् विस्तारिता तेषु प्रथमे द्वितीयहस्तगृहविक्रयमूल्यानां वर्षे वर्षे न्यूनता अभवत् -स्तरीयनगराणि पुनः संकुचितानि।
शाङ्घाई, क्षियान् च पुनः लाभस्य नेतृत्वं कृतवन्तौ
तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे प्रथमस्तरीयनगरेषु नूतनानां वाणिज्यिकगृहाणां विक्रयमूल्ये मासे मासे ०.५% न्यूनता अभवत्, यत् गतमासे एव न्यूनतायाः दरः अभवत् तेषु प्रथमस्तरीयनगरेषु बीजिंग, ग्वाङ्गझौ, शेन्झेन् च क्रमशः ०.५%, ०.८%, ०.९% च न्यूनाः अभवन्, परन्तु शाङ्घाई-नगरे ०.२% वृद्धिः अभवत्
वर्षे वर्षे जुलैमासे प्रथमस्तरीयनगरेषु नवनिर्मितव्यापारिकगृहाणां विक्रयमूल्ये वर्षे वर्षे ४.२% न्यूनता अभवत्, पूर्वमासात् ०.५ प्रतिशताङ्कैः न्यूनता च विस्तारिता तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ३.३%, ९.९%, ८.०% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ४.४% वृद्धिः अभवत् ।
अन्येषु बृहत्-मध्यम-आकार-नगरेषु केवलं क्षियान्-नगरस्य नूतन-गृह-मूल्येषु मासे मासे ०.२%, वर्षे वर्षे ३.४% च वृद्धिः अभवत् ।
शङ्घाई-अचल-संपत्ति-व्यापार-केन्द्रस्य आँकडानि दर्शयन्ति यत् शङ्घाई-नगरस्य प्रथम-द्वितीय-हस्त-आवास-व्यवहारः जुलै-मासे कुलम् २१ लक्ष-वर्गमीटर्-रूप्यकाणां भवितुं शक्नोति, यत् वर्षे वर्षे १२% वृद्धिः अस्ति -मेमासात् त्रयः मासाः यावत् क्रमशः वृद्धिः।
नूतनगृहाणां दृष्ट्या सदस्यता वर्धिता, विक्रयणं च त्वरितम् अभवत् । तेषु जूनमासात् जुलैमासपर्यन्तं नूतनगृहेषु औसतव्यवहारक्षेत्रं ६९०,००० वर्गमीटर् आसीत्, यत् अस्मिन् वर्षे जनवरीतः मेमासपर्यन्तं मासिकव्यवहारक्षेत्रस्य औसतात् ४१% अधिकम् अस्ति
सेकेण्डहैण्ड् आवासविपणनम् अपि तीव्रगत्या पुनः स्वस्थतां प्राप्नोति। "शंघाई नवलेखानां" कार्यान्वयनानन्तरं जून-जुलाई-मासेषु उत्कृष्टप्रदर्शनेन विगतमार्च-एप्रिल-मासेषु "लिटिल् इण्डियन-वसन्त"-पश्चात् विपण्यस्य अवनतिप्रवृत्तिः परिवर्तिता अस्मिन् वर्षे मार्चमासात् आरभ्य शाङ्घाईनगरे एकस्मिन् मासे विक्रीतानाम् यूनिट्-सङ्ख्या पञ्चमासान् यावत् क्रमशः १५,००० यूनिट्-इत्यस्य उल्लास-बस्ट्-रेखां अतिक्रान्तवती अस्ति
तेषु जूनमासे २३,७०० यूनिट् विक्रीतम्, यत् २०२१ तमस्य वर्षस्य जुलैमासात् नूतनं मासिकं उच्चतमं भवति, जुलैमासे वर्षे वर्षे १८,००० यूनिट् विक्रीतम्, यत् मूलतः ४५% वृद्धिः आसीत् मार्चमासे "लिटिल् इण्डियन स्प्रिंग" इत्यस्य समानम् ।
द्वितीयहस्तगृहस्य मूल्येषु वर्षे वर्षे निरन्तरं पतनं भवति
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् जुलैमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयमूल्ये मासे मासे ०.५% न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य विस्तारः अभवत् बीजिंग-नगरे समतलं, शाङ्घाई-नगरे ०.१%, ग्वाङ्गझौ-शेन्झेन्-नगरे च क्रमशः ०.९%, १.२% च न्यूनता अभवत् । द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यानि मासे मासे ०.८% न्यूनीभूतानि, तथा च पूर्वमासस्य अपेक्षया ०.१ प्रतिशत-बिन्दु-अङ्केन न्यूनतायाः दरः न्यूनः अभवत्
वर्षे वर्षे जुलैमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयमूल्ये वर्षे वर्षे ८.८% न्यूनता अभवत्, यत्र पूर्वमासस्य अपेक्षया ०.२ प्रतिशताङ्केन न्यूनता अभवत् तेषु, बीजिंग, शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् च क्रमशः ७.२%, ५.६%, १२.४%, ९.८% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीयनगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्ये वर्षे वर्षे क्रमशः ८.२%, ८.१% च न्यूनता अभवत्, तथा च पूर्वमासात् क्रमशः ०.३, ०.४ प्रतिशताङ्कैः च न्यूनता अभवत्
ज़ियामेन्-वुहान-नगरयोः सेकेण्ड्-हैण्ड्-गृहेषु विक्रयमूल्येषु न्यूनतायाः नेतृत्वं जातम्, यत्र वर्षे वर्षे क्रमशः १३.२%, १३.४% च न्यूनता अभवत्
सम्पादकः हुआङ्ग मेई
समीक्षकः जू वेन
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)