समाचारं

किं “० पूर्वभुक्तिगृहक्रयणम्” बहुषु स्थानेषु पुनरावृत्तिः भवति ? यत् शॉर्टकट् इव दृश्यते तत् वस्तुतः जालम् एव

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोत|चीन आगन्तुक संजाल

लेखकYihang स्टूडियो

अचलसम्पत्-विपण्ये नियमनस्य तीव्रतायां "लघु-अनुग्रहाः लघु-अनुग्रहाः च" गृहक्रेतृभ्यः प्रभावं कर्तुं न शक्नुवन्ति, "शून्य-पूर्व-भुगतान-गृहक्रयणम्" च पुनः उद्भूतम् अधुना सामाजिकमञ्चेषु गृहक्रेतृभिः साझाकृता सामग्री यथा “भवन्तः शून्यपूर्वभुगतानेन प्रथमं गृहं क्रेतुं शक्नुवन्ति” इति नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना अस्ति गुआंगझौ, झेङ्गझौ इत्यादिषु स्थानेषु अचलसम्पत् एजेन्सी "शून्यपूर्वभुगतान" योजनायाः प्रचारार्थं गृहक्रेतृणां स्वरेण पोस्ट् प्रकाशयन्ति, येन गृहक्रेतारः परामर्शार्थम् आगन्तुं आकर्षयन्ति।

प्रथमदृष्ट्या पूर्वभुक्तिं विना सम्पत्तिं क्रेतुं शक्नुवन् केकस्य खण्डः इव दृश्यते । परन्तु "भाग्येन दत्ताः सर्वे उपहाराः पूर्वमेव गुप्तमूल्येन चिह्निताः सन्ति" इति वास्तविकव्यवहारे "शून्यपूर्वदेयेन गृहक्रयणम्" अतीव कठिनम्

किं भवन्तः शून्यं पूर्वभुक्तिं कृत्वा गृहं क्रेतुं उत्साहिताः सन्ति?

वस्तुतः एतत् तथाकथितं "शून्यपूर्वभुक्तिगृहक्रयणम्" इत्यस्य अर्थः अस्ति यत् मध्यस्थः गृहक्रयणार्थं धनं अग्रिमरूपेण साहाय्यं करोति, तथा च वस्तुतः शून्यपूर्वभुक्तिः सर्वथा नास्ति

मीडिया-समाचारस्य अनुसारं शून्य-पूर्व-भुगतानम् एतादृशं कार्यं करोति । उदाहरणरूपेण Huangpu District, Guangzhou इत्यत्र एकं सम्पत्तिं गृह्यताम् सम्पत्तिस्य पंजीकृतमूल्यं 17,000 युआन/वर्गमीटर् अस्ति, तथा च लेनदेनस्य मूल्यं 12,000 युआन/वर्गमीटर् अस्ति। गुआङ्गझौ क्षेत्रस्य गृहक्रयणनीतेः अनुसारं गृहक्रेतृणां पूर्वभुक्ति-अनुपातः १५% अधिकः भवितुम् आवश्यकः, यस्य अर्थः अस्ति यत् सामान्यपरिस्थितौ ग्राहकाः कुलगृह-भुगतानस्य ८५% भागं बङ्केभ्यः ऋणं ग्रहीतुं शक्नुवन्ति यदि शून्यं पूर्वभुक्तिः आवश्यकी भवति तर्हि विकासकः पञ्जीकृतमूल्याधारितं क्रयसन्धिं कर्तुं बैंकेन सह सहकार्यं करिष्यति तथा च तस्मिन् मूल्ये बैंकात् ऋणं प्राप्स्यति अतिरिक्तं ऋणं धनं विकासकेन ग्राहकाय स्थानान्तरितं भविष्यति क पूर्वभुक्तिः ।

एकः मध्यस्थः अवदत्, "अनुबन्धे उक्तस्य गृहस्य कुलमूल्यं १४.५ मिलियन युआन् अस्ति, परन्तु गृहस्य वास्तविकं विक्रयमूल्यं १.०२ मिलियन युआन् अस्ति। वयं ८५% अनुपातेन बैंकात् १.२३ मिलियन युआन् ऋणं गृहीतवन्तः, तथा च extra loan was 21 दशसहस्रं युआन्, विकासकः प्रत्यक्षतया गृहक्रेतारं गृहस्य भुक्तिं कर्तुं एतेन धनेन दास्यति, ततः सः शून्यपूर्वभुक्तिं कृत्वा गृहं क्रेतुं शक्नोति।”.

तस्य धनव्ययः न भवति, परन्तु तस्य पृष्ठतः जोखिमाः अपि प्रतिज्ञातरूपेण तत्रैव सन्ति । उद्योगे केचन जनाः अवदन् यत् शून्य-पूर्व-भुगतानं उत्तोलनस्य अनुप्रयोगः अस्ति, यत् पूर्व-शून्य-पूर्व-देयता-कार-क्रयणस्य सदृशम् अस्ति, क्रेता किमपि न दत्तवान् इव दृश्यते, परन्तु वस्तुतः लाभे एकं पैसा अपि नास्ति, तस्य च अस्ति अधिकं व्याजं वहितुं ।

सर्वप्रथमं गृहमूल्यानां अतिमूल्याङ्कनं भवति, तथा च यिन-याङ्ग-अनुबन्धेषु हस्ताक्षरं कृत्वा, गृहमूल्यानां अतिमूल्यांकनेन अन्येषु अवैधकार्येषु च एतत् कार्यं न केवलं गृहक्रेतृणां ऋणव्याजं मासिकबन्धकपुनर्भुक्तिभारं च वर्धयिष्यति, अपितु... गृहक्रेतृणां भारः कानूनेन यथायोग्यं रक्षणं प्राप्नोति।

एते अवैधकार्यक्रमाः औपचारिकगृहक्रयणसन्धिषु न लिखिताः भविष्यन्ति, नियमः च तान् न स्वीकुर्यात् । एकदा मध्यस्थः स्वस्य मूलप्रतिज्ञां त्यक्त्वा बैंकः ऋणानुमोदनप्रक्रियाः सम्पन्नं कर्तुं असफलः भवति तदा गृहक्रेतृणां कृते आर्थिकहानिः भविष्यति तावत्पर्यन्तं ते न किमपि अवशिष्टं भविष्यति।

वस्तुतः एषः व्यवहारः प्रासंगिकराष्ट्रीयवित्तीयऋणनीतीनां उल्लङ्घनं करोति । "गृहक्रयणवित्तपोषणस्य नियमनस्य सूचना तथा धनशोधनविरोधीकार्यस्य सुदृढीकरणस्य सूचना" इत्यादिषु दस्तावेजेषु स्पष्टतया अपेक्षा अस्ति यत् अचलसम्पत्विकासकम्पनीभ्यः अचलसम्पत्मध्यस्थेभ्यः च गृहक्रयणार्थं, तथा च अन्तर्जालवित्तीयसंस्थानां लघुऋणस्य च अवैधरूपेण पूर्वभुक्तिवित्तपोषणं प्रदातुं सख्यं निषिद्धम् अस्ति कम्पनीनां "पूर्वभुगतानऋणं" अन्येषां गृहक्रयणवित्तपोषणस्य उत्पादानाम् सेवानां वा अवैधरूपेण प्रदातुं सख्यं निषिद्धम् अस्ति ।

तस्मिन् एव काले अनेकस्थानेषु नियामकप्रधिकारिभिः आपत्कालीनस्मारकपत्राणि निर्गतानि सन्ति । अगस्त ५ दिनाङ्के हेनान् प्रान्तस्य झेङ्गझौनगरस्य आवाससुरक्षा-अचल-संपत्ति-प्रशासन-ब्यूरो-संस्थायाः "०-पूर्व-भुगतान"-गृहक्रयणस्य विषये जोखिम-चेतावनी जारीकृता, यत्र बहुसंख्यकं गृहक्रेतृभ्यः "०-पूर्व-भुगतान-वित्तपोषण-वित्तपोषण-वित्तपोषणस्य, डाउन-प्रकरणस्य सामना कर्तुं स्मरणं कृतम् भुक्तिकिस्तं वेषं कृत्वा पूर्वभुक्तिः अग्रिमाणि च गृहक्रयणस्य प्रलोभनस्य सम्मुखे शान्ताः भवन्तु यदा भवन्तः स्वस्य वास्तविकस्थितेः आधारेण स्वक्षमतायाः अन्तः एव कार्यं कुर्वन्तु।

किं निहितस्वार्थानाम् "विग्रहाः" भवितुं आरब्धाः सन्ति ?

परन्तु अस्याः स्थितिः उद्भवः अन्यस्य घटनायाः अपि दृष्टान्तः अस्ति

सम्प्रति स्थावरजङ्गम-उद्योगस्य पुनर्गठनं त्वरितम् अस्ति । सूचीं न्यूनीकर्तुं स्थानीयसरकाराः विपण्यविश्वासं वर्धयितुं नीतीनां श्रृङ्खलां प्रवर्तयन्ति स्म तथापि वास्तविकपरिणामानां आधारेण नीतयः यथाशीघ्रं विपण्यक्षयः विपर्ययितुं असफलाः अभवन् भूमिनिलामस्य दृष्ट्या निजी-अचल-सम्पत्-कम्पनयः भूमि-निलामेषु अधिकाधिकं सावधानाः अभवन्

सीआरआईसी इत्यनेन प्रकाशितस्य आँकडानुसारं शीर्षशत-अचल-सम्पत्-कम्पनीभिः जुलै-मासे २७९.०७ अरब-युआन्-विक्रयणं प्राप्तम्, मासे मासे ३६.४% न्यूनता, वर्षे वर्षे १९.७% न्यूनता च एतस्याः पृष्ठभूमितः केचन स्थावरजङ्गमविक्रेतारः गृहक्रेतृणां आकर्षणार्थं “शून्यपूर्वभुगतानेन गृहं क्रेतुं” इति पद्धतिं कल्पितवन्तः । परन्तु 0 डाउन पेमेण्ट् इत्यस्य सारः अस्ति यत् गृहक्रेता स्वस्य सम्पत्तिं नगदस्य गारण्टीं दातुं करोति यद्यपि सः धनं प्रतिदातुं शक्नोति तथापि बैंकः केवलं ज्ञायते यत् केन अनुबन्धे हस्ताक्षरं कृतम्।

एतादृशस्य कार्यस्य अनन्तरं स्थावरजङ्गमकम्पनयः धनसङ्ग्रहस्य उद्देश्यं प्राप्तवन्तः, अक्षताः च पलायिताः, परन्तु गृहक्रेतृणां, बङ्कानां च मध्ये विग्रहस्य समाधानं कर्तुं न शक्यते स्म वस्तुतः एषः व्यवहारः जोखिमस्य भागं गृहक्रेतुः कृते, अपरं भागं च बैंकं प्रति स्थानान्तरयति । निहितस्वार्थाः युद्धं कर्तुं आरब्धाः, सामान्यजनैः स्वस्य बटुकं अधिकं सावधानतया पश्यितव्यं भवति अस्मिन् समये ते अद्यापि आकाशे पाई इत्यस्य लोभं कर्तुम् इच्छन्ति, तस्मिन् न प्रवृत्ताः भवेयुः इति सावधानाः भवेयुः