2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव सहअ भागःविपण्यस्य उतार-चढावः अधः आसीत्, विपण्यव्यवहारस्य क्रियाकलापः अपि न्यूनः भवति स्म । परन्तु संस्थागतस्रोताः अवदन् यत् वर्तमानविपण्यप्रदर्शनं निराशावादेन बहुधा प्रभावितं भवति, परन्तु अत्र...स्थूल अर्थशास्त्रनिगमलाभः, वृद्धिशीलनिधिः इत्यादयः सन्ति, अनेके सकारात्मकसंकेताः उद्भूताः, भविष्यस्य विपण्यप्रदर्शनं प्रभावितं कुर्वन्तः कारकाः क्रमेण मौलिकप्रत्याशेषु पुनः आगमिष्यन्ति
अधुना विपण्यक्रियाकलापः मन्दः अभवत्
१४ अगस्त, कशेयर बाजारविपण्यव्यवहारः पुनः गर्ते पतितः । वायुदत्तांशैः ज्ञातं यत् तस्मिन् दिने पुनः कुलविपण्यकारोबारः ५०० अरब युआन् इत्यस्मात् न्यूनः अभवत् । वस्तुतः अगस्तमासस्य १२ दिनाङ्के अगस्तमासस्य १३ दिनाङ्के च ए-शेयर-विपण्यस्य कारोबारः केवलं ४९८.६५७ अरब युआन्, ४७९.८७७ अरब युआन् च आसीत् । अद्यतनस्थितेः आधारेण ए-शेयर-विपण्यस्य गतिविधिः निम्नस्तरस्य मध्ये भ्रमति, विपण्य-कारोबारः, कारोबार-दरः च उतार-चढावः, न्यूनता च अभवत्
जुलैमासात् आरभ्य ए-शेयर-विपण्ये सर्वे प्रमुखाः सूचकाङ्काः किञ्चित्पर्यन्तं समायोजिताः सन्ति । विन्ड्-आँकडानां अनुसारं अगस्तमासस्य १४ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं शङ्घाई-समष्टि-सूचकाङ्कः जुलै-मासात् ३% अधिकं न्यूनीभूतः आसीत्, शेन्झेन्-समष्टि-घटक-सूचकाङ्कः च, १९८६ तमे वर्षे पतितः आसीत् ।GEMसूचकाङ्कस्य अपि ५% अधिकं न्यूनता अभवत्, यदा तु बीजिंग प्रतिभूतिसूचकाङ्कः, CSI 300, CSI 1000 च क्रमशः ३%, ४%, ५% अधिकेन न्यूनाः अभवन् उद्योगदृष्ट्या गैर-बैङ्किंग, वित्तं, वाणिज्यं, खुदराविक्रयं च इत्यादीनां केषाञ्चन क्षेत्राणां अपवादं विहाय शेषाः उद्योगाः अधोगतिप्रवृत्तिं दर्शयन्ति, अङ्गारसञ्चार इत्यादिषु उद्योगेषु सर्वाधिकं स्पष्टं पुनरावृत्तिः भवति
परन्तु वर्तमानस्य विपण्यप्रदर्शनस्य लेनदेनस्य च द्वयमन्दतायाः विषये संस्थागतानाम् अन्तःस्थानां मतं यत् वर्तमानविपण्यप्रदर्शनं निराशावादेन बहुधा प्रभावितं भवति, तथा च ये कारकाः भविष्यस्य विपण्यप्रदर्शनस्य निर्धारणं कुर्वन्ति ते क्रमेण मौलिकविषयेषु सुधारस्य अपेक्षां प्रति आगमिष्यन्ति
"वर्तमानं विपण्यभावना निराशावादी अस्ति, वर्तमानवातावरणस्य च अधिकवस्तुनिष्ठदृष्ट्या परीक्षणं कर्तव्यम्। सूचीबद्धकम्पनीनां मध्यकालतः दीर्घकालीनपर्यन्तं कार्यप्रदर्शनस्य निर्णायककारकाः मूल्याङ्कनं लाभप्रदता च सन्ति, उपमहाप्रबन्धकः निवेशश्च director of AllianceBernstein Fund, recently सः अवदत् यत् चीनस्य शेयरबजारः अधुना विश्वस्य आकर्षकविपण्येषु अन्यतमः अस्ति। ऐतिहासिकदृष्ट्या ए-शेयर-विपण्ये न्यूनमूल्यांकनस्तरस्य निवेशसफलतायाः दरः अधिकः भवति । एमएससीआई चीन ए-शेयर सूचकाङ्कस्य अनुसारं ए-शेयर-बाजारस्य वर्तमानमूल्य-पुस्तक-अनुपातः १.५५ गुणा अस्ति । २००८ तमे वर्षात् यदा ए-शेयर-बजारस्य शुद्ध-अनुपातः पुनः १.४-१.६ गुणान् यावत् पतितः तदा आगामिवर्षद्वये सञ्चित-प्रतिफल-दरः ५२% औसतं प्राप्स्यति
वस्तुतः संस्थाः मन्यन्ते यत् ए-शेयर-विपण्यस्य वर्तमानमूल्यांकनं ऐतिहासिकदृष्ट्या न्यूनस्तरस्य अस्ति । गैलेक्सी सिक्योरिटीजस्य शोधप्रतिवेदने ज्ञायते यत् अगस्तमासस्य ९ दिनाङ्कपर्यन्तं ऑल-ए सूचकाङ्कस्य पीई (टीटीएम) मूल्याङ्कनं गतशुक्रवासरात् (२ अगस्त) २.०१% न्यूनीकृत्य १५.५४ गुणान् यावत् अभवत्, यत् २०१० तः २६.३३% क्वाण्टाइलस्तरस्य अस्ति ऑल-ए सूचकाङ्कस्य मूल्य-पुस्तक-अनुपातः १.३६ गुणा अस्ति, यत् २०१० तः ०.२५% क्वाण्टाइल-स्तरस्य अस्ति । अगस्तमासस्य ९ दिनाङ्के १० वर्षीयः सर्वकारीयबन्धनस्य उपजः २.१९८६% आसीत् । अस्याः गणनायाः आधारेण सर्वेषां ए-शेयर-बन्धकानां प्रसारः ४.२४% भवति, यत् त्रिवर्षीय-रोलिंग-सरासरी + मानक-विचलनस्य २ गुणाधिकं भवति
"ए-शेयर-उपरि विदेशेषु शेयर-बजारस्य उतार-चढावस्य प्रभावः क्रमेण दुर्बलः भवितुम् अर्हति। आर्थिक-मूलभूत-विषयेषु तदनन्तरं सुधारः अद्यापि ए-शेयर-प्रवृत्तौ निर्णायकः कारकः भविष्यति। नीतिपरिवर्तनेन आर्थिक-संरचनात्मक-परिवर्तनेन च आनयितानां निवेश-अवकाशानां विषये ध्यानं ददातु ." Xingshi Investment इत्यस्य एकः व्यक्तिः अवदत् यत् वर्तमान समये, घरेलुमागधां स्थिरीकर्तुं नीतीनां नूतनः दौरः खिडकीकालस्य अन्तः प्रविष्टः अस्ति। यथा यथा नीतयः कार्यान्विताः भवन्ति तथा च प्रभावाः दृश्यन्ते, तथैव अपेक्षा अस्ति यत् घरेलुमाङ्गस्य गतिः क्रमेण वर्धते तथा च तस्य लचीलता अपेक्षितुं शक्यते, यत् सम्बन्धितक्षेत्राणां कार्यप्रदर्शनं चालयितुं शक्नोति।
अनेके सकारात्मकसंकेताः उद्भूताः
यद्यपि ए-शेयर-विपण्यम् अद्यापि अस्थिर-अधोगति-प्रवृत्तौ अस्ति तथापि स्थूल-अर्थशास्त्रम्, निगम-लाभप्रदता इत्यादयः क्षेत्राणि च समाविष्टाः अनेके सकारात्मक-संकेताः उद्भूताः सन्ति
स्थूल-अर्थशास्त्रस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे मम देशस्य अर्थव्यवस्थायां वर्षे वर्षे ५% वृद्धिः अभवत्, तथा च विश्वस्य प्रमुखासु अर्थव्यवस्थासु वृद्धि-दरः अग्रणीः एव तिष्ठति इति अपेक्षा अस्ति |. चीनदेशस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य सद्यः एव आयोजिता सभायां दर्शितं यत् अस्मिन् वर्षे आरम्भात् आरभ्य "अर्थव्यवस्था सामान्यतया स्थिरं वर्तते, स्थिरतां धारयन् प्रगतिम् अकुर्वत्, उत्तमरीत्या पुनः उत्थापनं च निरन्तरं कुर्वती अस्ति" इति ."
निगमलाभस्य दृष्ट्या अगस्तमासस्य १४ दिनाङ्के प्रेससमयपर्यन्तं ३३१ ए-शेयरसूचीकृतकम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः आसन् । विण्ड-आँकडानां अनुसारं सूचीकृतानां कम्पनीनां कुल-सञ्चालन-आयः 3.034589 अरब-युआन्-पर्यन्तं अभवत्, यत् वर्षे वर्षे 3.23% वृद्धिः अभवत् -वर्षे १०.४३% वृद्धिः । गैर-वित्तीय-तैल-ए-शेयर-सूचीकृतकम्पनीनां भागधारकाणां कारणं परिचालन-आयः शुद्धलाभश्च क्रमशः २८५९.००३ अरब-युआन् तथा २८०१५९ मिलियन-युआन् यावत् अभवत्, यत् वर्षे वर्षे क्रमशः ३.५२% तथा १०.५४% वृद्धिः अभवत्
ज्ञातव्यं यत् पूर्वस्मिन् २०२३ तमे वर्षे ए-शेयरसूचीकृतकम्पनीनां भागधारकाणां कृते परिचालन-आयस्य शुद्धलाभस्य च वर्षे वर्षे परिवर्तनं क्रमशः १.४७% तथा -२.७०% आसीत् अस्मिन् वर्षे प्रथमार्धे स्थितिं दृष्ट्वा निगमलाभपुनर्प्राप्तिः स्पष्टा प्रवृत्तिः दर्शिता अस्ति।
"जनवरीतः जूनपर्यन्तं उपक्षेत्रेषु औद्योगिक-उद्यमानां लाभ-आँकडानां आधारेण शेनवान-सम्बद्धेषु प्रथमस्तरीय-उद्योगेषु मूलभूत-रसायनानि (रासायनिक-तन्तुः), लघु-निर्माणं, गैर-लौह-धातुः, इस्पातः (अपस्ट्रीम-लौह-अयस्क-खननम् तथा च processing), military industry, machinery and equipment, etc. , वयं अपेक्षामहे यत् एतेषु केचन कम्पनयः स्वस्य अन्तरिमप्रतिवेदनेषु उत्तमं प्रदर्शनं प्राप्तुं शक्नुवन्ति," इति सिण्डा सिक्योरिटीजः अवदत्।
तदतिरिक्तं सार्वजनिकनिधिः, बीमानिधिः इत्यादयः दीर्घकालीननिधिः विपण्यां प्रविशति । सार्वजनिकनिधिनिर्गमनात् न्याय्यं चेत्, पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १४ दिनाङ्कपर्यन्तं ६१ निधि-उत्पादाः सदस्यतायै उद्घाटिताः सन्ति, येषु २० स्टॉक-प्रकारस्य, १८ संकर-प्रकारस्य च निधिः अस्ति, येषु कुलस्य आर्धाधिकं भागः अस्ति तेषु पूर्वापेक्षया सक्रिय-इक्विटी-निधिषु अपि महती वृद्धिः अभवत् ।
बीमाकोषस्य इक्विटीसम्पत्त्याः परिमाणमपि निरन्तरं विस्तारं प्राप्नोति, यत् विपण्यस्य दीर्घकालीनवित्तपोषणस्रोतेषु अन्यतमं भवति । चीनव्यापारिप्रतिभूतिसंशोधनप्रतिवेदनविश्लेषणेन उक्तं यत् अस्मिन् वर्षे स्थिर-आय-उत्पादानाम् उपज-दरः तीव्रगत्या न्यूनीकृता अस्ति तथा च बीमा-कम्पनीनां देयता-पक्षे पूर्वनिर्धारित-व्याजदरेण 3% बीमा-उत्पादानाम्, तथा च वर्गीकृत-सम्पत्त्याः मूल्ये परिवर्तनं च आच्छादयितुं न शक्नोति नवीनलेखामानकानां अन्तर्गतं FVOCI आयविवरणे न समाविष्टाः सन्ति , सर्वे बीमानिधिभ्यः इक्विटीसम्पत्त्याः आवंटनार्थं प्रेरणाम् वर्धयन्ति, विशेषतः उच्चलाभांशसम्पत्त्याः। २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं बीमापुञ्जस्य कुलम् ३.७८ खरब युआन्-रूप्यकाणि स्टॉक्-निधिषु च सन्ति, यत् इतिहासे सर्वोच्चस्तरः अस्ति, आवंटन-अनुपातः अपि १२.२५% यावत् वर्धितः अस्ति
संस्थाः विपण्यदृष्टिकोणस्य विषये आशावादीः सन्ति
तदनन्तरं मार्केट्-प्रदर्शनस्य विषये संस्थाः मन्यन्ते यत् वर्तमान-ए-शेयर-बाजार-मूल्यांकनं अद्यापि न्यूनम् अस्ति, तथा च मौलिक-अपेक्षासु निरन्तरं सुधारः भवति भविष्ये, मार्केट् क्रमेण आतङ्कात् मुक्तः भूत्वा एतादृशैः मौलिक-कारकैः आधिपत्यं प्राप्स्यति प्रदर्शनरूपेण, यदा विदेशेषु विपण्यव्याजदरेषु न्यूनता अपि घरेलुविपण्ये सकारात्मकं प्रभावं करिष्यति।
"अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं लाभस्य अग्रणीः मुख्यरेखा लाभांशस्य विदेशविस्तारस्य च प्रमुखसूचनयोः आधारेण आसीत्। तदतिरिक्तं मूल्यवृद्धिः, नीतिविषयाणि, एआइ & उपभोक्तृविद्युत्पदार्थाः इत्यादीनि मुख्यव्यापाररेखाः सर्वेऽपि चरणबद्धप्रदर्शनं दर्शितवन्तः ." सिण्डा सिक्योरिटीज विश्लेषणेन उक्तं यत् तृतीयत्रिमासे प्रवेशानन्तरं, मार्केट् एकस्मिन् चरणे प्रविष्टवान् यत्र सत्यस्य संरक्षणार्थं विविधाः तर्काः समाप्ताः क्रियन्ते, तथा च शैल्याः उद्योगविन्यासाः च कार्यप्रदर्शनसाक्षात्कारस्य आधारेण भेदं प्रति पुनः आगमिष्यन्ति। व्याजदरेण पतनेन सामान्यतया वृद्धिमूल्यशैल्याः २-३ वर्षस्य प्रवृत्तिः प्रभाविता न भवति बैंक-समूहेषु व्याजदराणां पतनेन प्रत्यक्षः प्रभावः अस्मिन् विषये भवितुं शक्नोति यत् ऋणजोखिमाः न्यूनीकर्तुं शक्यन्ते वा इति ।
"निगमलाभानां समर्थनं भवति। चीनस्य सूचीकृतकम्पनयः २०२४ तमे वर्षे लाभवृद्धिं निर्वाहयिष्यन्ति इति अपेक्षा अस्ति, तथा च प्रतिशेयर-उपार्जनस्य (EPS) वृद्धि-दरः १५% परिमितः इति अनुमानितम् अस्ति झु लिआङ्ग् इत्यनेन उक्तं यत् सद्यः प्रवर्तितस्य नूतनस्यराष्ट्रस्य नव अनुच्छेदाः, चीनस्य प्रतिभूतिनियामकआयोगस्य प्रतिभूतिपुनर्वित्तपोषणस्य निलम्बनं, तथा च केन्द्रीयबैङ्कस्य व्याजदरेषु कटौतीः दर्शयन्ति यत् नीतिनिर्मातारः विपण्यां विश्वासं प्रविशन्ति, यस्य सम्पूर्णे विपण्ये सकारात्मकः प्रभावः भविष्यति तथा च दीर्घकालीनक्रयणबिन्दवः सृज्यन्ते इति अपेक्षा अस्ति भविष्ये नीति-मौद्रिक-वित्तनीति-परिवर्तनानि द्रष्टुं त्रिषु पक्षेषु अनुकूल-संयोजन-मुष्टि-प्रहाराः सन्ति । तदतिरिक्तं ऐतिहासिकदत्तांशैः ज्ञायते यत् चीनीय-शेयर-बजारे प्रवाहिता विदेशीय-पूञ्जी अमेरिकी-डॉलर-व्याजदरेण सह विपरीतरूपेण सम्बद्धा अस्ति । यथा यथा अमेरिकीव्याजदरे कटौतीसंकेताः अधिकाधिकं प्रबलाः भवन्ति तथा तथा यदि भविष्ये अमेरिकीडॉलरस्य व्याजदराणि पतन्ति तर्हि चीनीयशेयरबजारे पुनः धनप्रवाहं कर्तुं साहाय्यं करिष्यति।
गैलेक्सी सिक्योरिटीज इत्यनेन उक्तं यत् समग्रतया वर्तमान ए-शेयर मार्केट् मूल्याङ्कनं अद्यापि ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति, मौलिकसुधारस्य अपेक्षाः क्रमेण वर्धन्ते, निवेशस्य मूल्यं च अद्यापि अधिकं वर्तते। आवंटनस्य दृष्ट्या त्रयः प्रकाराः उद्योगक्षेत्रेषु ध्यानं दातुं अनुशंसितम् अस्ति : प्रथमं, येषां उद्योगानां समृद्धिः सुधरति, यथा उपभोक्तृ-उद्योगाः ये अनुकूलनीतिभिः लाभं प्राप्नुवन्ति यथा बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारः, तथा च सम्बद्धाः उद्योगाः ये ग्रीष्मकालीनयात्रायाः वर्धितायाः लोकप्रियतायाः लाभं प्राप्नुवन्ति, द्वितीयं, येषां उद्योगानां अन्तरिम-रिपोर्ट्-प्रदर्शनं अपेक्षाभ्यः अधिकं भवति, ते विषयाः वा दृढ-नीति-अपेक्षाभिः सह, यथा नवीन-गुणवत्ता-उत्पादकता-सम्बद्धाः विषयाः;