2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग
आओफेई डाटा (300738.SZ), यत् बहु ध्यानं आकर्षितवान् यतः निदेशकमण्डलस्य सचिवेन प्रमुखस्य भागधारकस्य भागान्तरणार्थं 40 कोटिरूप्यकाणि निवेशितानि, अन्यत् महत् कदमम् अङ्गीकृतवान्।
१२ अगस्तस्य सायंकाले आओफेई डाटा इत्यनेन घोषितं यत् कम्पनी तस्याः पूर्णस्वामित्वयुक्ता सहायककम्पनी च हेबेई आओफेइ इंटेलिजेण्ट् कम्प्यूटर टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "हेबेई आओफेइ इंटेलिजेण्ट् कम्प्यूटर" इति उच्यते) ग्राहकेन सह डाटा प्रदातुं अनुबन्धं कृतवती केन्द्रनिर्माणं तथा आईडीसीसेवाः।
अस्य अनुबन्धस्य विषये विपणेन प्रश्नः कृतः अस्ति। घोषणायाम् उक्तं यत् कुलराजस्वं १.०८९ अरब युआन् भविष्यति इति अपेक्षा अस्ति । परन्तु अनुबन्धकालः २० वर्षाणि यावत् भवति, अनुबन्धः सफलतया पूरयितुं शक्यते वा इति अनिश्चितता वर्तते ।
प्रकटीकरणानुसारं आओफेई डाटा चाइना दूरसंचारस्य अन्येषां च त्रयाणां प्रमुखसञ्चारसञ्चालकानां मूलसाझेदारः अस्ति, तस्य मुख्यसेवाग्राहकेषु सोहु, नेटईज, यूसी, फेङ्गक्सिङ्ग्, सान्की इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यादीनि सुप्रसिद्धा अन्तर्जालकम्पनयः सन्ति परन्तु कम्पनीयाः लाभप्रदतायां शनैः शनैः सुधारः भवति ।
२०२० तः २०२३ पर्यन्तं मूलकम्पनीयाः भागधारकाणां कृते (अतः परं "शुद्धलाभः" इति उच्यते) कम्पनीयाः शुद्धलाभः सामान्यतया स्थगितः अस्ति, यः १५ कोटि युआन् इत्यस्य परितः भ्रमति
चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् २०१८ तमे वर्षे सूचीकृतेः अनन्तरं आओफेई डाटा गहनतया वित्तपोषणं कुर्वन् अस्ति तथा च कुलम् २.६ अरब युआन् अधिकं धनं संग्रहितवान्, यदा तु कम्पनी केवलं १० कोटि युआन् नकदलाभांशरूपेण वितरितवती अस्ति आओफेई डाटा इत्यस्य प्रमुखः भागधारकः बहुधा शेयर् स्थानान्तरयितुं सहमतः अस्ति तथा च ७० कोटि युआन् अधिकं नकदं कृतवान् अस्ति ।
१.०८९ अरब आदेशाः २० वर्षाणां सहकार्यकालः च
१ अरब युआन् अधिकं आदेशं हस्ताक्षरं करणं महत् प्लस् भवितुम् अर्हति स्म, परन्तु मार्केट् अधिकं चिन्तितः अस्ति।
घोषणायाः अनुसारं अद्यैव आओफेई डाटा तथा तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी हेबेई आओफेइ इंटेलिजेण्ट् कम्प्यूटर् इत्यनेन एकेन ग्राहकेन सह "कम्प्यूटर रूम एग्रीमेण्ट्" इति हस्ताक्षरं कृतम्। the total revenue राशिः १.०८९ अरब युआन् इति अनुमानितम् अस्ति, अनुबन्धसहकार्यकालः च २० वर्षाणि अस्ति ।
प्रकटीकरणानुसारं व्यवहारस्य प्रतिपक्षः आओफेई डाटा इत्यस्य ग्राहकः अस्ति, यस्य वित्तीयशक्तिः, उत्तमप्रतिष्ठा, अनुबन्धं कर्तुं क्षमता च अस्ति ग्राहकसम्बद्धव्यापारसम्बद्धगोपनीयताआवश्यकतानां कारणात्, Aofei Data ग्राहकविशिष्टसूचनाः अनुबन्धस्य भागं च प्रकटीकरणात् मुक्तं करोति। सहमतिः कृत्वा, Aofei Data अस्य सम्झौतेः अन्तर्गतं Hebei Aofei Intelligent Computing इत्यस्य अनुबन्धिकदायित्वस्य कृते ग्राहकाय संयुक्तं अनेकं च गारण्टीदायित्वं गृह्णाति।
मार्केट्-प्रतिभागिनां मते अस्य अनुबन्धस्य विषये न्यूनातिन्यूनं द्वौ प्रश्नौ स्तः प्रथमं, किं २० वर्षाणि यावत् ग्राहकैः सह स्थिरं सहकार्यं स्थापयितुं शक्नोति वा;
ग्राहकः २० वर्षाणां सहकार्यस्य आदेशे हस्ताक्षरं कृतवान् पार्श्वदृष्ट्या अस्य ग्राहकस्य दृढं बलं वर्तते। अतः, अस्य ग्राहकस्य Aofei Data च सहकार्यं स्थिरं वा?
अस्य सहकार्यस्य विषयेषु अन्यतमः हेबेई आओफेइ इन्टेलिजेण्ट् कम्प्यूटिङ्ग् इति लघुकम्पनी अस्मिन् वर्षे जूनमासे आओफेई डाटा इत्यनेन अधिग्रहीतवती नाम परिवर्तिता च ।
सार्वजनिकसूचनाः दर्शयति यत् Hebei Aofei Intelligent Computing, Haisheng Technology Service Dingxing Co., Ltd Haisheng Technology (Shenzhen) Co., Ltd. अस्मिन् वर्षे जूनमासे Aofei Data इत्यनेन तस्य क्रयणार्थं एककोटियुआन् निवेशः कृतः ।
इदं विश्वासयितुं कठिनं यत् एकवर्षात् किञ्चित् अधिकं मासत्रयपूर्वं स्थापिता लघुकम्पनी एककोटियुआन् पञ्जीकृतराजधानीया २० वर्षाणां अवधियुक्ता १.०८९ अरब युआन् मूल्यस्य आदेशं प्राप्तवती
अवश्यं आओफेई डाटा इत्यनेन उक्तं यत् कम्पनी अनुबन्धपक्षेषु अन्यतमः अस्ति, तस्याः सहायककम्पनीभिः सह मिलित्वा अनुबन्धं सम्पन्नं करिष्यति।
अतः, एषः आदेशः आओफेई डाटा इत्यस्य कियत् लाभं दातुं शक्नोति? १.०८९ अरब युआन् इत्यस्य क्रमः २० वर्षेषु विस्तृतः अस्ति, वार्षिकं राजस्वं च प्रायः ५५ मिलियन युआन् भवति । एतस्य आओफेई डाटा इत्यस्य उपरि अल्पः प्रभावः भवति, यस्य वार्षिकसञ्चालनआयः १.३ अरब युआन् इत्यस्मात् अधिकं भवति ।
प्रमुखभागधारकाः बहुधा स्थानान्तरणसम्झौतानां योजनां कुर्वन्ति
Aofei Data इत्यस्य परिचालनप्रदर्शनं बकाया नास्ति, प्रमुखाः भागधारकाः च प्रायः इक्विटी स्थानान्तरयितुं योजनां कुर्वन्ति ।
अधुना यावत् आओफेई डाटा इत्यनेन अस्य वर्षस्य प्रथमार्धस्य परिचालनपरिणामाः न प्रकाशिताः। अस्मिन् वर्षे प्रथमत्रिमासे कम्पनी ३८१ मिलियन युआन् परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे १९.०७% वृद्धिः अभवत्, शुद्धलाभः ५१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १४.३५% वृद्धिः अभवत्
२०२० तमस्य वर्षस्य प्रथमत्रिमासे कम्पनीयाः शुद्धलाभः ६४ मिलियन युआन् आसीत् । अस्मिन् वर्षे प्रथमत्रिमासे शुद्धलाभः अद्यापि २०२० तमे वर्षे समानकालपर्यन्तं न प्रत्यागतवान् ।
आओफेई डाटा २०१८ तमे वर्षे ए-शेयर-विपण्ये अवतरत् ।तस्मिन् वर्षे तस्य परिचालन-आयः शुद्धलाभः च क्रमशः ४११ मिलियन-युआन्, ५८ मिलियन-युआन् च आसीत् । २०१९ तः २०२३ पर्यन्तं कम्पनीयाः परिचालन-आयः क्रमशः ८८३ मिलियन युआन्, ८४१ मिलियन युआन्, १.२०५ बिलियन युआन्, १.०९७ बिलियन युआन्, १.३३५ बिलियन युआन् च आसीत् यद्यपि उतार-चढावः अभवत् तथापि तया वृद्धिप्रवृत्तिः दर्शिता अस्मिन् एव अवधिमध्ये शुद्धलाभप्रदर्शनं औसतं क्रमशः १०४ मिलियन युआन्, १५७ मिलियन युआन्, १४५ मिलियन युआन्, १६६ मिलियन युआन्, १४७ मिलियन युआन् च आसीत्, यत्र वर्षे वर्षे ७९.१७%, ५०.८८%, -७.६७%, १४.५८%, तथा -१४.७०% ।
आँकडा दर्शयति यत् २०२० तः २०२३ पर्यन्तं कम्पनीयाः शुद्धलाभः स्थगितः अस्ति, २०२३ तमे वर्षे शुद्धलाभः २०२० तमे वर्षे अपेक्षया न्यूनः अस्ति ।
Aofei Data चीनदेशे अन्तर्जालक्लाउड् कम्प्यूटिंग् तथा बृहत् डाटा मूलभूतसेवानां कृते एकः प्रमुखः व्यापकः समाधानप्रदाता अस्ति, सः बहु-मेघ-बहु-जाल, बहु-टर्मिनल-डिजिटल-उद्योगस्य पारिस्थितिक-मञ्चस्य निर्माणाय प्रतिबद्धः अस्ति, यत् वैश्विक-मेघ-जाल-एकीकृत-दत्तांशस्य निर्माणं करोति मेघगणनादत्तांशकेन्द्रेषु आधारितं संचरणजालं डिजिटल-उद्योग-नवाचार-सहकारि-पारिस्थितिकीतन्त्रं यत् लिङ्करूपेण कार्यं करोति तथा च नवीनता-इञ्जिनरूपेण विविध-औद्योगिक-प्रौद्योगिकी-अनुप्रयोग-परिदृश्यानां उपयोगं करोति
सूचीकरणात् परं आओफेई डाटा इत्यनेन परिवर्तनीयबाण्ड् इत्यस्य एकं पुनर्वित्तपोषणं च सम्पन्नं कृतम् अस्ति ।
तदनुरूपं, तस्य सूचीकरणात् आरभ्य, Aofei Data इत्यनेन कुलम् प्रायः 100 मिलियन युआन् नकदलाभांशरूपेण वितरितम्, लाभांशवित्तपोषणस्य अनुपातः च केवलं 3.79% अस्ति
यत् बहु ध्यानं आकर्षितवान् तत् अस्ति यत् आओफेई डाटा इत्यस्य प्रमुखाः भागधारकाः बहुधा सम्झौतानां माध्यमेन स्वभागानाम् स्थानान्तरणस्य योजनां कुर्वन्ति ।
Aofei Data इत्यस्य नियन्त्रकभागधारकः Guangzhou Haomeng Computer Technology Co., Ltd. (अतः परं "Haomeng Technology" इति उच्यते), तथा च कम्पनीयाः वास्तविकनियंत्रकः Feng Kang Haomeng Technology इत्यस्य 90% भागं धारयति
सूचीकरणस्य आरम्भे हाओमेङ्ग टेक्नोलॉजी इत्यस्य कृते आओफेई डाटा इत्यस्य ४६.४६% भागः आसीत् पुनर्वित्तपोषणं कृत्वा तया सह भागान्तरणस्य विषये अपि सम्झौतां कृतवान् ।
जून २०२२ तमे वर्षे हाओमेङ्ग टेक्नोलॉजी इत्यनेन आओफेई डाटा इत्यस्य ३७ मिलियनं भागाः (कम्पनीयाः कुलशेयरपूञ्ज्याः प्रायः ५.३९% भागाः) क्रमशः हे लिएजुन् तथा सोङ्ग याङ्गयांग् इत्येतयोः कृते स्थानान्तरणं कृतम् स्थानान्तरणस्य मूल्यं ९.५० युआन्/शेयरः आसीत्, तथा च कुल नकदं ७०३ मिलियनं आसीत् युआन् । अस्मिन् सम्झौते अन्तर्गतं भागान्तरणं सफलतया सम्पन्नम् ।
२०२३ तमस्य वर्षस्य मार्चमासे आओफेई डाटा इत्यनेन घोषितं यत् हाओमेङ्ग् टेक्नोलॉजी इत्यनेन आओफेई डाटा इत्यस्य ३४.५५ मिलियनं भागं (कम्पनीयाः कुलशेयरपुञ्जस्य ५.०००१% भागं) ११.७० युआन्/शेयरस्य मूल्येन सम्झौतेन स्थानान्तरणद्वारा कम्पनीं प्रति स्थानान्तरयितुं योजना कृता अस्ति , तदानीन्तनः संचालकमण्डलस्य सचिवः, कुलव्यवहारमूल्यं ४०४ मिलियन युआन् इति अवदत् । त्रयः मासाः अनन्तरं आओफेई डाटा इत्यनेन प्रकटितं यत् हाओमेङ्ग टेक्नोलॉजी इत्यनेन आओफेई डाटा इत्यस्य स्वस्य ४७.६८ मिलियनं भागं (कम्पनीयाः कुलशेयरपूञ्ज्याः ५% भागं) किआन्कियान् इत्यस्मै स्थानान्तरणसमझौतेन १० युआन्/शेयरस्य मूल्येन स्थानान्तरयितुं योजना कृता, यत्... कुल स्थानान्तरणमूल्यं प्रायः ४७७ मिलियन युआन् अस्ति ।
परन्तु अन्ते द्वयोः अपि सम्झौतानां स्थानान्तरणं न सम्पन्नम् ।