2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमे वर्षात् युनाइटेड् लाइफ् इत्यस्य सहभागिबीमेन सार्वभौमिकबीमेन च भुक्तः नकदप्रवाहः प्राप्तस्य नकदप्रवाहात् अधिकः अस्ति, अतः अत्यन्तं तीव्रं भुक्तिदबावः अपि अभवत्
पाठ/दैनिक वित्तीय प्रतिवेदन Li Jia
पूर्वं स्थावरजङ्गमदलदलस्य "अटन्" इति कारणेन २०२१ तमे वर्षे ५० कोटिभ्यः अधिकं हानिः, २०२२ तमे वर्षे २ अर्बाधिकं हानिः, २०२३ तमे वर्षे प्रायः १.२ अर्बं हानिः, सञ्चितहानिः च अभवत् वर्षत्रये ३.८ अर्बाधिकं धनं अधुना कथं वर्तते?
अधुना एव यथा यूनियन लाइफ इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य सॉल्वेन्सी-रिपोर्ट् घोषितम्, तथैव अस्मिन् वर्षे प्रथमार्धे स्वस्य समग्र-सञ्चालन-स्थितेः एकं दर्शनं अस्मान् दत्तवान्
आँकडा दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते यूनियन लाइफ इत्यनेन १२.१५४ अरब युआन् इत्यस्य बीमाव्यापारस्य आयः प्राप्तः, यत् वर्षे वर्षे ७.६% न्यूनता शुद्धलाभः तस्मिन् एव १७३ मिलियन युआन् इत्यस्य हानिः अभवत् अवधिः गतवर्षस्य २११ मिलियन युआन् लाभं प्राप्तवान् । वित्तीयविवरणात् न्याय्यं चेत् अन्ततः हानिः लाभे परिणमयति स्म ।
बीमाकम्पन्योः लाभप्रदता पर्याप्तं प्रबलं वा इति मापनं कुर्वन् इक्विटी-सूचकाङ्कः अपि गतवर्षस्य समानकालस्य -१३.९७% तः अद्य ५.४३% यावत् वर्धितः, यत् दर्शयति यत् तस्याः लाभप्रदता अस्थायीरूपेण पुनः मार्गे अस्ति
तस्मिन् एव काले अस्य वर्षस्य प्रथमार्धे यूनियन लाइफस्य निवेशप्रतिफलनस्य दरः गतवर्षस्य समानकालस्य समानः आसीत्, यत्र वर्षे वर्षे केवलं ०.०१ प्रतिशताङ्कानां वृद्धिः १.२८% यावत् अभवत् सुवृद्धः अभवत्, ५.१४% यावत् अभवत्, वर्षे वर्षे ३.२५ प्रतिशताङ्कस्य वृद्धिः ।
अतः मिश्रितप्रदर्शनस्य मूलसूचकानाम् अतिरिक्तं यूनियन लाइफस्य जीवनबीमाव्यापारस्य अस्मिन् वर्षे कथं विकासः अभवत्? पूर्वं विपण्यस्य ध्यानस्य केन्द्रबिन्दुः आसीत् सॉल्वेन्सी इत्यस्य “लालप्रकाशः” स्थितिः परिवर्तिता वा?
सहभागितायाः बीमायाः सार्वभौमिकबीमालेखव्यापारस्य च शुद्धनगदप्रवाहः सकारात्मकतः नकारात्मकः अभवत्
दाबज्यामितिः का अस्ति ?
यूनियन लाइफस्य नवीनतम-सॉल्वेन्सी-रिपोर्ट्-मध्ये अन्ये द्वे सूचकौ स्तः ये अस्माकं गहनचर्चा-योग्याः सन्ति, यथा सहभागी-खाता-व्यापारस्य शुद्ध-नगद-प्रवाहः तथा च सार्वभौमिक-लेखा-व्यापारस्य शुद्ध-नगद-प्रवाहः वयं प्रासंगिक-आँकडानां माध्यमेन यूनियन-लाइफस्य लाभांशं गृह्णीमः .बीमा तथा सार्वभौमिक बीमा व्यवसाय विकास।
"दैनिकवित्तीयप्रतिवेदने" २०२३ तमे २०२४ तमे वर्षे च द्वितीयत्रिमासे कम्पनीयाः सॉल्वेन्सी रिपोर्ट्-आँकडानां तुलनां कृत्वा ज्ञातं यत् एतौ सूचकौ प्रत्यक्षतया सकारात्मकतः नकारात्मकं यावत् परिणतवन्तौ, यस्य अर्थः अपि अस्तिएकवर्षात् अधिकं यावत् यूनियन लाइफस्य सहभागिबीमेन सार्वभौमिकबीमेन च दत्तः नकदप्रवाहः प्राप्तस्य नगदप्रवाहात् अधिकः आसीत्, तस्य च अत्यन्तं तीव्रं भुक्तिदबावः अभवत्。
प्रथमं कम्पनीयाः सहभागी बीमासञ्चालनं पश्यामः । यथा वयं सर्वे जानीमः, सहभागी बीमा जीवनबीमा अस्ति यस्मिन् बीमाकम्पनी स्वस्य अधिशेषं नीतिधारकेभ्यः निश्चितरूपेण वितरति यदा तस्याः वास्तविकसञ्चालनपरिणामाः मूल्यनिर्धारणानुमानानाम् अपेक्षया उत्तमाः भवन्ति
सहभागी बीमाग्राहकानाम् अन्तिमदीर्घकालीनसंचयी आयान्तरं मुख्यतया नीतेः वैधताकालस्य वास्तविकलाभांशस्य उपरि निर्भरं भवति वास्तविकलाभांशं तथा उत्पादविक्रययोजनायां उत्पादपुस्तिकायां च अनिश्चितलाभांशलाभप्रदर्शनं मुख्यतया लाभांशस्य माध्यमेन सन्दर्भितुं शक्यते realization rate announced every year , अतः केवलं लाभांशसाक्षात्कारदरस्य स्तररूपेण अवगन्तुं शक्यते, यत् परोक्षरूपेण ग्राहकस्य अन्तिमव्याजस्य स्तरं प्रतिनिधियति।
"दैनिकवित्तीयप्रतिवेदनेन" 2022 तथा 2023 तमे वर्षे यूनियन लाइफस्य सहभागीबीमासाक्षात्कारदराणि संकलितानि तथा च ज्ञातं यत् विगतवर्षद्वये सर्वेषां 39 नकदभागीदारीबीमाउत्पादानाम् नकदलाभांशसाक्षात्कारदराः 100% अधिकाः न अभवन्। २०२२ तमे वर्षे एतेषां अधिकांशस्य उत्पादानाम् नकदलाभांशसाक्षात्कारस्य दरः ५०% तः ७५% पर्यन्तं भविष्यति, यस्य औसतं ६९% भविष्यति ।
२०२३ तमे वर्षे कम्पनीयाः लाभांशसाक्षात्कारस्य दरः अतीव महत्त्वपूर्णतया न्यूनीकृतः अस्ति अधिकांशस्य उत्पादानाम् नकदलाभांशसाक्षात्कारस्य दरः केवलं २५% अस्ति, तथा च औसतं तस्मात् अपि न्यूनं भवति, केवलं २३%, यत् गतवर्षे प्रकटितस्य मूल्यस्य तीव्रविपरीतम् अस्ति तेषु, एकल-अङ्कात् न्यूनाः नकदलाभांश-साक्षात्कार-दराः युक्ताः त्रयः भागं गृह्णन्तः बीमा-उत्पादाः सन्ति, सर्वे 9% ते सन्ति: ताइझोङ्ग-हेङ्गिङ्ग-जीवन-एण्डोमेण्ट्-बीमा (भागीदारी-प्रकारः), हेझोङ्ग-एनिङ्ग-जीवन-वार्षिकी-बीमा (भागीदारी-प्रकारः), हेझोङ्ग-एनिङ्ग-आजीवन-वार्षिकी-बीमा (सहभागी प्रकार)।
सहभागी बीमायाः साक्षात्कारदरेण एतावता न्यूनेन सह, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत्, यूनियन लाइफस्य सहभागी खाताव्यापारस्य शुद्धनगदप्रवाहः -३२६ मिलियन युआन् आसीत्, यदा तु एतत् मूल्यं १९४ मिलियन युआन् आसीत् २०२३ । अन्येषु शब्देषु, अस्मिन् वर्षे कालखण्डे लाभांशलेखव्यापारात् कम्पनीयाः शुद्धनगदप्रवाहः दबावेन निरन्तरं भवति स्म ।
केचन विश्लेषकाः सूचितवन्तः यत् एतत् अस्य कारणं भवितुम् अर्हति यत् यूनियन लाइफस्य बहूनां भागं गृह्णन्तः बीमाउत्पादाः सन्ति येषां पुनर्भुक्तिकालस्य प्रवेशे लाभांशं दातुं आवश्यकं भवति अद्यावधि घोषितानां उत्पादानाम् आधारेण प्रायः सर्वे नगदलाभांशस्य उत्पादाः सन्ति, तथा च अल्पं आयं बृहत् लाभांशव्ययस्य आच्छादनाय पर्याप्तं नास्ति, यस्य परिणामेण कम्पनीयाः लाभांशलेखस्य नकदप्रवाहः नकारात्मकः एव अभवत् ।
तथैव कम्पनीयाः सार्वत्रिकबीमास्थितिं पश्यामः । यूनियन लाइफ् इत्यस्य आधिकारिकजालस्थले प्रश्नदत्तांशस्य अनुसारं अस्माभिः ज्ञातं यत् अस्मिन् वर्षे आरम्भात् एव कम्पनीयाः सार्वभौमिकबीमाउत्पादानाम् निपटनव्याजदरः निरन्तरं न्यूनः अस्ति। यथा, २०२४ तमस्य वर्षस्य जनवरीमासे यूनियन लाइफ इत्यस्य अन्तर्गतं ३० सार्वभौमिकबीमाउत्पादानाम् वार्षिकनिपटानव्याजदरः २.५%-३.८% परिधिमध्ये आसीत्
परन्तु जुलैमासे एतेषां सार्वभौमिकबीमाउत्पादानाम् वार्षिकनिपटानव्याजदराणि दृश्यमानरूपेण संकुचन्ति स्म, यत्र कोऽपि ३.३% अधिकः नासीत् अधिकांशः २%-३% परिधिमध्ये केन्द्रितः आसीत्, तथा च "हेझोङ्ग जिन्यु नम्बर ५" "अन्तः पृष्ठ बीमा (सार्वभौमिक)" उत्पाद, नीतिप्रभाविततिथिः 2019-12-31 (समावेशी) पूर्वं भवति, तथा च नीतिवार्षिकीकरणं 2020-01-01 (समावेशी) तथा 2020-12-31 (समावेशी) मध्ये अस्ति निपटानव्याजदरः सर्वेषु उत्पादेषु न्यूनतमं भवति, केवलं १.७५%, यत् जनवरीमासे २.५% आसीत् ।
सार्वभौमिकलेखाव्याजदरेषु न्यूनीकरणेन सार्वभौमिकबीमाउत्पादानाम् परिपक्वतादेयतायां दबावः वर्धितः, येन यूनियनजीवनस्य वित्तीयप्रदर्शनं प्रत्यक्षतया प्रभावितं जातम् आँकडा दर्शयति यत् कम्पनीयाः सार्वभौमिकलेखाव्यापारस्य शुद्धनगदप्रवाहः २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते २२१ मिलियन युआन् इत्यस्मात् अद्य -२.४७८ अरब युआन् इत्यस्मै तीव्ररूपेण न्यूनीकृतः अस्ति, अयं न्यूनता दुष्टः नास्ति, तथा च विशेषतया सतर्कतायाः योग्यः अस्ति।
क्रमशः १५ त्रैमासिकानां कृते सी ग्रेड् रेटेड्
अद्यापि सॉल्वेन्सी मानकानुसारं नास्ति
"बीमाकम्पनीनां सॉल्वेन्सीप्रबन्धनविनियमानाम्" अनुसारं, वित्तीयपरिवेक्षणस्य राज्यप्रशासनं तस्य प्रेषितसंस्थाः च बीमाकम्पनीनां परिचालनजोखिमानां, सामरिकजोखिमानां, प्रतिष्ठाजोखिमानां, तरलताजोखिमानां च मूल्याङ्कनं करिष्यन्ति, तेषां मूलसॉल्वेन्सी-पर्याप्तता-अनुपातैः सह मिलित्वा तथा व्यापकविलायतापर्याप्तता अनुपाताः, आकलनाय बीमाकम्पन्योः समग्रजोखिमस्य मूल्याङ्कनं तस्याः व्यापकजोखिमरेटिंग् निर्धारयितुं भवति, यत् क श्रेणी, ख श्रेणी, ग श्रेणी तथा घ श्रेणी इत्यत्र विभक्तं भवति, तथा च विभेदितनियामकपरिपाटाः स्वीक्रियन्ते।
ग-घ-वर्गस्य बीमाकम्पनीनां कृते येषां मूल-सॉल्वेन्सी-पर्याप्तता-अनुपातः व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः च मानकान् पूरयति, परन्तु एकः वा अधिकः प्रकारः परिचालन-जोखिमः, सामरिक-जोखिमः, प्रतिष्ठा-जोखिमः, तथा च तरलता-जोखिमः तुल्यकालिकरूपेण बृहत् वा गम्भीरः वा भवति, राज्यस्य राज्यप्रशासनम् of Financial Supervision तथा तस्य प्रेषितानां एजेन्सीनां कृते जोखिमानां कारणानां विस्तारस्य च आधारेण लक्षितानि नियामकपरिहाराः करणीयाः।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य सॉल्वेन्सी रिपोर्ट् प्रकटितानां ६० असूचीकृतानां व्यक्तिगतबीमाकम्पनीनां मध्ये चत्वारि संस्थाः, हुआहुई लाइफ, पेकिङ्ग् विश्वविद्यालयस्य संस्थापकजीवनम्, थ्री गॉर्ज्स् लाइफ्, यूनाइटेड् लाइफ् च सॉल्वेन्सी मानकानि पूरयितुं असफलाः अभवन्
चतुर्णां मध्ये यूनियन लाइफ इत्यस्य "अमानक" सॉल्वेन्सी इत्यस्य दीर्घतमः अवधिः अस्ति यत् भवन्तः अवश्यं जानन्ति यत् २०२० तमस्य वर्षस्य चतुर्थे त्रैमासिके एव कम्पनीयाः जोखिम-रेटिंग् १५ त्रैमासिकानां कृते C इति मूल्याङ्कनं कृतम् अस्ति
ग श्रेणी इति मूल्याङ्कनस्य मुख्यकारणस्य विषये यूनियन लाइफ इत्यनेन प्रतिवेदने उक्तं यत् एतत् कम्पनीयाः अपेक्षाकृतं उच्चपरिचालनजोखिमानां कारणेन अभवत् एतादृशीनां समस्यानां प्रतिक्रियारूपेण कम्पनी स्थापितायाः सुधारणयोजनायाः अनुसारं क्रमेण प्रासंगिकं सुधारणकार्यं प्रवर्धयिष्यति .
परन्तु वस्तुतः एतादृशं वक्तव्यं "प्रतिलिपिं चिनोतु" इव अधिकं भवति, तथा च २०२१ तः प्रायः प्रत्येकस्मिन् त्रैमासिक-सॉल्वेन्सी-प्रतिवेदने अपि तथैव कथनं दृश्यते अन्येषु शब्देषु वर्षत्रयं गतं, युनाइटेड् लाइफ् इत्यस्य सॉल्वेन्सी-स्थितिः अद्यापि स्थाने एव भ्रमति, यत्र सुधारस्य लक्षणं नास्ति इति वक्तुं शक्यते ।
एतस्याः स्थितिः प्रतिक्रियारूपेण यूनियन लाइफ् इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे सॉल्वेन्सी रिपोर्ट् मध्ये उक्तं यत् कम्पनी वर्षस्य प्रथमार्धे जोखिमप्रबन्धनसुधारस्य उपायानां श्रृङ्खलां कृतवती। एकतः कम्पनी सॉल्वेन्सी जोखिमप्रबन्धनव्यवस्थायां सुधारं निरन्तरं कुर्वती अस्ति नियामकपरिचालनजोखिमप्रबन्धनविषये नवीनविनियमानाम् अनुसारं तथा च आन्तरिकप्रबन्धनआवश्यकतानां सह मिलित्वा कम्पनी व्यापकरूपेण परिचालनजोखिमप्रबन्धनसंरचना, उत्तरदायित्वविभागं, मूलभूतं व्यवस्थितवती प्रबन्धनप्रक्रियाः प्रबन्धनस्य आवश्यकताः च, परिचालनजोखिमसंशोधिताः निर्गताः च प्रबन्धनविधयः प्रबन्धननियमाश्च। अपरपक्षे, परिचालनप्रक्रियायाः कालखण्डे आविष्कृतानां सॉल्वेन्सी-जोखिम-प्रबन्धन-क्षमतानां, जोखिम-स्व-परीक्षणस्य, जोखिम-समस्यानां च स्व-मूल्यांकनार्थं उत्तरदायी-विभागैः तदनुरूपाः कार्ययोजनाः निर्मिताः सन्ति, योजनानुसारं क्रमेण सुधारिताः च सन्ति , जोखिमप्रबन्धनकार्यविभागः नियमितरूपेण सुधारणप्रगतेः निरीक्षणं करोति तथा च प्रबन्धनाय प्रतिवेदनं करोति।
अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् यूनियन लाइफस्य कोर-सॉल्वेन्सी-पर्याप्तता-अनुपातः क्रमशः १०२.७८%, १७७.०३% च आसीत् यद्यपि प्रथमत्रिमासिकस्य तुलने द्वयोः अपि सुधारः अभवत् to its forecast, the next प्रथमत्रिमासे कम्पनीयाः कोरः व्यापकः च सॉल्वेन्सी पर्याप्तता अनुपातः क्रमशः ९८.२% तथा १६९.७३% यावत् पतति, निश्चितस्य अधः गमनस्य दबावस्य सामनां कुर्वन्।
अनुपालनप्रबन्धनस्य विषयाः बहुधा भवन्ति, दण्डः च निर्गतः भवति, नीतिसमर्पणस्य स्थितिः च अधिका गम्भीरा भवति ।
कार्यप्रदर्शनस्य दबावस्य, घटियाविलायतायाश्च अतिरिक्तं यूनियन लाइफस्य अनुपालनस्य आन्तरिकप्रबन्धनस्य च विषयाः अपि प्रमुखाः सन्ति ।
कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं "हेजोङ्ग लाइफ" इति नामस्य महत्त्वं "हेहे" इति पारम्परिकसंकल्पनायाः पालनम् अस्ति तथा च उत्तमैः उत्पादैः सेवाभिः च ग्राहकं जितुम् अस्ति परन्तु वास्तविकस्थित्याः न्याय्य नियामकप्रधिकारिभ्यः बहुधा दण्डाः, विगतवर्षद्वये उपभोक्तृभ्यः शिकायतां च सर्वे सूचयन्ति यत् यूनाइटेड् लाइफ् अद्यापि स्वस्य आदर्शलक्ष्यात् दूरम् अस्ति
वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य जालपुटे प्रकाशितस्य दण्डसूचनानुसारं "दैनिकवित्तीयप्रतिवेदनम्" इति आँकडानां अनुसारम् अस्मिन् वर्षे आरभ्य यूनाइटेड् लाइफ् इत्यनेन प्रायः १० दण्डाः प्राप्ताः, यत्र कुलदण्डः १० लक्षयुआनतः अधिकः अस्ति अवैधव्यवहारेषु "नीतिधारकाणां धोखाधड़ी तथा बीमा एजेण्ट्-जनानाम् उल्लङ्घन-कार्यक्रमेषु प्रवृत्तिः" "नीतिधारकाणां, बीमाधारकाणां वा लाभार्थीनां वा धोखाधड़ी", तथा च "प्रशिक्षणार्थं भ्रामकप्रतिनिधित्वयुक्तानां उत्पादानाम् उपयोगः"; कारक” इत्यादि ।
समयरेखां दृष्ट्वा यूनाइटेड् लाइफ् इत्यस्य २०२२, २०२३ च वर्षेषु क्रमशः नियामकप्रधिकारिभिः १३ वारं २५ वारं च दण्डः दत्तः अस्ति ।
अवश्यं, नियामकप्रधिकारिभिः बहुधा दण्डितः भवितुं अतिरिक्तं उपभोक्तृप्रतिक्रियायाः दृष्ट्या अपि यूनियन लाइफ् इत्यस्य प्रदर्शनं दुर्बलं भवति । २०२३ तमस्य वर्षस्य प्रथमार्धे वित्तीयप्रबन्धनस्य राज्यप्रशासनस्य हुनान पर्यवेक्षण ब्यूरो इत्यस्य अधिकारक्षेत्रस्य अन्तः बीमा उपभोगशिकायतानां विषये प्रतिवेदनानुसारं व्यक्तिगतबीमाकम्पनीनां कृते १० कोटि युआनस्य प्रीमियमस्य शिकायतां मध्यमसंख्या प्रायः ०.९५ प्रकरणाः/ 100 मिलियन युआन, while that of Hezhong Life Insurance is as high as 3.73 cases/100 million yuan , RMB 100 मिलियन मूल्यस्य प्रीमियमस्य शिकायतां संख्यायां तृतीयस्थानं प्राप्तवान्।
यूनाइटेड् लाइफ इन्शुरन्स कम्पनीयाः नवीनतम-समर्पण-देयतासु, आत्मसमर्पण-दरेषु च एषा स्थितिः अधिका अस्ति प्रथमत्रिमासिकतः। तेषु "हेझोङ्ग अतिरिक्त क्रमाङ्कः १ गम्भीररोगबीमा (अनन्यसंस्करणम्)" इति उत्पादः अस्ति यद्यपि द्वितीयत्रिमासे आत्मसमर्पणपरिमाणं अधिकं नासीत्, तथापि ३९०,२०० युआन् इति, वर्तमानकाले आत्मसमर्पणस्य दरः सर्वाधिकः आसीत् , ६१.४८% यावत् ।
आत्मसमर्पणनिधिस्य दृष्ट्या द्वितीयत्रिमासे सॉल्वेन्सी रिपोर्ट् दर्शयति यत् जूनमासस्य अन्ते यावत् अस्मिन् वर्षे यूनियन लाइफस्य शीर्षत्रयस्य उत्पादानाम् कुलसमर्पणपरिमाणं २ अरबं अतिक्रान्तवान्, प्रायः २.०२१ अरब युआन्, यत् वर्तमानस्य १०% भागं भवति अवधिः बीमाव्यापारस्य आयस्य १६.६३% । अपि च, एते त्रयः उत्पादाः सर्वे सार्वभौमिकबीमाः सन्ति येषां विषये अस्माभिः उपरि उल्लेखः कृतः एतेन अपि पक्षतः ज्ञायते यत् सार्वभौमिकलेखाव्याजदराणां न्यूनीकरणेन सह यूनाइटेड् लाइफ यूनिवर्सल इन्शुरन्स इत्यस्य अपि समर्पणस्य बृहत्परिमाणस्य तरङ्गः अभवत्।
समग्रतया अस्मिन् वर्षे प्रथमार्धे यूनाइटेड् लाइफ् इत्यस्य प्रदर्शनेन मार्केट् बहु आश्चर्यं न जातम् यद्यपि तस्य शुद्धलाभः हानितः लाभे परिणतः, तथापि एतत् स्वीकारणीयं यत् सम्प्रति तस्य पर्याप्तं बीमाउत्पादस्य भुक्तिः आत्मसमर्पणं च भवति दबावः, तथा च एतावता वर्षेभ्यः सॉल्वेन्सी मानकपर्यन्तं न अभवत् इति तथ्यं प्रभावीरूपेण सम्बोधितं न कृतम् । तत्सह, नियामक-अनुपालनस्य, आन्तरिक-नियन्त्रण-विषयाणां च कारणेन नित्यं दण्डाः अपि यूनाइटेड्-लाइफ-द्वारा दीर्घकालीन-विचारस्य, केन्द्रित-समाधानस्य च योग्याः सन्ति
Meicai.com कथनम् : अयं लेखः सार्वजनिकसूचनायाः आधारेण अस्ति । चित्रसामग्री अन्तर्जालप्रवेशात्, लोपात् च आगच्छति ।
2024
इदानीं कोडं स्कैन कुर्वन्तु
सामग्री प्रस्तुति: [email protected]
सम्पर्क नम्बर : 010-64607577 / 15650787695
निवेशकसञ्चारसमूहः : WeChat इत्यत्र आधिकारिकखाते सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवतु