2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - सिन्हुआ न्यूज एजेन्सी
अमेरिकीसैन्यं कथयति यत् तया हौथीसशस्त्रौ जहाजद्वयं नष्टम्
सिन्हुआ न्यूज एजेन्सी, कुवैत सिटी, अगस्त १४ सना समाचारः : अमेरिकी केन्द्रीयकमाण्डेन १४ दिनाङ्के उक्तं यत् अमेरिकीसैन्येन लालसागरे यमनस्य हुथीसशस्त्रसेनायाः द्वौ जहाजौ नष्टौ।
अमेरिकी केन्द्रीयकमाण्डेन १४ दिनाङ्के प्रातःकाले सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितं यत् विगत २४ घण्टेषु अमेरिकी केन्द्रीयकमाण्डेन लालसागरे हौथीसशस्त्रौ जहाजद्वयं सफलतया नष्टम् यतः "एतानि जहाजानि संयुक्तस्य कृते खतराम् उत्पद्यन्ते" इति राज्यानि तस्य गठबन्धनसैनिकाः च तथा च क्षेत्रे ये सन्ति।" व्यापारिकपोताः स्पष्टं आसन्नं च खतराम् उत्पद्यन्ते।"
अस्मिन् विषये रेडियो-दूरदर्शनयोः प्रभारी हुथी-सशस्त्रसेनानां मीडिया-प्रमुखः अब्दुलरहमान-अल्हानौमी सिन्हुआ-समाचार-संस्थायाः संवाददातृभिः सह साक्षात्कारे अवदत् यत् - "अमेरिकादेशस्य सर्वः प्रचारः निराधारः अस्ति, एषः केवलं तेषां राजनैतिक-प्रचारः एव ” इति ।
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भस्य अनन्तरं हुथी-दलस्य ड्रोन्-क्षेपणानां उपयोगेन लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कृतम्, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति