समाचारं

Wondfo Biotech इत्यनेन बहुक्षेत्रेषु सफलताः प्राप्ताः सन्ति तथा च ३० वर्षाणि यावत् स्वस्य मुख्यव्यापारे द्विगुणित-अनुसन्धान-विकासः नवीनतां च प्राप्तम् अस्ति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

इन् विट्रो डायग्नोस्टिक कम्पनी Wondfo Biologics (300482.SZ) इत्यनेन स्वस्य व्यावसायिक सफलतायां प्रारम्भिकसफलता प्राप्ता अस्ति ।

अगस्तमासस्य १३ दिनाङ्के सायं वॉण्ड्फो बायोलॉजिक्स् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम् । वर्षस्य प्रथमार्धे कम्पनी १.५७५ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः भागधारकाणां कृते (अतः परं "शुद्धलाभः" इति उच्यते) कृते वर्षे वर्षे ५% अधिकस्य शुद्धलाभस्य वृद्धिः अभवत्; ३५६ मिलियन युआन् आसीत्, वर्षे वर्षे ६% अधिकं वृद्धिः ।

गतवर्षस्य अस्मिन् एव काले कम्पनीयाः परिचालन-आयः शुद्धलाभः च वर्षे वर्षे न्यूनः अभवत् । अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः परिचालन-आयः शुद्धलाभः च पतनेन वर्धमानं यावत् परिणतम् ।

Wondfo Biotech द्रुतनिदान अभिकर्मकाणां सहायकयन्त्राणां च अनुसन्धानविकासः, निर्माणं, विपणनं च सेवासु विशेषज्ञः अस्ति । २०२३ तमे वर्षे विपण्यमाङ्गं न्यूनीभवति, कम्पनीयाः शुद्धलाभः अपि न्यूनीभवति ।

अस्मिन् वर्षे प्रथमार्धे अपि बहवः इन् विट्रो निदानकम्पनयः कार्यप्रदर्शने न्यूनतां अनुभवन्ति स्म यत् वॉन्ड्फो बायोटेक् प्रथमं किमर्थं कष्टात् बहिः गतः? वर्षस्य प्रथमार्धे अनेकेषु सामरिकक्षेत्रेषु सफलतापूर्वकं प्रगतिः अभवत् इति कम्पनी अवदत् ।

Wondfo Biotech इत्यस्य केन्द्रं R&D इत्यत्र अस्ति ।

कम्पनी अवदत् यत् विश्वस्य १५० तः अधिकेषु देशेषु प्रदेशेषु च तस्याः उत्पादाः विक्रीताः सन्ति।

भङ्गं कर्तुं अग्रणीः भूत्वा राजस्वं शुद्धलाभं च वृद्धौ पुनः आगच्छन्ति

Wondfo Biological इत्यस्य परिचालनप्रदर्शनं पुनः वृद्धिमार्गे अस्ति।

अर्धवार्षिकप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे वोण्ड्फो बायोटेक् इत्यनेन १.५७५ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ५.८२% शुद्धलाभः ३५६ मिलियन युआन् इत्येव वृद्धिः अभवत् 6.37% वृद्धिः;

तदतिरिक्तं वृद्धिं दर्शयन्तः अनेके सूचकाः सन्ति । अस्मिन् वर्षे जूनमासस्य अन्ते कम्पनीयाः कुलसम्पत्तयः ६.६६४ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.४६% वृद्धिः अभवत्;

एकं त्रैमासिकं दृष्ट्वा अस्मिन् वर्षे प्रथमे द्वितीयत्रिमासे च कम्पनी क्रमशः ८६१ मिलियन युआन् तथा ७१४ मिलियन युआन् इत्येव परिचालन आयः प्राप्तवती, वर्षे वर्षे ३.५४% तथा ५.७०% शुद्धलाभः अभवत् युआन् तथा १३७ मिलियन युआन् क्रमशः ७.२०% , ५.०८% इत्यस्य वर्षे वर्षे वृद्धिः अभवत्, कटौतीं कृत्वा गैर-शुद्धलाभः क्रमशः २०९ मिलियन युआन् तथा ११६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ६.७८% तथा १६.०६% वृद्धिः अभवत्; .

२०२३ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः, शुद्धलाभः, अशुद्धलाभः च क्रमशः १.४८९ अरब युआन्, ३३५ मिलियन युआन्, २९५ मिलियन युआन् च आसीत्, यत् वर्षे वर्षे ६३.०९%, ७१.६०%, तथा च ७४.०१% ।

अस्मिन् वर्षे प्रथमार्धे वॉन्ड्फो बायोटेकः न्यूनतायाः कारणेन परिचालन-आयस्य शुद्धलाभस्य च वृद्धिं किमर्थं प्राप्तुं समर्थः अभवत् ?

२०२३ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः शुद्धलाभः च वर्षे वर्षे महतीं न्यूनतां प्राप्तवान्, मुख्यतया पूर्ववर्षस्य उच्च-आधारस्य कारणतः ।

२०२२ तमे वर्षे महामारीयाः प्रभावेण विपण्यमागधा चरणबद्धरूपेण वर्धते । आपूर्तिश्रृङ्खला, उत्पादनक्षमता, चैनल्स्, ब्राण्ड्-लाभानां च आधारेण Wondfo Biotech स्थानीय-आपूर्ति-आधारितं भवति तथा च राष्ट्रिय-नियोजनस्य आज्ञापालनं करोति, येन वर्षस्य परिचालन-आयस्य शुद्धलाभस्य च तीव्रवृद्धिः भवति २०२२ तमे वर्षे कम्पनीयाः शुद्धलाभः पूर्ववर्षस्य तुलने ८८.६७% वर्धितः, अशुद्धलाभस्य वृद्धिः अपि १००.७०% यावत् अभवत् ।

महामारीयाः अनन्तरं विगतकेषु वर्षेषु इन् विट्रो निदानकम्पनयः महामारीविरुद्धयुद्धे सक्रियरूपेण भागं गृहीतवन्तः, अधिकांशकम्पनयः कार्यप्रदर्शने विस्फोटकवृद्धिं अनुभवन्ति

परन्तु महामारी-अनन्तरं बहवः इन् विट्रो-निदान-कम्पनयः अद्यापि महामारी-विरोधी-उत्पादानाम् उपरि स्वस्य आश्रयं न त्यक्तवन्तः ।

अस्मिन् वर्षे प्रथमार्धे दा'आन् जीन इत्यस्य ३५ कोटि युआन् तः ४३ कोटि युआन् यावत् हानिः भविष्यति, केहुआ बायोटेक् इत्यस्य ४ कोटि युआन् तः ५७ मिलियन युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति

यदा Wondfo Biologics इत्यनेन स्वस्य प्रदर्शनचालकानाम् परिचयः कृतः तदा तया उक्तं यत् उद्योगः नीतयः च अनुकूलाः सन्ति, कम्पनी नूतनानां उत्पादपाइपलाइनानां परिचयं निरन्तरं कुर्वती अस्ति, मार्केटविकासं निरन्तरं गभीरं करोति, तथा च बहुविधकारकाणां सुपरपोजिशनं कम्पनीयाः कार्यप्रदर्शनवृद्धिं चालयति।

अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः मूलव्यापारः वृद्धिं निर्वाहितवान् । यथा, संक्रामकरोगपरीक्षणव्यापारात् आयः ४८१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १२.५०% वृद्धिः अभवत्, दीर्घकालीनरोगप्रबन्धनस्य परीक्षणव्यापारस्य च आयः ७६२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ६.१४% वृद्धिः अभवत्; ; केवलं औषधस्य (मादकद्रव्यस्य दुरुपयोगस्य) परीक्षणव्यापारः एव न्यूनः अभवत्, यस्य राजस्वं १३९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १५.०२% न्यूनता अभवत् ।

अनुसंधानविकासः नवीनता च “द्वय-पट्टिका समानान्तरम्”

Wondfo Biologics इत्यनेन अधिकं सक्रियं शोधविकासरणनीतिः स्वीकृता अस्ति ।

Wondfo Biotechnology इत्यस्य पूर्ववर्ती Wondfo Co., Ltd. इत्यस्य स्थापना नवम्बर् 13, 1992 दिनाङ्के अभवत् ।अस्य संयुक्तरूपेण वित्तपोषणं ली वेन्मेई, वाङ्ग जिहुआ तथा तस्य पत्नी लुओ यिचुन्, ज़ी यूगोङ्ग इत्यनेन कृतम्, यस्य पंजीकृतराजधानी ३,००,००० युआन् अस्ति

३० वर्षाणाम् अधिककालपूर्वं स्थापनात् आरभ्य Wondfo Biotech इत्येतत् in vitro diagnostics इत्यस्य क्षेत्रे गहनतया संलग्नम् अस्ति तथा च अनुसन्धानविकासद्वारा निरन्तरं प्रौद्योगिकीपुनरावृत्तिः अद्यतनीकरणं च कृतवान् अस्ति कम्पनीयाः अनुसंधानविकासरणनीतिः विद्यमानानाम् उत्पादपङ्क्तिवर्गाणां "द्वय-पट्टिका समानान्तर" विस्तारः तथा च नवीनप्रौद्योगिकीमञ्चानां विकासः उन्नयनं च अस्ति , एकं केन्द्रीयकोरं निर्माय अस्य मस्तिष्कसंवहनीरोगः, सूजनं, संक्रामकरोगाः, औषधपरीक्षणं (मादकद्रव्यस्य दुरुपयोगः), सुजननविज्ञानं प्रसवोत्तरपरिचर्या इत्यादिषु समृद्धाः उत्पादपङ्क्तयः सन्ति उद्योगे रेखाः ।

अस्मिन् वर्षे जूनमासस्य अन्ते यावत् कम्पनी एनएमपीए, एफडीए, सीई, कनाडादेशस्य एमडीएएलएल इत्यादिभ्यः कुलम् ६५३ उत्पादपञ्जीकरणप्रमाणपत्राणि प्राप्तवती, ये उद्योगे शीर्षस्थाने स्थानं प्राप्तवती अस्ति

सम्प्रति वोण्ड्फो बायोटेक् इत्यनेन ग्वाङ्गझौ, शेन्झेन्, अमेरिका, जापान इत्यादिषु स्थानेषु अनुसंधानविकासस्य आधाराः स्थापिताः, पीओसीटीक्षेत्रे तस्य तकनीकीस्तरः देशे अग्रणीस्थाने अस्ति कम्पनीयाः बहवः उत्पादाः अमेरिकी-एफडीए-संस्थायाः स्थले एव मूल्याङ्कनं अनुमोदनं च उत्तीर्णाः सन्ति, तथा च एषा कतिपयेषु घरेलुकम्पनीषु अन्यतमः अस्ति, या अत्यन्तं उच्चप्रवेशबाधायुक्तैः यूरोप-अमेरिका-देशयोः विकसितदेशेभ्यः POCT-उत्पादानाम् निर्यातं बृहत्-परिमाणेन करोति .

अस्मिन् वर्षे प्रथमार्धे वोण्ड्फो बायोटेक् इत्यनेन रसायनप्रकाशस्य तथा आणविकनिदानस्य विकृतिविज्ञानस्य च रणनीतिकक्षेत्रद्वये सफलतापूर्वकं प्रगतिः कृता

वर्षस्य प्रथमार्धे कम्पनी २० अधिकृत आविष्कारपेटन्ट् प्राप्तवती । अस्मिन् वर्षे जूनमासस्य अन्ते यावत् कम्पनीयाः कुलम् ४६७ अधिकृतानि वैधानि च पेटन्ट्-पत्राणि आसन्, येषु ११० आविष्कार-पेटन्ट्-पत्राणि अपि सन्ति ।

Wondfo Biotech अनुसंधानविकासक्षमतानिर्माणे नूतनोत्पादविकासे च निवेशं निरन्तरं वर्धयति। २०१९ तः २०२३ पर्यन्तं कम्पनीयाः अनुसंधानविकासनिवेशः क्रमशः १९० मिलियन युआन्, ३९ कोटि युआन्, ४५९ मिलियन युआन्, ४४७ मिलियन युआन्, ४२२ मिलियन युआन् च आसीत् । अस्मिन् वर्षे प्रथमार्धे कम्पनी अनुसन्धानविकासयोः २१७ मिलियन युआन् निवेशं कृतवती, यत् परिचालन-आयस्य १३.७८% भागं भवति । २०२३ तमे वर्षे अनुसंधानविकासनिवेशस्य १५.२६% भागः भविष्यति ।

२०२३ तमे वर्षे परिचालन-आयस्य ५०% अधिकं न्यूनतायाः कारणात् अनुसंधान-विकास-निवेशः ५.५९% न्यूनः भविष्यति ।

Wondfo Biologics इत्यनेन उक्तं यत् सः २००४ तमे वर्षे विदेशेषु विपणानाम् अन्वेषणं आरब्धवान् ।सम्प्रति तस्य उत्पादाः विश्वस्य १५० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातिताः भवन्ति, तस्य विदेशेषु विक्रयराजस्वं च अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितम् अस्ति