2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
विश्वस्य बृहत्तमः सार्वभौमधनकोषः महत् लाभं प्राप्नोति!
नवीनतमाः प्रकटिताः आँकडा: दर्शयन्ति यत् अस्य वर्षस्य प्रथमार्धे नॉर्वेदेशस्य सार्वभौमधनकोषस्य निवेशप्रतिफलनस्य दरः ८.६% आसीत्, यत् १.४७८ अरब नार्वे-क्रोनर् अथवा १३७.९ अरब अमेरिकी-डॉलर्-अर्जनस्य बराबरम् अस्ति, यत् आरएमबी-रूपेण प्रायः १ खरब-युआन्-रूप्यकाणां बराबरम् अस्ति . जूनमासस्य अन्ते नॉर्वेदेशस्य सार्वभौमधनकोषस्य आकारः १७.७४५ खरब नोवेर्-रूप्यकाणि आसीत् । तेषु ७२% निधिः स्टॉक्-मध्ये, २६.१% नियत-आय-मध्ये च निवेशितः अस्ति ।
वर्षस्य प्रथमार्धे नॉर्वेदेशस्य सार्वभौमधनकोषस्य इक्विटीनिवेशेषु १२.५%, स्थिर-आय-निवेशेषु -०.६% प्रतिफलं प्राप्तम् होल्डिङ्ग्स् इत्यस्य दृष्ट्या कोषस्य शीर्षत्रयं होल्डिङ्ग्स् माइक्रोसॉफ्ट्, एप्पल्, एन्विडिया च सन्ति । वर्षस्य प्रथमार्धे कोषेण मेटा, नोवो नोर्डिस्क, एएसएमएल, टेस्ला, फोक्सवैगेन् इत्यादीनां धारणानां किञ्चित् न्यूनीकरणं कृतम्, तथैव त्रयाणां प्रमुखानां ऊर्जा-समूहानां - एक्सोन् मोबिल्, शेल्, बीपी च - धारणं वर्धितम्
नॉर्वेदेशस्य सार्वभौमधनकोषः विश्वस्य बृहत्तमः सार्वभौमधनकोषः अस्ति, तस्य निरन्तरं प्रभावशालिनः निवेशप्रतिफलनस्य कारणात् तस्य निवेशकैः सर्वाधिकप्रभावशाली "स्टॉक गॉड" इति नामाङ्कनं कृतम् अस्ति नवीनतमदत्तांशैः ज्ञायते यत् कोषस्य आकारः १८ खरब नार्वे-क्रोनर्-अधिकः अभवत्, यत् प्रायः १२ खरब-युआन्-रूप्यकाणां बराबरम् अस्ति ।
प्रायः १ खरब युआन् अर्जयन्तु
अगस्तमासस्य १४ दिनाङ्के बीजिंगसमये नार्वेदेशस्य सार्वभौमधनकोषेण २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । तेषु स्टॉकनिवेशस्य प्रतिफलनदरः १२.५%, नियत आयनिवेशस्य प्रतिफलनदरः -०.६%, असूचीकृतस्य अचलसंपत्तिनिवेशस्य प्रतिफलदरः -०.५%, सूचीकृतस्य अचलसम्पत्निवेशस्य प्रतिफलदरः ३.५%, तथा असूचीकृतस्य नवीकरणीय ऊर्जा आधारस्य प्रतिगमनदरः सुविधायाः प्रतिगमनदरः -१७.७% अस्ति ।
२०२४ तमे वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं नॉर्वेदेशस्य सार्वभौमधनकोषस्य आकारः १७.७४५ खरबक्रोनर् आसीत् । कोषस्य सम्पत्तिविनियोगस्य दृष्ट्या ७२% इक्विटी-मध्ये, २६.१% स्थिर-आय-मध्ये, १.७% असूचीकृत-अचल-सम्पत्तौ, ०.१% च असूचीकृत-नवीकरणीय-ऊर्जा-अन्तर्निर्मितेषु निवेशः भवति
नॉर्वेदेशस्य सार्वभौमधनकोषेण उक्तं यत् वर्षस्य प्रथमार्धे इक्विटीनिवेशेन अतीव सशक्तं प्रतिफलं प्राप्तम्, यत्र मुख्यतया प्रौद्योगिकीसमूहेन चालितं प्रदर्शनं, नूतनकृत्रिमबुद्धिसमाधानस्य माङ्गल्यं च वर्धितम्। तदतिरिक्तं वर्षस्य प्रथमार्धे नार्वे-देशस्य क्रोन्-रूप्यकाणां मूल्यं कतिपयानां प्रमुखमुद्राणां विरुद्धम् अभवत्, मुद्रापरिवर्तनेन कोषस्य मूल्ये ३१५ अरब-नॉरवे-कोरोन्-रूप्यकाणां वृद्धिः अभवत् अस्मिन् वर्षे प्रथमार्धे कोषे १९२ अब्ज नोकरी-रूप्यकाणां प्रवाहः आसीत् ।
विशेषतः इक्विटी निवेशस्य प्रतिफलस्य दृष्ट्या नॉर्वेदेशस्य सार्वभौमधनकोषः अवदत् यत् वर्षस्य प्रथमार्धे प्रौद्योगिकीकम्पनयः २७.९% अत्यन्तं प्रबलं प्रतिफलनदरं प्राप्तवन्तः। उद्योगः बृहत्तमानां अन्तर्जाल-सॉफ्टवेयर-कम्पनीनां तथा तेषां अर्धचालक-आपूर्तिकानां नूतनानां कृत्रिम-बुद्धि-समाधानानाम् प्रबल-माङ्गल्याः लाभं प्राप्तवान्, यत् सशक्त-वैश्विक-अर्थव्यवस्थायाः परिणामेण बैंक-राजस्वस्य वृद्धिः अभवत् तथा च उपभोक्तृ-ऋणस्य वृद्धिः अभवत् The stock market and increased निवेशः अपि सकारात्मकरूपेण योगदानं दत्तवान्, चिकित्सासेवानां प्रबलमागधा, केषाञ्चन प्रमुखचिकित्सा अध्ययनानाम् सकारात्मकपरिणामानां, तथा च अभिनवचिकित्सानां प्रौद्योगिकीनां च वर्धितायाः माङ्गल्याः धन्यवादः;
प्रथमार्धे स्थिर-आय-निवेशाः -०.६% प्रतिफलं प्राप्तवन्तः । २०२३ तमस्य वर्षस्य अन्ते यावत् महङ्गानि अपेक्षितापेक्षया अधिकं मन्दतां प्राप्तवन्तः, येन नियत-आय-बाजारेषु २०२४ तमे वर्षे महत्त्वपूर्ण-मौद्रिक-शिथिलतायाः अपेक्षा अस्ति । परन्तु वर्षस्य प्रथमार्धे अपेक्षितापेक्षया अधिका महङ्गानि, विशेषतः अमेरिकादेशे रोजगारस्य आर्थिकवृद्धेः च अप्रत्याशितरूपेण उल्टा-आश्चर्यं कृत्वा व्याजदराणि अद्यापि अपेक्षितापेक्षया अधिकाः अभवन् नॉर्वेदेशस्य सार्वभौमधनकोषः उक्तवान् यत् अस्मिन् काले सर्वकारीयबन्धनानि -१.८% प्रतिफलं प्राप्तवन्तः। कोषस्य त्रयः बृहत्तमाः धारणानि अमेरिकी, जापानी, जर्मनी च सर्वकारीयबन्धकाः सन्ति ।
वित्तीयप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे अमेरिकीकोषबन्धनानि निधिस्य नियत-आय-निवेशानां २९.१% भागं कृतवन्तः, यत्र १.१% प्रतिफल-दरः अभवत् अस्मिन् काले फेड्-संस्थायाः नीति-दरः अपरिवर्तितः आसीत् । अधुना वर्षस्य अन्ते यावत् व्याजदरे द्वौ त्रीणि यावत् कटौतीः भविष्यन्ति इति विपणयः अपेक्षन्ते, यत् वर्षस्य आरम्भे षट् व्याजदरेषु कटौतीः अपेक्षिताः आसन् ।
यूरो-निर्धारितसरकारीबन्धनानि कोषस्य स्थिर-आय-निवेशानां १२.३% भागं कृतवन्तः, -३.३% च प्रतिफलं प्राप्तवन्तः । यूरोपीय केन्द्रीयबैङ्केन जूनमासे नीतिव्याजदरेण ०.२५ प्रतिशताङ्केन न्यूनीकरणं कृतम्, अस्मिन् वर्षे अन्ते यावत् दरद्वयं अधिकं कटौतिं च विपण्यं अपेक्षां करोति।
जापानी-सरकारी-बन्धनानि कोषस्य नियत-आय-निवेशानां ५.६% भागं कृतवन्तः, -१३.३% च प्रतिफलं प्राप्तवन्तः । जापानस्य बैंकेन मार्चमासे मौद्रिकनीतिं कठिनं कृत्वा नकारात्मकनीतिदराणि न निर्धारितानि । एतेन येन-रूप्यकस्य अधिकं अवमूल्यनं न निवारितम्, यत् येन-रूप्यकस्य दुर्बलतायाः पुनरागमनस्य मुख्यकारणम् आसीत् ।
स्थितिप्रवृत्तिः उजागरिता
नॉर्वेदेशस्य तैल-गैस-राजस्वस्य विदेशेषु निवेशार्थं १९९० तमे दशके स्थापितः नॉर्वे-देशस्य सार्वभौम-धन-कोषः संसदेन निर्मितस्य रूपरेखायाः आधारेण एकं बेन्चमार्क-सूचकाङ्कं निरीक्षयति जूनमासस्य अन्ते विश्वस्य ८८०० तः अधिकेषु कम्पनीषु अस्य कोषस्य भागाः आसन् । नॉर्वेदेशस्य कोषः परम्परागतरूपेण वर्षे एकवारं स्वस्य पोर्टफोलियो अद्यतनं कृतवान्, परन्तु अधुना वर्षे द्विवारं तत् करिष्यति ।
नवीनतमप्रकटितवित्तीयप्रतिवेदनानुसारं जूनमासस्य अन्ते नॉर्वेदेशस्य सार्वभौमधनकोषस्य शीर्षपञ्चधारकाः माइक्रोसॉफ्ट, एप्पल्, एनवीडिया, अल्फाबेट् (गूगलस्य मूलकम्पनी), अमेजन च आसन् तेषां धारणानां विपण्यमूल्यानि आसन् क्रमशः ४५३.७९७ अरब नॉर्वेजियन, ३९०.८०५, ३७७०.५० अरब नोकर, २४१.२९१ अरब नॉर्वेजियन क्रौनरूपं च क्रमशः १.२८%, १.१४%, १.१७%, १.०८%, १.१३% च अस्ति ।
वर्षस्य प्रथमार्धे कोषः मेटा, नोवो नॉर्डिस्क्, एएसएमएल इत्यत्र स्वस्य धारणानि न्यूनीकृतवान् तेषु मेटा इत्यस्मिन् २०२३ तमस्य वर्षस्य अन्ते १.२२% तः १.१८% यावत् न्यूनीकृतः एएसएमएल इत्यस्य भागधारकानुपातः २०२३ तमस्य वर्षस्य अन्ते २.६१% तः २.५४% यावत् न्यूनीकृतः । तस्मिन् एव काले कोषः टेस्ला-फोक्सवैगेन्-इत्येतयोः स्थानानि अपि किञ्चित् न्यूनीकृतवान् ।
प्रौद्योगिक्याः, वाहन-सञ्चयेषु च स्वस्य धारणाम् न्यूनीकरोति, नॉर्वे-देशस्य सार्वभौम-धन-कोषः ऊर्जा-सञ्चयेषु नूतना रुचिं दर्शितवान् । कोषेण प्रथमार्धे त्रयः प्रमुखाः ऊर्जा-समूहाः - एक्सोन् मोबिल्, शेल्, बीपी च - भागाः योजिताः ।
अग्रे पश्यन् कोषस्य प्रबन्धनं कुर्वतः नोर्गेस् बैंक इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी निकोलाई टङ्गेन् इत्यनेन उक्तं यत् पूर्ववर्षेषु इव स्टॉक्स् इत्यस्य वृद्धिः भविष्यति इति सः अपेक्षां न करोति। सः अवदत् यत् अनिश्चिततायाः बृहत् परिमाणं तथा च "पूर्णतया भिन्ना भूराजनीतिकस्थितिः" इत्यस्य अर्थः अस्ति यत् वैश्विक-शेयर-बजारेषु इदानीं अधिक-जोखिमानां सामना भवति।
परन्तु वर्तमानपूञ्जीविपण्यस्य कृते विपण्यं विभक्तम् अस्ति । बैंक् आफ् अमेरिका इत्यनेन वैश्विकनिधिप्रबन्धकानां नवीनतममासिकसर्वक्षणे उक्तं यत् अगस्तमासे निवेशकाः नकदरूपेण स्वस्य आवंटनं वर्धितवन्तः तथा च स्टॉकेषु अतिभारस्थानानि न्यूनीकृतवन्तः यतः वैश्विक आर्थिकवृद्धेः अपेक्षाः अष्टमासेषु न्यूनतमस्तरं यावत् पतिताः।
बैंक् आफ् अमेरिका इत्यनेन अगस्तमासस्य २ तः ८ अगस्तपर्यन्तं विश्वस्य १८९ सम्पत्तिप्रबन्धनकम्पनीषु निधिप्रबन्धकानां सर्वेक्षणं कृतम्, यत्र प्रबन्धनाधीनसम्पत्तौ ५०८ अरब डॉलरं कवरं कृतम् सर्वेक्षणं गतसप्ताहस्य सर्वाधिकं अस्थिरकालं कवरं करोति, यदा निवेशकाः रक्षात्मकरूपेण बाण्ड्-नगद-रूपेण परिभ्रमन्ति स्म, स्टॉक्-विक्रयं च कुर्वन्ति स्म, परन्तु टेक्-कम्पनीनां "बृहत्-सप्त"-विषये दीर्घकालं यावत् दावः सर्वाधिकं जनसङ्ख्यायुक्तः व्यापारः एव अभवत् “एकस्य मृदु-अवरोहणस्य विषये मूल-आशावादः अमेरिकी-बृहत्-टोपी-वृद्धि-समूहानां च विषये मूल-आशावादः न डुलति” इति बैंक-ऑफ्-अमेरिका-रणनीतिज्ञः माइकल-हार्टनेट्-इत्यनेन एकस्मिन् टिप्पण्यां लिखितम्, “इदं केवलं एतत् यत् निवेशकाः अधुना मन्यन्ते यत् अर्थव्यवस्थायाः न भवति इति सुनिश्चित्य फेड-सङ्घस्य गहनतर-कटाहस्य आवश्यकता भविष्यति | अस्वीकरोतु।"
इन्वेस्को इत्यस्य मुख्यवैश्विकविपण्यरणनीतिज्ञः क्रिस्टीना हूपर इत्यनेन अमेरिकी अर्थव्यवस्था मन्दतायां पतति इति विपण्यम् अतिचिन्ता अस्ति इति दर्शितवती। यद्यपि जुलैमासे व्याजदरेषु कटौतीं कर्तुं फेडस्य असफलता मन्दतायाः जोखिमं वर्धयति तथापि कार्यविपणनं अद्यापि तुल्यकालिकरूपेण उत्तमस्थितौ अस्ति। फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति इति प्रायः पूर्वनिर्णयः एव, नवम्बर्-डिसेम्बर-मासेषु पुनः व्याजदरेषु कटौतीं करिष्यति इति अत्यन्तं सम्भाव्यते वर्तमानवैश्विकव्याजदरानुमानव्यवस्थायाः अनुमानं यत् सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ७५% अस्ति ।
अलायन्जस्य मुख्य आर्थिकसल्लाहकारः मोहम्मद एल-एरियनः जुलैमासे व्याजदरेषु कटौतीं न कृतवान् इति फेडरल् रिजर्वस्य आलोचनां कृतवान्, भविष्ये व्याजदरेषु कटौतीनां अस्पष्टमार्गः अपि मार्केट् अनिश्चिततां जनयति। सः चेतवति स्म यत् आगामिषु १२ मासेषु २०० आधारबिन्दुदरकटनस्य विपण्यस्य अपेक्षाः अतीव अधिकाः सन्ति। सः अनुमानयति यत् फेडः सेप्टेम्बरमासे २५ आधारबिन्दुभिः, आगामिषु १२ मासेषु १५० आधारबिन्दुभिः च व्याजदरेषु कटौतीं करिष्यति।
अमेरिकीनिवेशबैङ्कस्य सुप्रसिद्धस्य स्टीफेल् इत्यस्य मुख्यः इक्विटी-रणनीतिज्ञः बैरी बैनिस्टरः निवेशकान् सावधानतां स्थापयितुं आह्वयति स्म । सः अवदत् यत् यदि अर्थव्यवस्था मन्दतां गच्छति अन्ते च मन्दतायां प्रविशति तर्हि महङ्गानि अधिका एव सन्ति इति कारणतः ऋक्षविपण्यम् आगच्छति। यूबीएस-सङ्घस्य मुख्यकार्यकारी अधिकारी सर्जिओ एर्मोट्टी बुधवासरे अवदत् यत् वर्षस्य उत्तरार्धे विपण्यस्य अस्थिरता तीव्रताम् आप्नुयात्, परन्तु सः न मन्यते यत् अमेरिका मन्दगतिम् अगच्छति। यूबीएस इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे फेड् व्याजदरेषु न्यूनातिन्यूनं ५० आधारबिन्दुभिः कटौतीं करिष्यति।
स्रोतः - दलाली चीन
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः - हे यु
प्रूफरीडिंग : रण यांकिंग
दत्तांशनिधिः