समाचारं

अधुना एव "वृषभविपण्यध्वजवाहकाः" सामूहिकरूपेण उद्भूताः, ए५० सूचकाङ्कः च सीधारेखायां खींचितवान्!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१५ अगस्तदिनाङ्के ए-शेयराः पूर्वदिनानां मन्दस्थित्याः परिवर्तनं कृत्वा न्यूनतया उद्घाटितस्य अनन्तरं वर्धमानाः एव अभवन् । शङ्घाई समग्रसूचकाङ्कः १.०४% वर्धमानः २८८०.२३ अंकाः अभवत्;


द्वयोः नगरयोः अर्धदिवसस्य कारोबारः ३९६.५ अरब युआन् आसीत्, यत्र ९० अरब युआन् अधिकं भारी मात्रा अभवत्, ४३०० तः अधिकाः स्टॉक् अपि वर्धिताः ।

शङ्घाई-शेन्झेन्-शेनझेन्-शेयर-बजारस्य मुख्य-पूञ्जी-निर्वाहः उद्घाटने ४.६ अरब-युआन्-अधिकः अभवत्, ततः विपर्यस्तः, शुद्ध-प्रवाहः च २ अरब-युआन्-अधिकः अभवत् सत्रस्य कालखण्डे एफटीएसई चीन ए५० सूचकाङ्कस्य वायदायां तीव्रवृद्धिः अभवत्, प्रेससमये १.५१% वृद्धिः अभवत् ।


केन्द्रीयबैङ्केन अद्य प्रातःकाले घोषितं यत् मध्यमकालीनऋणसुविधायाः (MLF) अवधिसमाप्तिः, शिखरकरकालः, सरकारीबन्धननिर्गमनं भुक्तिं च इत्यादीनां कारकानाम् प्रभावात् रक्षणार्थं, उचितं पर्याप्तं च तरलतां निर्वाहयितुम् बैंकव्यवस्थायां १५ अगस्तदिनाङ्के नियतव्याजदरेण परिमाणनिविदाविधिः प्रारब्धा भविष्यति ।५७७.७ अरब युआनस्य ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं कृतम्, यत्र १.७०% परिचालनव्याजदरः आसीत् अद्य यस्य एमएलएफस्य अवधिः समाप्तः भवति तस्य नवीकरणं अगस्तमासस्य २६ दिनाङ्के भविष्यति।

वित्तीय ऊर्जाक्षेत्रं वर्धते

प्रातःकाले अधिकांशः प्रमुखः ए-शेयरक्षेत्रः उत्थितः, अङ्गारः, बीमा, प्रतिभूतिसंस्थाः अन्ये च क्षेत्राः लाभस्य अग्रणीः अभवन् ।

ऑनलाइन गेम क्षेत्रे षट् स्टॉक्स् स्वस्य दैनिकसीमाम् आहत्य, लघुनाटकानि, वर्चुअल् मानवाः, एआइजीसी इत्यादयः अवधारणाक्षेत्राणि अपि तस्य अनुसरणं कृतवन्तः । शेनवान् प्रथमस्तरीय-उद्योगेषु सर्वेषु ३१ प्रमुखनिधिनां शुद्धप्रवाहः अभवत्, यत्र इलेक्ट्रॉनिक्स, मीडिया, गैर-बैङ्क-वित्तं, विद्युत्-उपकरणं, वाहनम् इत्यादयः उद्योगाः अस्य सूचीयाः अग्रणीः आसन्

"वृषभविपण्यमानकवाहकः" इति प्रसिद्धः दलालीक्षेत्रः उद्घाटनस्य अनन्तरं निरन्तरं वर्धमानः आसीत् । गुओशेङ्ग फाइनेंशियल होल्डिङ्ग्स् एकदा दैनिकसीमाम् अकुर्वत्, मध्याह्ने ८% अधिकं बन्दं कृतवान् हैटोङ्ग सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज, पैसिफिक सिक्योरिटीज इत्यादयः अपि तस्य अनुसरणं कृतवन्तः ।


अनेकाः वित्तीयप्रौद्योगिक्याः ईटीएफ-संस्थाः महतीं वृद्धिं प्राप्तवन्तः । हुआबाओ सीएसआई फिन्टेक् थीम ईटीएफ २.२%, बोशी फिन्टेक् ईटीएफ १.९४%, चीनएएमसी सीएसआई फिन्टेक् थीम ईटीएफ १.६७% च वृद्धिः अभवत् ।

ऊर्जाक्षेत्रे अङ्गारस्य भण्डारः व्यापकरूपेण रक्तवर्णे एव आसीत् । लुआन् पर्यावरण ऊर्जा, जिन्कोङ्ग कोयला उद्योग, शान्क्सी कोकिंग कोयला, शान्क्सी कोयला उद्योग इत्यादिषु ३% अधिकं वृद्धिः अभवत् ।

निर्माणयन्त्रक्षेत्रं समग्रतया वर्धितम् । सत्रस्य कालखण्डे अनहुई हेली, हाङ्गचा समूहस्य, नानफेङ्गस्य च शेयर्स् ५% अधिकं वर्धिताः । XCMG Machinery, Zoomlion Heavy Industry, Sany Heavy Industry इत्यादीनां 2% अधिकं वृद्धिः अभवत् ।

शङ्घाई प्रतिभूतिसंशोधनप्रतिवेदनस्य मतं यत् उपकरणानां अद्यतननीतयः निरन्तरं उन्नतिं कृत्वा भौतिककार्यभारं निर्मातुं राष्ट्रियऋणपरियोजनानां क्रमिककार्यन्वयनेन घरेलुनिर्माणयन्त्रबाजारस्य निरन्तरं पुनर्प्राप्तिः अपेक्षिता अस्ति। तस्मिन् एव काले घरेलुब्राण्ड्-संस्थाः स्वस्य विदेश-चैनल-विन्यासे सुधारं कुर्वन्ति, स्थानीयकरण-निर्माणम् इत्यादिषु प्रवर्धयन्ति, येन आपूर्ति-शृङ्खलायाः वैश्वीकरण-प्रवृत्तिः त्वरिता भवति वैश्विकविन्यासेन सह लाभः अपेक्षितः अस्ति।

बहुविधाः वर्धमानाः स्टॉकाः जोखिमान् सूचयन्ति

प्रमुखमूलसंरचना, उपभोक्तृविद्युत्, औषधं च इत्यादिषु क्षेत्रेषु अद्यतनकाले महत्त्वपूर्णं लाभं दृश्यते, यत्र बहवः स्टॉकाः समानरूपेण मेलिताः सन्ति । त्रयाणां क्रमशः २०% दैनिकसीमानां आधारेण अद्य पुनः डाक्टर् चक्षुषः दैनिकसीमाम् आहत्य मध्याह्ने १८% अधिकं बन्दः अभवत्। गतरात्रौ वर्धमानाः स्टॉक्-समूहाः स्टॉक-मूल्येषु परिवर्तनस्य विषये घोषणां कृतवन्तः, जोखिमानां चेतावनीम् अयच्छन् ।


स्वायत्तवाहनचालनसम्बद्धानां वार्तानां कारणेन किङ्ग् लाङ्ग मोटरस्य शेयरमूल्यं वर्धितम् अस्ति, यत्र ९ जुलैतः १००% अधिकं वृद्धिः अभवत् । कम्पनी गतरात्रौ पुनः घोषितवती यत् तस्याः वर्तमानः मुख्यव्यापारः मुख्यतया साधारणाः बसयानानि सन्ति येषां कृते मानवचालनस्य आवश्यकता भवति २०२३ तमे वर्षे चालकरहितबसयानानां विक्रयराजस्वं कम्पनीयाः परिचालनराजस्वस्य ०.३% अधिकं न भविष्यति, यत् अत्यल्पः अनुपातः अस्ति तथा च अस्ति been relevant since 2017. उत्पादविकासात् उत्पादनात् च विक्रयपरिमाणे महत्त्वपूर्णः परिवर्तनः न अभवत् ।

किङ्ग् लाङ्ग मोटर्स् इत्यनेन उक्तं यत् चालकरहितं बसविपण्यं सम्प्रति अद्यापि अन्वेषणपदे अस्ति, अद्यापि परिपक्वं नास्ति। अद्यापि कम्पनीयाः सम्बद्धानां उत्पादानाम् प्रौद्योगिकीसंशोधनविकासस्य, उत्पादप्रतिस्पर्धा, लाभप्रदता इत्यादीनां भविष्ये अनिश्चितताः सन्ति एतादृशानां उत्पादानाम् उत्पादनं विक्रयणं च विविधकारकैः प्रभावितं भवति यथा भविष्ये विपण्यमागधायां परिवर्तनं, उद्योगे परिवर्तनं च राष्ट्रीयनीतीः इत्यादयः, येषां नकारात्मकः प्रभावः कम्पनीयाः भविष्यस्य कार्यप्रदर्शने भविष्यति।

स्टारनेट् युडा अगस्तमासस्य १३, १४ दिनाङ्केषु दैनिकसीमायां वर्धमानः आसीत्, एकदा अगस्तमासस्य १५ दिनाङ्के प्रायः १०% न्यूनः अभवत् । कम्पनी गतरात्रौ अवदत् यत् तस्याः उत्पादानाम् उपयोगः सैन्य-नागरिक-विपण्ययोः व्यापकरूपेण कर्तुं शक्यते। २०२४ तमे वर्षे कम्पनी नागरिकक्षेत्रे निवेशं वर्धयिष्यति, विकासस्य अवसरान् च त्रयः दिशि गृह्णीयात् : न्यून-उच्चता-अर्थव्यवस्था, न्यून-कक्षा-अन्तर्सम्बद्धता, स्वायत्त-वाहनचालनम् च सैन्यउत्पादानाम् दृष्ट्या सैन्यक्रयणजालेन कम्पनीयाः निलम्बनं हृतं २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्कात् आरभ्य सैन्यसामग्री-इञ्जिनीयरिङ्ग-क्रयण-क्रियाकलापयोः भागं ग्रहीतुं कम्पनीयाः योग्यता पुनः स्थापिता अस्ति, तथा च कम्पनी सैन्यक्रयण-क्रियाकलापयोः पूर्णतया भागं ग्रहीतुं शक्नोति

जुलैमासस्य अन्ते गुआङ्गशेङ्गटाङ्ग-नगरे ८०% अधिकं वृद्धिः अभवत्, अगस्तमासस्य १५ दिनाङ्के च प्रायः १०% अन्तर्दिवसस्य वृद्धिः अभवत् । गुआंगशेङ्गटाङ्ग इत्यनेन गतरात्रौ उक्तं यत् कम्पनीयाः 12 अगस्तदिनाङ्के घोषणया यत् तस्याः अभिनवः हेपेटाइटिसबी-उपचार-औषधः GST-HG141 इत्यनेन द्वितीयचरणस्य नैदानिकपरीक्षणस्य प्रारम्भिकपरिणामाः प्राप्ताः, पूर्वनिर्धारितलक्ष्याणि च प्राप्तानि, तत्र उच्चं विपण्यं ध्यानं प्राप्तम्। GST-HG141 इत्यस्य द्वितीयचरणस्य नैदानिकपरीक्षणस्य प्रारम्भिकपरिणामानां अल्पकालीनरूपेण कम्पनीयाः कार्यप्रदर्शने महत्त्वपूर्णः प्रभावः न भविष्यति, अद्यापि च निरन्तरं अनुसंधानविकासनिवेशस्य आवश्यकता वर्तते।

उद्घाटने वानरस्य अवधारणा उफानति

औषधक्षेत्रं पुनः प्रारम्भिकव्यापारे सक्रियम् आसीत्, यत्र हैचेन् फार्मास्युटिकल् २०% सीमायाः वृद्धिः, एशिया पैसिफिक फार्मास्युटिकल् १०% सीमायाः वृद्धिः, तस्य अनुसरणं कृत्वा ज़िडियन फार्मास्युटिकल् च

मीडिया-समाचारानाम् अनुसारं बुधवासरे स्थानीयसमये विश्वस्वास्थ्यसङ्गठनस्य (WHO) महानिदेशकः टेड्रोस् अधनोम-घेब्रेयसुस् इत्यनेन पत्रकारसम्मेलनं कृत्वा घोषितं यत् आफ्रिकादेशे या वानर-विविध-महामारी तीव्रगत्या प्रसृता अस्ति, सा "अन्तर्राष्ट्रीय-चिन्तायाः जनस्वास्थ्य-आपातकालः" इति ". इयं "अन्तर्राष्ट्रीयजनस्वास्थ्य आपत्कालः" अपि अस्ति। स्वास्थ्यविनियमस्य ढाञ्चायाः अन्तर्गतं वैश्विकमहामारीसचेतनायाः उच्चतमस्तरः।

टेड्रोस् इत्यनेन अगस्तमासस्य ७ दिनाङ्के घोषितं यत् वानरस्य चिन्ताजनकं संक्रमणप्रवृत्तिं दृष्ट्वा सः वानररोगस्य टीकस्य आपत्कालीनप्रयोगसूचीप्रक्रियाम् आरब्धवान् अगस्तमासस्य ९ दिनाङ्के डब्ल्यूएचओ-संस्थायाः वानर-टीकानिर्मातृभ्यः आपत्कालीन-उपयोग-सूचीकरणाय आशयपत्राणि प्रस्तूय आमन्त्रणं कृतम् ।

आपत्कालीन-उपयोगसूची-प्रक्रिया एकः आपत्कालीन-उपयोग-प्राधिकरण-प्रक्रिया अस्ति, या जनस्वास्थ्य-आपातकालस्य समये आवश्यकानां टीका-इत्यादीनां, अनुज्ञापत्र-रहित-चिकित्सा-उत्पादानाम् आपूर्तिं शीघ्रं कर्तुं विनिर्मितम् अस्ति डब्ल्यूएचओ निर्मातृभ्यः आँकडानां प्रस्तूयताम् अपेक्षते यत् टीकाः सुरक्षिताः, प्रभाविणः, गुणवत्ता-आश्वासिताः, लक्षितजनसंख्यायाः कृते उपयुक्ताः च सन्ति इति सुनिश्चितं भवति।

टीका-आपातकालीन-उपयोग-प्राधिकरणेन टीकानां प्रवेशः त्वरितः भविष्यति, विशेषतः न्यूनावस्था-देशानां कृते येषां स्वस्य नियामक-अधिकारिभ्यः अद्यापि अनुमोदनं न प्राप्तम् |. टीका-आपातकालीन-उपयोग-प्राधिकरणेन गवी-युनिसेफ्-इत्यादीनां भागिनानां वितरणार्थं टीकानां क्रयणं अपि भवति ।

लाभः उच्छ्रितः, चीन आओयुआन् २६% अधिकं वर्धते

प्रारम्भिकव्यापारे हाङ्गकाङ्गस्य शेयर्स् महतीं वृद्धिं प्राप्तवन्तः । हॅङ्ग सेङ्ग टेक्नोलॉजी इन्ट्राडे प्रायः १% वृद्धिः अभवत् । हाङ्गकाङ्ग-नगरस्य स्टॉक्स् चीन-आओयुआन्-इत्यस्य उद्घाटनस्य अनन्तरं उल्लासः अभवत्, यत्र २८% अधिकाः अन्तर्दिवसवृद्धिः अभवत्, प्रेससमयपर्यन्तं च २६% अधिकेन वृद्धिः अभवत्


अगस्तमासस्य १४ दिनाङ्के सायं चीन-आओयुआन्-देशेन घोषितं यत् प्रारम्भिकविश्लेषणानन्तरं २०२४ तमस्य वर्षस्य प्रथमार्धे २१ अरबतः २३ अरब-युआन्-पर्यन्तं शुद्धलाभः भविष्यति इति अपेक्षा अस्ति ।तस्मिन् एव काले कम्पनीयाः २.९ अरब-युआन्-रूप्यकाणां हानिः अभवत् गतवर्षे।

वर्षस्य प्रथमार्धे लाभस्य पर्याप्तवृद्धेः मुख्यकारणं आसीत् यत् कम्पनी विदेशेषु ऋणपुनर्गठनं सम्पन्नवती पुनर्गठनलाभं च अभिलेखितवती पुनर्गठनलाभानां प्रभावं बहिष्कृत्य चीन-आओयुआन्-देशे अद्यापि अस्मिन् वर्षे प्रथमार्धे हानिः अभवत् । मुख्यतया उद्योगस्य परिचालनवातावरणे निरन्तरं मन्दतायाः कारणात् कम्पनीयाः वितरणमात्रायाः न्यूनतायाः कारणेन सम्पत्तिविक्रयराजस्वमान्यतायां न्यूनता अभवत्, तत्सहकालं कम्पनीयाः वित्तपोषणव्ययस्य वृद्धिः अभवत्

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : रण यांकिंग

सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति!

निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।

अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।