2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये ब्राजीलस्य विमाननदुर्घटनाजागृतिनिवारणकेन्द्रेण पूर्वदुर्घटनितविमानस्य काकपिट्-ध्वनि-रिकार्डर-दत्तांशस्य प्रतिलेखनं कृतम् अस्मिन् यन्त्रे कप्तानस्य प्रथमाधिकारिणः च मध्ये सम्भाषणानि अभिलेखितानि, कुलम् प्रायः द्वौ घण्टाः यावत् ।
विमानस्य उत्थापनं नष्टं भवति इति ज्ञात्वा प्रथमः अधिकारी कप्तानं किं जातम् इति पृष्टवान्, विमानस्य स्थिरीकरणाय शक्तिः आवश्यकी इति च अवदत् कप्तानः प्रथमाधिकारी च विमानस्य आकस्मिकं ऊर्ध्वतायाः न्यूनतां ज्ञात्वा भूमौ प्रहारस्य क्षणपर्यन्तं प्रायः १ निमेषं यावत् समयः अभवत् । युगलं केचन युक्तयः कर्तुं प्रयत्नं कृतवन्तौ, परन्तु रिकार्डिङ्ग् क्रन्दनेन समाप्तम् ।
अन्वेषकाः अवदन् यत् सामग्रीयाः प्रारम्भिकविश्लेषणेन ज्ञातं यत् विमानस्य दुर्घटना सहसा ऊर्ध्वता पतिता, तथा च केवलं केबिन-श्रव्यस्य विश्लेषणेन दुर्घटनायाः स्पष्टं कारणं निर्धारयितुं न शक्यते इति तदतिरिक्तं रिकार्डिङ्ग्-माध्यमेन विद्युत्-विकारस्य, अग्नि-विफलतायाः, इञ्जिन-विफलतायाः वा कोऽपि लक्षणं न लब्धम्, पक्षेषु हिमस्य उपस्थितिः न पुष्टा, न च निराकृता
३० दिवसेषु दुर्घटनायाः प्रारम्भिकं प्रतिवेदनं प्रकाशितं भविष्यति इति कथ्यते ।
९ अगस्तदिनाङ्के स्थानीयसमये ब्राजीलदेशस्य वोपासविमानसेवायाः यात्रिकविमानं कास्कावेल्, परानातः साओ पाउलोनगरस्य गुआरुल्होस् अन्तर्राष्ट्रीयविमानस्थानकं प्रति उड्डीयमानं साओ पाउलोदेशस्य विनेडोनगरे ६२ जनाः मृताः ब्राजीलस्य विमानदुर्घटनानुसन्धाननिवारणकेन्द्रस्य प्रमुखः १० दिनाङ्के वेनेडोनगरे आयोजिते पत्रकारसम्मेलने अवदत् यत् दुर्घटनाग्रस्तविमानस्य कृष्णपेटी विश्लेषणार्थं ब्राजीलदेशस्य प्रयोगशालायाः कृते प्रेषिता।