समाचारं

युद्धविमानद्वयं टकरावस्थायां दुर्घटनाम् अभवत् फ्रांसदेशस्य राष्ट्रपतिः - द्वौ अदृश्यौ विमानचालकौ मृतौ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य १४ दिनाङ्के फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् स्वस्य व्यक्तिगतसामाजिकलेखे एकं वक्तव्यं प्रकाशितवान् यत्,१४ दिनाङ्के दुर्घटितस्य राफेल्-युद्धविमानद्वयस्य अदृश्यविमानचालकद्वयस्य उड्डयनप्रशिक्षणकाले मृतौ इति पुष्टिः अभवत् ।


"राफेल" युद्धविमान। चित्र स्रोतः : दृश्य चीन

१४ तमे दिनाङ्के ईशान-फ्रांस्-देशे वायुमध्यमार्गे राफेल्-युद्धविमानद्वयं टकरावः अभवत्, यस्य परिणामेण द्वौ जनाः अदृश्यौ अभवताम् ।घटनासमये एकस्मिन् युद्धविमानस्य एकः पायलटः आघातात् पूर्वं निष्कासितवान्, अपरस्मिन् युद्धविमानस्य एकः प्रशिक्षकः छात्रविमानचालकः च अदृश्याः आसन् अद्यापि दुर्घटनायाः कारणस्य अन्वेषणं प्रचलति।

एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के उद्धृतस्य सन्दर्भवार्ताप्रतिवेदनस्य अनुसारं फ्रांसदेशस्य अधिकारिणः अवदन् यत् १४ दिनाङ्के फ्रांसदेशस्य सैन्यस्य राफेल्-युद्धविमानद्वयं पूर्वोत्तर-फ्रांस्-देशस्य उपरि टकरावः अभवत् तदनन्तरं दुर्घटितम् अभवत्

समाचारानुसारं फ्रांसदेशस्य वायुसेनायाः प्रवक्ता पेरिस्नगरे एएफपी-सञ्चारकर्तृभ्यः अवदत् यत् दुर्घटितौ युद्धविमानौ सेण्ट्-डिजियर्-वायुसेनास्थानकात् उड्डीयताम्। समाचारानुसारं पूर्वोत्तरफ्रांस्देशस्य कोलम्बेल्-बेल्-नगरस्य उपरि दुर्घटना अभवत् ।

चीनराष्ट्रीयरक्षासमाचारस्य अनुसारं "राफेल" युद्धविमानं द्वि-इञ्जिन-एकल/द्वय-सीट-बहु-उद्देश्य-सुपरसोनिक-युद्धविमानम् अस्ति यत् १९८० तमे दशके मध्यभागे फ्रांसीसी-कम्पनी Dassault इत्यनेन विकसितम् अस्ति flight control system अस्य Better स्थिरता, संचालनक्षमता च अस्ति।

"राफेल्" युद्धविमानं फ्रांसीसीकम्पनी स्नेक्मा इत्यनेन निर्मितयोः M88-3 टर्बोफैन् इञ्जिनयोः चालितं भवति, यस्य अधिकतमं ८७ किलोन्यूटनं भवति । "राफेल्" युद्धविमानेषु १० तः अधिकाः युद्धविधयः सन्ति, यथा वायुतः वायुतः, वायुतः भूमौ च ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, चीन राष्ट्रीय रक्षा समाचार