शारीरिकपरीक्षायां ज्ञाताः "फुफ्फुसस्य गांठयः" कर्करोगाः भविष्यन्ति वा ? एषः प्रकारः अधिकतया सौम्यः भवति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु "फुफ्फुसस्य गांठः"बहुजनानाम् शारीरिकपरीक्षाप्रतिवेदनेषु सहसा आविर्भूतः। लघु।"गांठिकाः, ठोस गांठः, ग्राउण्ड् ग्लास नोड्यूल्स्... एते शब्दाः जनान् चिन्तां कर्तुं न शक्नुवन्ति: किं इदं दुर्गतिम् अवाप्नुयात्? किं तत्क्षणमेव छिन्नं करणीयम् ?केचन नेटिजनाः सामाजिकमञ्चेषु अपि चर्चां कृतवन्तः यत् इदानीं एतावन्तः जनाः फुफ्फुसस्य गांठस्य निदानं किमर्थं कुर्वन्ति इति।संक्रमित करेंकिं तस्य महत्त्वम् अस्ति ?विशेषज्ञानां साक्षात्कारः कृतः
बीजिंगनगरस्य सिङ्हुआ चाङ्गगुङ्ग मेमोरियल हॉस्पिटलस्य वक्षशल्यक्रियायाः मुख्यविशेषज्ञः चीनीयवक्षशल्यचिकित्साफेफसकर्क्कटगठबन्धनस्य अध्यक्षः च झी XiuyiZuo Jianxin, विमानन सामान्य अस्पताल के वक्ष शल्य चिकित्सा विभाग के निदेशकमध्यदक्षिणविश्वविद्यालयस्य तृतीयः क्षियाङ्गया-अस्पतालःचूषणविभागस्य उपमुख्यचिकित्सकः झोउ यान्किमर्थं अधिकाधिकजनानाम् फुफ्फुसस्य गांठस्य निदानं भवति ?
अतीतानां तुलने "फुफ्फुसस्य गांठि" इत्यनेन सह सम्बद्धाः शब्दाः अन्तिमेषु वर्षेषु शारीरिकपरीक्षाप्रतिवेदनेषु अधिकतया दृश्यन्ते ।
घरेलुविदेशीयदत्तांशैः ज्ञायते यत् प्रथमवारं स्तन...सीटी स्कैन९५% तः अधिकाः लघुफुफ्फुसग्रन्थिः सौम्यः सन्ति, परन्तु बहवः शल्यक्रियाद्वारा निष्कासिताः सन्ति, सम्प्रति देशे सर्वत्र चिकित्सालयेषु लघुफुफ्फुसग्रन्थिषु अतिनिदानं कृत्वा चिकित्सा क्रियतेयेषां धूम्रपानसूचकाङ्कः ४०० तः अधिकः (धूम्रपानसूचकाङ्कगणनाविधिः: प्रतिदिनं धूम्रपानस्य सिगरेट्-सङ्ख्या धूम्रपानस्य वर्षाणां संख्यायाः गुणितं), ५५ वर्षाणाम् अधिकवयस्काः, दीर्घकालीन-फुफ्फुस-रोगयुक्ताः, दीर्घकालीन-पर्यावरण-रोगयुक्ताः जनाः च तथा व्यावसायिकसंपर्कः समाविष्टः भवतिफुफ्फुसस्य कर्करोगःउच्चजोखिमसमूहेषु वर्षे एकवारं न्यूनमात्रायां सर्पिलचिकित्सायाः आवश्यकता भवतिसीटीस्क्रीनिंग्;नवकोरोनामहामारीयाः निवारणं नियन्त्रणं च समये अस्पताले निहितरोगिणां सहचरानाम् परिवारस्य सदस्यानां च नूतनकोरोनावायरसस्य ज्ञापनार्थं वक्षःस्थलस्य सीटी करणीयम्निमोनियाअद्यापि बहवः संक्रमिताः जनाः स्वस्थतायाः अनन्तरं स्वफुफ्फुसेषु प्रभावस्य चिन्ताम् कुर्वन्ति, परीक्षणार्थं गच्छन्ति च, यस्य परिणामेण परीक्षणस्य संख्यायां महती वृद्धिः भवतिकृत्रिमबुद्धिसहायकपरिचयस्य उच्चसंवेदनशीलतायाः सह मिलित्वा,अनेकाः काउण्टी-चिकित्सालयाः प्रासंगिक-सॉफ्टवेयर-सहिताः सन्ति, ५ मि.मी.。फुफ्फुसस्य गांठस्य अन्वेषणानन्तरं बहवः जनाः मन्यन्ते यत् "विच्छेदनं न च्छेदनं श्रेयस्करम्" इति वैद्याः।२०२१ तमे वर्षे "चीनीज जर्नल् आफ् रेडियोलॉजी" इति पत्रिकायां एकः लेखः प्रकाशितः यत् वर्षे एकवारं वक्षःस्थलस्य सीटीपरीक्षा पर्याप्तं भवति, नित्यं परीक्षणेन कैंसरस्य जोखिमः वर्धयितुं शक्यते तथा च रोगिणां कृते चिन्ता अन्यभावनाः अपि आनेतुं शक्यन्तेप्रथमवारं वैद्यस्य अनुभवः
वक्षःशल्यचिकित्सकानाम् कृते, विशेषतः केषाञ्चन प्राथमिक-सेवावैद्यानां वा युवानां सामान्यचिकित्सकानाम् कृते येषां निदानस्य चिकित्सायाश्च अनुभवः अपर्याप्तः अस्ति, अथवा केषाञ्चन चिकित्सालयाः फुफ्फुसस्य गांठस्य निदानं चिकित्सां च मानकीकृतं न कृतवन्तः, अथवा शल्यक्रियाणां परिमाणं तथा च प्रासंगिकाः कार्यप्रदर्शनमूल्यांकनसूचकाः वर्धिताः सन्ति बहिःरोगीभ्रमणम् इत्यादयः तदतिरिक्तं फुफ्फुसस्य गांठयुक्ताः जनाः समस्यायाः समाधानार्थं शल्यक्रियायाः कृते उत्सुकाः भवन्ति, तथा च विभिन्नकारकाणां सुपरपोजिशनस्य परिणामेण नैदानिकं अतिचिकित्सा अभवत्लघु फुफ्फुसस्य गांठिषु अत्यधिकशल्यक्रियायाः हस्तक्षेपेण सह सम्बद्धाः केचन जोखिमाः सन्ति ।जटिलताअपरपक्षे, केचन फुफ्फुसस्य भू-काचस्य गांठिणः उभयत्र बहुविधघटनानां प्रवणाः भवन्ति, मानकीकृतसमीक्षां अवलोकनं च विना अकालं शल्यक्रियायाः हस्तक्षेपः अन्यसमस्याः अपि जनयिष्यतितदतिरिक्तं कोविड-१९ संक्रमणेन संक्रामक-फुफ्फुस-गांठिकाः उत्पन्नाः भवेयुः, कोविड-१९-संक्रमणेन सह केचन गम्भीर-रोगिणः जीवाणु-कवक-इत्यादीनां मिश्रित-संक्रमणानां सह लघु-फुफ्फुस-गांठिकाः अपि प्रेरयितुं शक्नुवन्ति ।
अनेकाः फुफ्फुसग्रन्थिः “प्रकोपात्मकाः” भवन्ति ।
संक्रमित करेंरोगजनकतदनन्तरं शरीरस्यभड़काऊ प्रतिक्रियाइदं स्थानीय ऊतकानाम् उत्तेजनं कृत्वा गांठप्रसारं जनयितुं शक्नोति, यथा ग्रेनुलोमा, "प्रकोपात्मका गांठः" इति अपि ज्ञायते ।इमेजिंग-रिपोर्ट्-पत्रेषु प्रायः "पैची-परिवर्तनं", "भू-काच-घनत्व-छाया" अथवा "अधिक-नियमित-आकाराः, सुस्पष्टतर-धाराः, स्पष्टतर-सीमाः च" दृश्यन्ते, ये थायरॉयड्, फुफ्फुस-फुफ्फुस-, लसिका, गुर्दा-धमनयः इत्यादिषु स्थानेषु दृश्यन्तेशोथकग्रन्थिः कथं निर्मीयते ?
सर्वाधिकसामान्यः भड़काऊ फुफ्फुसस्य गांठः अधिकतया जीवाणुभिः, वायरसैः, कवकैः, माइकोप्लाज्मा इत्यादिभिः रोगजनकैः, यथा क्षयरोगसंक्रमणं, नवकोरोनावायरससंक्रमणं, अतिसंवेदनशीलतान्यूमोनाइटिसः इत्यादिभिः फुफ्फुसेषु तीव्र-दीर्घकालीन-लघु-संक्रमणैः उत्पद्यन्तेयदा प्रतिरक्षा न्यूना भवति तदा उपरितन-श्वसनमार्गस्य रोगजनकाः फुफ्फुसपर्यन्तं गत्वा तीव्र-दीर्घकालीन-ग्रसनीशोथः, टॉन्सिलिटिसः, नासिकाशोथः, साइनसाइटिसः इत्यादयः शोथाः अपि फुफ्फुसाः सम्मिलिताः भवितुम् अर्हन्ति तथा च फुफ्फुसस्य गांठिभिः जटिलाः भवितुम् अर्हन्तिएतेषु अधिकांशः गांठः सौम्यः भवति, अधिकांशस्य व्यासः ३ से.मी.तः न्यूनः भवति ।किमर्थं शोथकग्रन्थिः लघुः भवति ?
यदि संक्रमणस्य तीव्रपदे शोथकग्रन्थिः भवति तर्हि यथा यथा शोथप्रतिक्रिया दुर्बलतां गच्छति तथा तथा गांठः महत्त्वपूर्णतया संकुचति अथवा पूर्णतया अपि अन्तर्धानं भविष्यति, परन्तु बृहत्तराः गांठिकाः दीर्घकालं यावत् तिष्ठन्तिअतः यदि संक्रामकरोगात् स्वस्थतायाः अनन्तरं फुफ्फुसस्य छायाः, गांठिकाः च लभ्यन्ते तर्हि सा नूतना शोथछाया भवितुम् अर्हति ततः परं अग्रिमचिकित्सायाः निर्णयः करणीयःकथं न्यायः करणीयः यत् एषः शोथयुक्तः गांठः अस्ति वा ?
सामान्यतया, फुफ्फुसस्य गांठः भड़काऊ अस्ति वा इति निर्धारयितुं केवलं इमेजिंगनिष्कर्षाणाम् आधारेण तस्य निदानं कर्तुं न शक्यते चिकित्सकीयदृष्ट्या प्रथमं संक्रामकविरोधी चिकित्सा क्रियते यदि ध्यानं वा घनत्वं वा न्यूनीभवति तर्हि तस्य अर्थः भवति यत् शोथविरोधी उपचारः प्रभावी भवति तथा घातकक्षतानां प्रायः निराकरणं कर्तुं शक्यते।सामान्यतः प्रायः १० दिवसान् यावत् प्रतिजीवकदवानां प्रयोगानन्तरं शोथस्य गांठिषु संकोचनप्रवृत्तिः दृश्यते यदा शोथः अन्तर्धानं भवति तदा गांठिकाः स्वयमेव स्वस्थतां प्राप्नुवन्ति, यदा तु घातकफुफ्फुसग्रन्थिषु प्रायः स्पष्टः परिवर्तनः न दृश्यतेस्मर्तव्यं यत् ते केवलं सौम्यग्रन्थिरूपेण अपि फुफ्फुसेषु स्थायिचिह्नानि त्यजन्ति, ये पुनर्प्राप्तेः अनन्तरं दागतुल्यरूपेण भवन्तितदतिरिक्तं यदि संक्रामककारकैः सह संयुक्तः अप्रकोपात्मकः गांठः अस्ति तर्हि चिकित्सायाः अनन्तरं तस्य महत्त्वपूर्णं न्यूनीकरणं कर्तुं शक्यते, परन्तु तस्य पूर्णतया अन्तर्धानं कठिनं भवति५ बिन्दून् पश्यन्तु यत् किमपि गांठं कटयितुं आवश्यकं वा इति
झी ज़िउयी इत्यनेन उक्तं यत् ३ तः ५ मि.मी.पर्यन्तं बहवः सूक्ष्मगाणिकाः वास्तवतः बहुवर्षपर्यन्तं परिवर्तनं न प्राप्नुवन्ति, तेषां तत्कालं उपचारस्य आवश्यकता नास्ति ।फुफ्फुसस्य गांठस्य नैदानिकनिदानं चिकित्सा च सामान्यतया निम्नलिखितकारकान् निर्दिशति ।यदि फुफ्फुसस्य गांठयुक्तः रोगी धूम्रपानं कुर्वन् अस्ति, एस्बेस्टस् अथवा रेडियोधर्मी पदार्थानां संपर्कस्य इतिहासः अस्ति, ४० वर्षाणाम् अधिकः अस्ति, अथवा पारिवारिकः फुफ्फुसस्य कर्करोगस्य इतिहासः अस्ति तर्हि तस्य गम्भीरतापूर्वकं ग्रहणस्य आवश्यकता वर्ततेयदि गांठस्य व्यासः ८ मि.मी.तः अधिकः भवति तर्हि यथायोग्यं चिकित्साहस्तक्षेपः आवश्यकः भवति ।सामान्यतया, लघु ठोस गांठिषु सर्वाधिकं न्यूनं घातकता भवति, यदा तु मिश्रितभू-काच-गांठिषु ८ मि.मी.तः अधिकः ठोस-गांठः, ६ मि.मी.यदि अनुवर्तनकाले गांठधाराः अनियमिताः, लोबुलयुक्ताः, स्पाइक्युलेटाः, फुफ्फुसकर्षणं, वायुयुक्ताः ब्रोन्कियोल्स् तथा पुटिकाचिह्नानि, सनकी मोटीभित्तियुक्ताः गुहाः इत्यादयः दृश्यन्ते तर्हि नैदानिकहस्तक्षेपस्य विचारः करणीयःयदि गांठस्य व्यासः निरन्तरं वर्धते, उदाहरणार्थं यदि ३० दिवसेषु द्विगुणं भवति तर्हि भवन्तः अत्यन्तं सतर्काः भवितुम् अर्हन्ति ।फुफ्फुसस्य कर्करोगस्य उच्चजोखिमयुक्तानां जनानां कृते, यथा प्रथमपदवीयाः बन्धुजनाः (मातापितरौ, भ्रातरौ) येषां फुफ्फुसस्य कर्करोगस्य इतिहासः अस्ति, दीर्घकालं यावत् अधिकं धूम्रपानं, एस्बेस्टस्, रेडॉन्, यूरेनियम इत्यादीनां कार्सिनोजेनानां दीर्घकालं यावत् संपर्कः च , अनुवर्तन-अन्तरालः लघुः भवितुम् अर्हति ।
अनेकप्रकारस्य गांठस्य विकासः मन्दं भवति, सामान्यतया तत्कालं हस्तक्षेपस्य आवश्यकता नास्ति : १.- प्रथमं, आलस्ययुक्ताः गांठाः १० तः २० वर्षेषु घातकरोगरूपेण विकसिताः भवितुम् अर्हन्ति, यत् चिकित्साशास्त्रीयव्यवहारे तुल्यकालिकरूपेण दुर्लभम् अस्ति;
- द्वितीयं तु स्थाने एव कार्सिनोमा, यस्य सौम्यक्षतस्य लक्षणं भवति, अतीव मन्दं विकसितं भवति, मेटास्टेसाइजं न भवति, विच्छेदनादिना पुनः न भवति, एडेनोकार्सिनोमा इति वर्गीकरणं न भवति
- तृतीयम्, वृद्धि-दरः मन्दः भवति, विशेषतः ठोस-गांठानां कृते यदि २-वर्षीय-अनुवर्तन-काले कोऽपि परिवर्तनः न भवति तर्हि प्रायः भविष्ये पुनः न विकसिताः भविष्यन्ति ।
फुडान विश्वविद्यालयस्य कर्करोगचिकित्सालये वक्षशल्यक्रियाविभागस्य मुख्यचिकित्सकः चेन् हैक्वान् अवदत् यत्,धूम्रपानकर्तृषु ये फुफ्फुसग्रन्थिः भवन्ति तेषु अधिकांशः ठोसफुफ्फुसग्रन्थिः भवति;धूम्रपानरहितेषु ये फुफ्फुसग्रन्थिः भवन्ति तेषु अधिकांशः भूमौ काचस्य फुफ्फुसग्रन्थिः भवति ।ठोस फुफ्फुसस्य गांठः यदि शल्यक्रियायाः मापदण्डं पूरयति तर्हि यथाशीघ्रं शल्यक्रियाद्वारा निष्कासितव्यम्, यतः एतादृशाः ठोसफुफ्फुसग्रन्थिः अतीव शीघ्रं वर्धन्ते, एकवर्षे शीघ्रमेव मध्यवर्ती उन्नत-फुफ्फुस-कर्क्कटरूपेण परिणतुं शक्नुवन्तिपरन्तु ७०% ग्राउण्ड् ग्लास नोड्यूल्स् अतीव मन्दं विकसन्ति, अतः शारीरिकपरीक्षाप्रतिवेदने "ग्राउंड ग्लास नोड्यूल्स्" दृश्यन्ते चेत् "one size fits all" इति त्वरितम् न कुर्वन्तु उत्तमनीतिः ।▲अस्य अंकस्य सम्पादकः : झाङ्ग यू