2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"कोर युक्तयः" ।
सम्पत्तिविपण्ये अधः उतार-चढावः भवति, एजेण्ट्-जनाः च तत् प्रत्यक्षतया अनुभवन्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे बेइके इत्यस्य शुद्धलाभः ४०% न्यूनीभवति यदि भवान् दीर्घचक्रस्य तलभागं पारयितुम् इच्छति तर्हि अचलसम्पत्विकासस्य गृहसज्जायाः च क्षेत्रेषु बेइके अन्वेषणं कियत् प्रभावी भविष्यति?
लेखक | झान फंगे
सम्पादयतु | ज़िंग युन
एजेन्सीभ्यः अपेक्षया स्थावरजङ्गमविपण्यं कीदृशं श्रेष्ठं इति कोऽपि न जानाति।
अधुना एव प्रमुखः मध्यस्थः एजेन्सी बेइके वर्षस्य प्रथमार्धे स्वस्य परिचालनस्य शर्ताः प्रकाशितवती । २०२४ तमे वर्षे प्रथमार्धे २०२३ तमे वर्षे समानकालस्य तुलने बेइके इत्यस्य कुलव्यवहारस्य परिमाणं १६.२% न्यूनीकृतम् । कम्पनीयाः शुद्धलाभे अपि महती न्यूनता अभवत्, यत्र ४२.७% न्यूनता अभवत् । परन्तु तस्मिन् एव काले दलालानाम् संख्या स्थिरतां प्राप्तवती, गतवर्षस्य समानकालस्य तुलने किञ्चित् वृद्धिः अभवत् ।
इदं मूलतः वर्षस्य प्रथमार्धे मार्केट्-स्थित्या सह सङ्गतम् अस्ति: मे-मासात् आरभ्य अनुकूल-अचल-सम्पत्-नीतीनां गहन-विमोचनं, कार्यान्वयनञ्च जून-जुलाई-मासेषु विपण्यां अधिकं लेनदेन-मात्राम् अवश्यं आनयत्, परन्तु तदपि समग्र-क्षयस्य विपर्ययः कर्तुं असफलः अभवत् वर्षस्य प्रथमार्धे प्रवृत्तिः ।
अस्य अतिदीर्घचक्रस्य तलस्य सामना कर्तुं बेइके २०२१ तमे वर्षे "एकशरीरं, द्वौ पक्षौ" इति रणनीतिं प्रस्तावितवान्, २०२३ तमे वर्षे च "त्रिपक्षौ" इति उन्नयनं कृतवान्, अर्थात् बेइहाओजिया, यत् गृहसज्जा, पट्टे, प्रवेशः च अस्ति अचल सम्पत्ति विकास क्षेत्र।
यदि भवान् औद्योगिकशृङ्खलायाः प्रत्येकस्मात् कडितः बेइकस्य अर्धवार्षिकप्रतिवेदनं विच्छिन्दति तर्हि भवान् पश्यति यत् अनेकानि समस्यानि सन्ति येषां समाधानं अचलसम्पत्विपण्यं प्रति अपि कर्तुं शक्यते। तथाएतेषां समस्यानां पृष्ठतः नूतनाः अवसराः अपि सन्ति ।
1. नूतनगृहविक्रयणं कठिनं वा ?
बेइके इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य मध्यभागे बेइके कुलव्यवहारस्य परिमाणं १.४७ खरब युआन् प्राप्तवान्, यत् गतवर्षस्य समानकालस्य तुलने १६.२% न्यूनता अस्ति -वर्ष।
वस्तुतः २०२१ तः आरभ्य कुलराजस्वस्य बेइकस्य नूतनगृहव्यवहारव्यापारस्य अनुपातः वर्षे वर्षे न्यूनः भवति । पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे नवीनगृहव्यवहारसेवाभिः राजस्वस्य ५७.५५% योगदानं कृतम्, एतत् अनुपातं २०२२ तमे वर्षे ४७.२२% यावत् न्यूनीकृतम्, अपि च २०२४ तमे वर्षे मध्यभागे ३२.३३% यावत् न्यूनीकृतम् ।
एकतः बेइकस्य स्वस्य रणनीत्याः एषा निरन्तरता अस्ति : गृहसज्जा, समावेशी पट्टेदारीव्यापारयोः तीव्रविकासः निरन्तरं भवति अपरपक्षे, एतादृशं व्यापारप्रतिरूपं सूचीकृतकम्पनीरूपेण अचलसम्पत्विपण्यस्य वर्तमानस्थितेः विषये बेइकस्य प्रतिक्रियारूपेण अपि द्रष्टुं शक्यते ।
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रियआवासीयविक्रयक्षेत्रे विक्रयक्षेत्रे च वर्षे वर्षे न्यूनता अभवत्, यत्र क्रमशः २१.९%, २६.९% च न्यूनतायाः दरः अभवत् जूनमासस्य अन्ते विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं वर्षे वर्षे २३.५% वर्धितम् ।
सरलतया वक्तुं शक्यते यत् .गतवर्षे अस्य समयस्य अपेक्षया न्यूनानि गृहाणि विक्रीताः, अविक्रीतानि गृहाणि च अधिकानि सन्ति।
फलतः प्रत्येकस्य नगरस्य कृते डिस्टॉकिंग् इत्येतत् महत्त्वपूर्णं कार्यम् अभवत् । अनेकाः नगराः विद्यमानव्यापारिकगृहाणि आधिकारिकतया किफायती आवासरूपेण अधिग्रहणं कृत्वा डिस्टॉकिंग् प्राप्तुं आरब्धाः सन्ति, यत्र गुआङ्गझौ, शेन्झेन् इत्यादीनि प्रथमस्तरीयनगराणि सन्ति झुहाई इत्यादिषु स्थानेषु एतादृशाः व्यवहाराः आरब्धाः सन्ति । पूर्वं सूचीकृतकम्पनी हुआफा कम्पनी लिमिटेड् इत्यनेन एकां घोषणां जारीकृतं यत् सा झुहाई हुआफा समूहेन सह अथवा राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन नियन्त्रितैः तस्य सहायककम्पनीभिः सह एतादृशं लेनदेनं करिष्यति, यत्र कुलव्यवहारस्य राशिः १२ अरबं न अधिका भविष्यति युआन् ।
आव्हानानां अर्थः अपि अवसराः इति । नूतनगृहविक्रयणं कठिनं भवति, विकासकानां कारोबारस्य स्थितिः उत्तमः नास्ति, भूक्रयणक्रियाकलापाः अपि न्यूनाः अभवन्, येन वस्तुतः विपण्यां अन्तरं त्यजति अन्यः विकासकसमूहः अपि अस्मिन् समये उद्भवितुं आरब्धवान् यस्य अद्यापि सुधारस्य स्थानं आसीत् ।
प्रथमं, C&D इत्यस्य नेतृत्वे राज्यस्वामित्वयुक्तानां सम्पत्तिपृष्ठभूमियुक्तानां स्थावरजङ्गमकम्पनीनां समूहः राष्ट्रव्यापिरूपेण विपण्यस्य अन्वेषणं कर्तुं आरब्धवान् । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् जनवरीतः जुलैमासपर्यन्तं २०२४ तमे वर्षे सी एण्ड डी रियल एस्टेट् २७.९ अरब युआन् भूअधिग्रहणराशिं कृत्वा प्रथमस्थानं प्राप्तवान्, शीर्षदशसु मध्ये केवलं बिन्जियाङ्गसमूहस्य एव राज्यस्वामित्वयुक्ता पृष्ठभूमिः नास्ति
अतिरिक्ते,मध्यस्थसेवानां कृते प्रसिद्धः बेइके अपि अपस्ट्रीम-उद्योगशृङ्खलापर्यन्तं स्वस्य व्याप्तिम् विस्तारयितुं प्रयत्नः आरब्धः अस्ति ।. २०२३ तमे वर्षे बेइके अतीतस्य "एकशरीरस्य, द्वौ पक्षौ" रणनीत्याः "एकशरीरं, त्रयः पक्षाः" इति रणनीत्याः उन्नयनं कृतवान्, यस्य अतिरिक्तपक्षः भू-अधिग्रहणस्य मुख्यः शरीरः अस्ति - बेइहाओजिया सार्वजनिकसूचना दर्शयति यत् बेइहाओजिया स्वयमेव एकं आँकडा-सञ्चालितं आवासीय-विकास-सेवा-मञ्चरूपेण स्थापयति, यत् मुख्यतया स्वामिनः, विकासकान् अन्येभ्यः भागिनेभ्यः च उत्पाद-स्थापनं, वित्तीय-सेवाः, विपणन-सेवाः इत्यादयः सहितं व्यापक-समाधानं प्रदाति
अस्मिन् वर्षे जुलैमासस्य ३० दिनाङ्के बेइहाओजिया इत्यनेन क्षियान्-नगरे वाणिज्यिक-आवासीय-स्थलद्वयं प्राप्तुं १३४ मिलियन-युआन्-रूप्यकाणि व्ययितानि, येषां विकासः ग्रीनटाउन-प्रबन्धनस्य सहकारेण भविष्यति बेइहाओजिया इत्यनेन बहिः जगति प्रकटितं यत् उत्पादस्य स्थितिनिर्धारणस्य, प्रारम्भिकवित्तीयसमर्थनस्य, विपणनस्य च उत्तरदायी भविष्यति, यदा तु ग्रीनटाउनः एजेन्सीनिर्माणप्रबन्धनस्य, ब्राण्ड्-उत्पादनस्य, पश्चात् परिचालनस्य च उत्तरदायी भविष्यति
2. किं द्वितीयहस्तगृहाणि पुनः निवेशस्य योग्यानि सन्ति ?
द्वितीयहस्तगृहविपण्यस्य दृष्ट्या बेइकस्य राजस्वस्य स्थितिः नूतनगृहविपण्यस्य अपेक्षया किञ्चित् उत्तमः अस्ति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे अस्य विद्यमानस्य आवासस्य कुलव्यवहारस्य परिमाणं १ खरब युआन् अधिकं आसीत्, यत् २०२३ तमे वर्षे समानकालस्य तुलने ८.७% न्यूनता अभवत् विद्यमानगृहव्यवहारात् स्वयं बेइकेन प्राप्तः शुद्धा आयः २०२३ तमे वर्षे समानकालस्य तुलने १६.३% न्यूनीकृतः, १३.१ अरब युआन् यावत् अभवत्
वित्तीयप्रतिवेदने स्पष्टीकृतं यत् शुद्धार्जनस्य न्यूनता मुख्यतया अस्य आधारशिबिरस्य बीजिंगनगरे स्थितस्य तथ्यस्य कारणेन अभवत्, तथा च बीजिंग-लिआन्जिया-भण्डारेषु आयोगस्य न्यूनता अभवत् तदतिरिक्तं "बेलियन" दलालैः सुलभं विद्यमानस्य आवासव्यवहारस्य कुलव्यवहारमात्रायाः योगदानं वर्धितम्, यस्य प्रभावः शुद्धार्जने अपि भवति
"बेलियन" अन्ये अचलसम्पत् एजेन्सी इति गणयितुं शक्यन्ते ये बेइके-व्यवस्थायाः उपयोगं कुर्वन्ति, तेषु बहवः स्थानीयक्षेत्रे गभीराः जडाः लघुमध्यस्थकम्पनयः सन्ति
एकः प्रमुखः अचलसम्पत् एजेन्सी इति नाम्ना बेइकस्य राजस्वं किञ्चित्पर्यन्तं द्वितीयहस्तगृहविपण्यस्य वर्तमानस्थितिं प्रतिबिम्बयति एव । न किमपि भवतिप्रथमस्तरीयनगरेषु कमीशनं भवति,इदानीमपिअपेक्षाकृतं न्यूनं मध्यस्थशुल्कं गृह्णाति बेलियन् इत्यनेन कुलव्यवहारस्य मात्रायां अधिकं योगदानं कृतम् अस्ति ।. अस्मिन् एव परिस्थितौ अपि विपण्यं शिथिलतायाः तरङ्गानाम् आरम्भं कृतवान् ।
वाणिज्यिकऋणव्याजदरेषु न्यूनीकरणस्य श्रृङ्खलायाः अनन्तरं पूर्वभुक्ति-अनुपातस्य शिथिलतायाः च अनन्तरं व्यवहारस्य मात्रायां वास्तवमेव किञ्चित्पर्यन्तं वृद्धिः अभवत् झुगे-आँकडा-संशोधन-केन्द्रात् सूचना दर्शयति यत् २०२४ तमस्य वर्षस्य जून-मासे १४ प्रमुखनगरेषु सेकेण्ड-हैण्ड्-आवास-व्यवहारस्य मात्रायां वर्षे वर्षे २७.८९% वृद्धिः अभवत्
द्वितीयहस्तगृहाणां मूल्ये मात्रायाः कृते व्यापारः निरन्तरं भवति ।ये निवेशकाः चिरकालात् सुप्ताः सन्ति ते अपि क्रमेण जागरिताः भवन्ति ।
चीनव्यापारसमाचारस्य अनुसारं शङ्घाई, हाङ्गझौ, ग्वाङ्गझौ इत्यादिषु मूलनगरेषु "पुराणानां, भग्नानाम्, लघुानाञ्च" व्यवसायानां लेनदेनस्य परिमाणम् अस्मिन् वर्षे निरन्तरं वर्धमानम् अस्ति निवेशकानां तर्कः अपि अतीव सरलः अस्ति यत् मूल्यं बहु न्यूनीकरिष्यते, कुलमूल्यं न्यूनं भविष्यति, तथा च किराया गृहक्रयणऋणस्य व्याजं आच्छादयितुं शक्नोति वा इति। Zhuge Data Research Center इत्यस्य सूचना दर्शयति यत् 2024 तमस्य वर्षस्य प्रथमार्धे 50 प्रमुखनगरेषु किराया-प्रतिफलनस्य दरः 2.03% यावत् वर्धितः अस्ति, यदा तु अधिकांश-बैङ्कानां 5-वर्षीय-निक्षेप-व्याज-दराः 2% तः न्यूनाः एव अभवन् .
सम्पत्ति-अभावस्य पृष्ठभूमितः उत्तम-भाडा-विक्रय-अनुपातयुक्ताः सम्पत्तिः उत्तम-निवेश-लक्ष्यं जातम् ।
3. किं पट्टे व्यापारः रक्षारेखा अस्ति यस्याः उल्लङ्घनं न भविष्यति?
अचलसम्पत्-अप-चक्रे अचल-सम्पत्त्याः अटकलानां उल्लासस्य तुलने अस्मिन् समये निवेशकाः मानसिकतायां अपि परिवर्तनं अनुभवन्ति । तेषु दिनेषु जनानां स्थावरजङ्गमनिवेशस्य उद्देश्यं अल्पकालीनरूपेण सम्पत्तिस्य द्रुतगतिना मूल्याङ्कनं आसीत् अधुना किरायाद्वारा समर्थितस्य किराया-विक्रय-अनुपातस्य व्यापार-अवस्थायाः आधारेण भवति, यस्य तर्कः अस्ति दीर्घकालीनधारणम् ।
अगस्तमासे केन्द्रीयबैङ्केन स्वस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने उक्तं यत् किराया अधुना आवासमूल्यं प्रभावितं कुर्वन् मूलचरं जातम्। वृद्धिशीलविपण्यतः शेयरबजारपर्यन्तं स्थावरजङ्गमस्य परिवर्तनप्रक्रियायाः अपि एतत् एकं लक्षणम् अस्ति ।
सम्प्रति यद्यपि क्रयविक्रयविपण्ये महत्त्वपूर्णाः उतार-चढावः अभवन् तथापि पट्टे-विपण्यं तुल्यकालिकरूपेण स्थिरं वर्तते, विशेषतः प्रथमस्तरीयनगरेषु चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-गुआङ्गझौ-सहितेषु १८ नगरेषु किरायानां संचयी न्यूनता १% अन्तः आसीत्, यदा तु प्रथमस्तरीयनगरेषु औसत-आवासीय-भाडानां सञ्चित-क्षयः ०.४४ आसीत् %, यत् समग्रतया स्थिरं एव अभवत् ।
एतादृशे विपण्ये शेल् अपि स्वस्य अस्तित्वमार्गस्य विस्तारं निरन्तरं कुर्वन् अस्ति । "एकशरीरे त्रयः पक्षाः च" इति "पक्षेषु" एकः इति नाम्ना, गृहभाडासेवाभ्यः तस्य शुद्धा आयः गतवर्षस्य समानकालस्य २.१ अरब युआन् तः अस्मिन् वर्षे ५.८ अरब युआन् यावत् वर्धितः, १७६.७% वृद्धिः
कम्पनी अवदत् यत् वृद्धेः मुख्यकारणम् अस्तिचिन्तारहितभाडाप्रतिरूपस्य अन्तर्गतं प्रबन्धनाधीनसम्पत्त्याः संख्या वर्धिता अस्ति।इदं प्रतिरूपं पारम्परिक-आवास-आतिथ्य-सदृशम् इति ज्ञायते, परन्तु उच्च-प्रीमियम-अर्जने "द्वितीय-गृहस्वामी"-प्रतिरूपस्य तुलने लाभः पतलः भवति, आदर्शः च अधिक-स्थिरः भवति
परन्तु किराया-विक्रय-अनुपातस्य आधारेण अचल-सम्पत्-निवेशस्य परमं रहस्यं वस्तुतः किराया-विपण्यं स्थिरं भविष्यति इति विश्वासः एव परन्तु वर्तमानपरिस्थितौ सम्भवतः कोऽपि निष्कर्षं कर्तुं न साहसं करोति यत् किरायाविपण्यं स्वस्थविकासाय पुनः आगतं वा अथवा अचलसम्पत्शृङ्खलायां अन्तिमः कडिः अस्ति यः अद्यापि न भग्नः।
4. अलङ्कारव्यापारः वास्तवमेव लोकप्रियः अस्ति वा ?
एकः अचलसम्पत् एजेन्सी इति नाम्ना बेइके इत्यस्य आयस्य न्यूनीकरणं विपण्यवातावरणस्य पूर्वानुमानीयं परिणामम् अस्ति । परन्तु राजस्वस्य न्यूनतायाः अतिरिक्तं बेइकस्य लाभान्तरं अपि संकुचति ।
वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२४ तमे वर्षे गतवर्षस्य समानकालस्य तुलने तस्य सकललाभः ९% न्यूनः भविष्यति, गतवर्षस्य समानकालस्य २९.४% तः अस्मिन् वर्षे २६.८% यावत् न्यूनीभवति
कम्पनीयाः कथनमस्ति यत् सकललाभमार्जिनस्य न्यूनता मुख्यतया राजस्वं प्रति अधिकसकललाभेन सह सेकेण्डहैण्ड् आवासव्यवहारव्यापारस्य न्यूनयोगदानस्य, तथा च नूतनगृहव्यापारस्य योगदानस्य लाभमार्जिनस्य न्यूनतायाः कारणम् अस्ति। सौभाग्येन शेल् इत्यस्य विकासः अन्तिमेषु वर्षेषु सर्वाधिकं द्रुतगतिना अभवत्——गृहसामग्रीणां लाभान्तरं अपि निरन्तरं वर्धमानं वर्तते, सम्प्रति ३१.०% यावत् अस्ति ।
अतः अपि महत्त्वपूर्णं यत् कुलराजस्वस्य अस्य व्यवसायस्य अनुपातः निरन्तरं वर्धमानः अस्ति । २०२४ तमस्य वर्षस्य मध्यभागे गृहसज्जायाः, साजसज्जायाः च कुलव्यवहारस्य परिमाणं ७.६ अरब आरएमबी आसीत्, यत् २०२३ तमे वर्षे समानकालस्य तुलने २४.०% वृद्धिः अभवत्, तथा च राजस्वं वर्षे वर्षे ५९.९% वर्धितम्, यस्य १६.२३% भागः अभवत् आय।
शेल् इत्यनेन उक्तं यत् २०२४ तमे वर्षे अङ्कीयप्रणालीक्षमतानां निर्माणं व्यापकरूपेण प्रवर्धयिष्यति, वितरणक्षमतानां अनुकूलनं निरन्तरं करिष्यति, आदेशनिर्गमनदक्षतायां सुधारं कृत्वा निर्माणप्रक्रियासु सुधारं कृत्वा निर्माणकालं लघु करिष्यति च
परन्तु बेइके इत्यस्य गृहसज्जाव्यापारस्य विपण्यभागः मध्यस्थसेवानां इव अधिकः नास्ति, अतः कम्पनीव्यापारस्य विकासः अलङ्कारविपण्यस्य समग्रस्थितेः प्रतिनिधित्वं कर्तुं न शक्नोति यद्यपि जूनमासात् जुलैमासपर्यन्तं द्वितीयहस्तगृहव्यवहारस्य मात्रायाः वृद्ध्या अलङ्कारविपण्यस्य एककमात्रायां वृद्धिः निश्चिता अस्ति तथापि प्रथमतया लेनदेनस्य मात्रायां निरन्तरं स्थिरं च वृद्धिः न प्राप्ता, अगस्तमासात् आरभ्य दुर्बलतायाः लक्षणं दृश्यते , अलङ्कारविपण्यस्य कृते, कथयतु, बजटं, इकाईमात्रा च समानरूपेण महत्त्वपूर्णा अस्ति।
बीजिंगनगरे अलङ्कार-उद्योगे कार्यं कुर्वन् कश्चन "तेन्दुआ-परिवर्तनं" इत्यस्मै अवदत् यत् अस्मिन् वर्षे अलङ्कार-विपण्यस्य स्थितिः आशावादी न अभवत् । अत्यन्तं सहजं भावः "सर्वस्य धनं नास्ति" इति । स्वामिनः बजटस्य न्यूनता प्रायः सर्वेषु पक्षेषु प्रतिबिम्बिता भवति पूर्वं पुरातनगृहानां नवीनीकरणे विन्यासपरिवर्तनं प्रायः अत्यावश्यकम् आसीत्, परन्तु अधुना बजटेन प्रतिबन्धितः बहवः जनाः विद्यमानं विन्यासं स्वीकुर्वन्ति
“अहं तलस्य कृते ठोसकाष्ठस्य बहुस्तरं उपयोक्तुं इच्छामि, परन्तु मम समीपे उत्तमस्य लेमिनेट् इत्यस्य बजटम् अपि नास्ति” इति उपरिष्टात् व्यक्तिः अवदत् । एतयोः प्रकारयोः तलयोः मूल्यान्तरं प्रतिवर्गमीटर् प्रायः १०० युआन् भवति । निराशावादी अपेक्षाणां अन्तर्गतं जनानां धनसञ्चयस्य अन्तिमः अन्वेषणः गृहसज्जा-उपभोगे अपि प्रतिबिम्बितः भवति ।
नवीन आवास उद्योगस्य शोधसेवासंस्थायाः "Sloth Life Fine" इत्यनेन प्रकाशितस्य "2024 China Home Decoration Consumer Survey Report" इत्यस्मिन् अपि उल्लेखितम् अस्ति यत् अस्मिन् वर्षे,जनानां निर्णयचक्रं महत्त्वपूर्णतया दीर्घं जातम्, कठोरबजटनियन्त्रणं च आदर्शः अभवत् ।व्यापारसञ्चालनस्य दृष्ट्या अपि २०२३ तमस्य वर्षस्य अपेक्षया अधिका कठिनता भविष्यति ।
अचलसम्पत्-उद्योगस्य श्रृङ्खला एतावता दीर्घा अस्ति, क्रयविक्रयात् आरभ्य, पट्टेदानात् आरभ्य गृहसज्जापर्यन्तं, सर्वे समृद्धाः भवन्ति, हानिः च भवति । औद्योगिकशृङ्खलायां प्रत्येकं कडिः प्रत्यक्षतया निरन्तरं च प्रभावितः भविष्यति। परन्तु प्रत्येकं चक्रं वस्तुतः पुनर्स्थापनम् इति वक्तुं शक्यते। अस्मिन् समये अचलसम्पत्विकासस्य क्षेत्रे प्रवेशं करोति वा गृहसज्जाव्यापारस्य विकासं निरन्तरं करोति वा, तत् वस्तुतः बेइकस्य चक्रस्य उपयोगं कृत्वा तस्य विरुद्धं युद्धं कर्तुं प्रयत्नः इति द्रष्टुं शक्यते
सर्वे जानन्ति यत् तरङ्गाः प्रबलाः सन्ति, समुद्रतटे तरङ्गं प्रतीक्षमाणाः सर्फर्-जनाः सर्वदा सन्ति ।