समाचारं

सम्पत्तिविपण्यनीतीनां प्रभावः दर्शयति, तथा च बीजिंगनगरे सेकेण्डहैण्ड् आवाससूचीनां संख्या महत्त्वपूर्णतया न्यूनीभवति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे प्रथमार्धे बीजिंगस्य सम्पत्तिविपण्यनीतयः "पदे पदे" अभवन्, अनुकूलनीतिभिः चालितेन च बीजिंगस्य आवासमूल्यानि, लेनदेनस्य परिमाणं च वर्षस्य प्रथमार्धे स्थिरम् आसीत् सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु बीजिंग-नगरे ऑनलाइन-सेकेण्ड-हैण्ड्-आवास-अनुबन्धानां संख्यायां वर्षे वर्षे ४% किञ्चित् न्यूनता अभवत्, पूर्ववर्षस्य अपेक्षया १०% च वृद्धिः अभवत् विपण्य-आपूर्ति-माङ्ग-संरचनायाः परिवर्तनस्य पृष्ठभूमितः अद्यापि "स्थिरतायाः" लक्षणं दर्शितवान् ।

रक्तसम्पत्त्याः उद्भवेन गृहक्रेतृभ्यः माङ्गल्याः मुक्तिः सुधरति

यथा यथा राष्ट्रिय-अचल-सम्पत्-विपण्यं गहन-समायोजनस्य चरणे प्रविशति तथा तथा "तारक-लाल-सूचीनां" उद्भवः अधिकं दृष्टिगोचरः भवति । अनेकतृतीयपक्षसङ्गठनानां आँकडानां अनुसारं बीजिंगस्य पश्चिमद्वितीयरिंगरोड् इत्यत्र स्थिता झोन्घाई·जिंगहुआ जिउक्सु परियोजना वर्षस्य प्रथमार्धे कुलम् २१८ यूनिट् हस्ताक्षरितानां कुलव्यवहारमूल्येन च सूचीयां शीर्षस्थाने अस्ति ७.४५१ अरब युआन्, अस्य उच्चविक्रयदरस्य उच्चव्यवहारस्य इकाईमूल्यस्य च धन्यवादेन आवासीयव्यवहारमूल्येन बीजिंग प्रथमस्थानं प्राप्तवान् ।

मूलक्षेत्रेषु उच्चकुलमूल्यानां शुद्धसुधारपरियोजनानां अतिरिक्तं, केचन आंशिकरूपेण उन्नताः सम्पत्तिः ये दुर्लभाः केन्द्रीभवन्ति, तेषां ध्यानं गृहक्रेतृणां अपि आकर्षणं कृतम् अस्ति १३ अगस्तदिनाङ्के सायं ४ वादने कार्यदिवसस्य अपराह्णः आसीत् चेदपि हैडियनस्य किङ्ग्हे-नगरस्य लोङ्गहु-गुआन्कुइ-विक्रयकार्यालये गृहाणि पश्यन्तः षट् वा सप्त वा परिवारसमूहाः आसन् "बीजिंगनगरे बृहत् बालकनीयुक्ताः बहवः नवीनाः आवासपरियोजनाः नास्ति। अद्य अहं विशेषतया आदर्शकक्षान् द्रष्टुं अत्र आगतः।" हैडियननगरे मूलपुराणस्य जर्जरस्य च अपार्टमेण्टस्य स्थाने अनुकूलनीतयः लाभः।

१३ दिनाङ्के सायं ५:३० वादने संवाददाता डाक्सिङ्ग-मण्डलस्य Xihongmen क्षेत्रे स्थितस्य Yujingxingcheng·Yuanqi इत्यस्य विक्रयकार्यालये आगतः एषा परियोजना उत्तमसज्जागुणवत्तायां, लघुत्रिशय्यागृहे च अपार्टमेण्टे केन्द्रीभूता अस्ति कार्यदिने अपि अनेके ग्राहकाः आकृष्टाः आसन् । विक्रयकार्यालयस्य लॉबीमध्ये वार्ताक्षेत्रे पञ्च षट् वा परिवारसमूहाः उपविष्टाः आसन्, विक्रयव्याख्यानं श्रोतुं वालुकामेजस्य परितः त्रयः चत्वारः वा परिवारसमूहाः समागताः आसन्

भ्रमणकाले संवाददाता एतदपि अवलोकितवान् यत् बीजिंगस्य “६२६” नूतननीतेः “अग्रभुक्तिं व्याजदराणि च न्यूनीकर्तुं” प्रवर्तनस्य समये विशेषतया लोकप्रियाः अचलसम्पत्सम्पत्तयः क्रमेण पुनः शान्ताः अभवन् विशेषतः जियुयुए हवेलीयां ओकबे च यत्र क्षिहोङ्गमेन् क्षेत्रे न्यूनमूल्यानि गृहाणि बहुधा उपलभ्यन्ते, तत्र विशेषमूल्यानां गृहाणां क्रमेण स्वच्छतायाः अनन्तरं गृहदर्शकानां संख्या अपि न्यूनीभूता अस्ति जियुयुए हवेलीयाः विक्रयकार्यालयस्य विक्रेता पत्रकारैः अवदत् यत् विशेषमूल्यानां गृहाणि मूलतः विक्रीताः सन्ति, तथा च केवलं व्यक्तिगत-इकायानां प्रथम-द्वितीय-तलयोः अवशिष्टाः सन्ति, यत्र चयनार्थं सीमितं स्थानं वर्तते।

भ्रमणकाले एकः अचलसम्पत्-एजेण्टः पत्रकारैः अवदत् यत् बीजिंग-नगरे नूतन-विकासेषु विषमता, शीतता च अस्ति, केवलं केचन सम्पत्तिः येषां दुर्लभता-लक्षणं, उच्च-मूल्य-वर्धित-क्षमता वा किफायती-मूल्यानि वा लोकप्रियाः भविष्यन्ति, विशेषतः मूल्यकारकम्। "सेकेण्ड्-हैण्ड्-गृहाणां स्थितिः अपि तथैव अस्ति। अस्मिन् वर्षे मे-जून-मासात् आरभ्य 'मूल्यं मात्रां' इति मूलतः मुख्या प्रवृत्तिः अस्ति।" समर्थनसुविधाः, उत्तमं स्थानं च महतीं वृद्धिं प्राप्तवन्तः। "अन्यसम्पत्त्याः तुलने लाओपोक्सियाओ अधिकमूल्यकमीकरणं दृष्टवान्, अतः येषां ग्राहकानाम् केवलं आवश्यकता वर्तते ते क्षिचेङ्ग-नगरस्य हुआइबाई-क्षेत्रे एकः अचल-सम्पत्-एजेण्टः कार्यवाही कर्तुं साहसं कुर्वन्ति।

अनुकूलनीतयः : सम्पत्तिविपण्यसमायोजननीतयः ९वारं प्रकाशिताः

राष्ट्रिय-अचल-सम्पत्-विपण्यस्य कृते बेन्चमार्क-महत्त्वयुक्तं प्रथम-स्तरीयं नगरं एकदा बीजिंग-नगरे आवासमूल्यानां तर्कहीनवृद्धिः अभवत् अतः २०१७ तमे वर्षात् आरभ्य बीजिंग-नगरेण "जीवनार्थं आवासः, न तु अनुमानं" इति सिद्धान्तस्य कार्यान्वयनार्थं नियामकनीतीनां श्रृङ्खला आरब्धा ."

अधुना स्थावरजङ्गमविपण्ये आपूर्तिमागधासम्बन्धे नूतनपरिवर्तनानां अनुकूलतायै पूर्वं कठोरनीतिपरिपाटानां क्रमिकशिथिलीकरणं नीतिसमायोजनस्य मुख्यविषयः अभवत्, येन गृहक्रयणं कर्तुम् इच्छन्तः केषाञ्चन नागरिकानां आकस्मिकतया हानिः अभवत् स्वव्यापारार्थम् । आँकडानुसारं बीजिंग-नगरेण २०२३ तमस्य वर्षस्य सितम्बरमासात् आरभ्य अष्टमासेषु नव सम्पत्तिविपण्यनीतिसमायोजनानि कृतानि सन्ति ।

गतवर्षस्य “गृहं स्वीकुर्वन्तु किन्तु ऋणं न” इति नीतितः, पूर्वभुक्ति-अनुपातं बन्धकव्याजदरं च न्यूनीकर्तुं, साधारण-आवासस्य मानकानां अनुकूलनं च, अस्मिन् वर्षे तलाकप्राप्तपरिवारानाम् वर्षत्रयेण अन्तः गृहं न क्रेतुं अनुमतिः न भवति इति प्रतिबन्धः उत्थापितः अस्ति, तथा च द्वितीयगृहाणि विद्यमानाः बीजिंग-आधारिताः परिवाराः पञ्चम-रिंग-मार्गात् बहिः नूतनं गृहं क्रेतुं शक्नुवन्ति प्रथमवारं क्रेतॄणां कृते पूर्व-भुगतानं २०% यावत् न्यूनीकृतं भविष्यति तथा च न्यून-व्याज-दर-सीमा न LPR (Loan Market Pricing Rate) इत्यस्मात् न्यूनं 45 आधारबिन्दून् न्यूनीकृत्य।

तेषु गृहक्रेतृणां सर्वाधिकं ध्यानं यत् आकर्षयति तत् अस्ति बीजिंग-नगरस्य “५१७”-नीतेः आधिकारिकघोषणा जून-मासस्य २६ दिनाङ्के, यया पूर्व-भुगतानस्य ऋणस्य च व्याजदराणि न्यूनीकृतानि, गृहक्रयणस्य सीमां न्यूनीकृतानि, गृहस्य दबावः च न्यूनीकृता संक्रयणम्‌। गृहाणि पश्यन्ती सुश्री लिन् पत्रकारैः अवदत् यत् सा चाओयाङ्ग-मण्डले एकस्मिन् नूतने परियोजनायां प्रायः ७६ लक्ष-युआन्-मूल्येन नूतनगृहं प्रति आडम्बरं नीत्वा पूर्व-भुगतानस्य प्रायः ५०% भागं दातुं योजनां कृतवती ।

भविष्ये बीजिंग-नगरस्य स्थावरजङ्गमविपण्यं स्थिरं भविष्यति इति अपेक्षा अस्ति

सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु बीजिंग-नगरे ऑनलाइन-रूपेण हस्ताक्षरितानां सेकेण्ड-हैण्ड्-आवास-एककानां संख्या ९०,३५५ यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४% किञ्चित् न्यूनम् अस्ति, परन्तु वृद्धिः अभवत् पूर्ववर्षस्य जनवरीतः जुलैमासपर्यन्तं १०% इत्येव भवति ।

बीजिंग-नगरीय-सांख्यिकीय-ब्यूरो-द्वारा प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-अचल-संपत्ति-बाजार-सञ्चालनस्य" अनुसारं वर्षस्य प्रथमार्धे नगरस्य नवनिर्मितं वाणिज्यिक-आवास-विक्रयक्षेत्रं ५.०९९ मिलियन-वर्गमीटर् आसीत्, यत् वर्ष- वर्षे २.५% न्यूनता, यस्मिन् आवासीयविक्रयक्षेत्रं ३.५५३ मिलियनवर्गमीटर् आसीत्, यत् ६.२% न्यूनता अभवत् ।

यद्यपि वर्षस्य प्रथमार्धे द्वितीयहस्तगृहाणां नूतनगृहाणां च लेनदेनस्य मात्रा वर्षे वर्षे न्यूनीभूता, तथापि शुभसमाचारः अस्ति यत् द्वितीयहस्तगृहसूचीनां संख्या महतीं न्यूनतां गच्छति। सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं नगरे एप्रिलमासस्य अन्ते १७२,००० यूनिट् तः अधुना प्रायः १५५,००० यूनिट् यावत् न्यूनीकृता अस्ति, यत् समग्रतया प्रायः २०,००० यूनिट् न्यूनीकृतम् अस्ति सेण्टालिन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य मुख्यविश्लेषकः झाङ्ग् डावेइ इत्यनेन उक्तं यत्, "२०२३ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं प्रथमवारं एतत् घटितम् अस्ति।

तदतिरिक्तं अनुकूलनीतिभिः प्रभावितः अस्मिन् वर्षे जुलैमासे बीजिंग-नगरे ऑनलाइन-सेकेण्ड-हैण्ड्-आवासविक्रयस्य संख्या विपण्यप्रवृत्तेः विरुद्धं वर्धिता, १५,५७५ यूनिट्-पर्यन्तं, मासे मासे ३.९२% वृद्धिः, वर्षे च year increase of about 60%.

"वास्तवतः जून-जुलाई-मासेषु बीजिंग-नगरे ऑनलाइन-सेकेण्ड-हैण्ड्-आवास-हस्ताक्षराणां संख्यायां मासे मासे वर्षे च महती वृद्धिः अभवत् । एषः अतीव महत्त्वपूर्णः संकेतः अस्ति । सेकेण्ड-हैण्ड्-आवासस्य डिस्टॉकिंग्-करणेन भविष्यति a great boost to the new housing market." प्रान्तीय आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः गुआङ्गडोङ्ग ली युजिया इत्यनेन विश्लेषितं यत् अस्मिन् वर्षे उत्तरार्धे यद्यपि नीतिप्रभावाः क्षीणाः भवितुम् आरभन्ते तथापि पूर्वभुगतानस्य न्यूनीकरणं व्याजदरस्य न्यूनीकरणं च नीतयः अद्यापि युवानां नूतननागरिकाणां च गृहक्रयणस्य प्रवर्धनार्थं भूमिकां निरन्तरं निर्वहन्ति। तदतिरिक्तं अद्यापि एकः निश्चितः अपेक्षा अस्ति यत् विपण्यां आवासमूल्यानि पतन्ति पुरातनस्य कृते व्यापारस्य प्रचारः तथा च सम्पूर्णं श्रृङ्खलाचक्रं उद्घाटयितुं अचलसम्पत्विपण्ये स्थिरतां स्थापयितुं कुञ्जी भविष्यति।