किं SAIC-GM शीर्षस्तरस्य “रक्तपरिवर्तनं” त्वरयित्वा विक्रयदलदलात् बहिः गन्तुं शक्नोति?
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे आरम्भात् एव उत्पादबलम् इत्यादिभिः प्रतिकूलकारकैः, वाहनविपण्ये "मूल्ययुद्धम्" च प्रभाविताः SAIC-GM इत्यस्य शेवरलेट्, ब्युइक्, कैडिलैक् च ब्राण्ड्-इत्येतयोः मन्दवृद्धिः अभवत्, तेषां प्रायः सर्वेषां सामान्यं प्रवेशः अभवत् "कममूल्येषु कारविक्रयणं" इति स्थितिः । चित्रे बीजिंग-नगरस्य चाओयाङ्ग-मण्डलस्य डोङ्गफाङ्ग-जिये-आटोमोबाइल-नगरे शेवरलेट्-४एस-भण्डारः दृश्यते ।
वर्धमानप्रतिस्पर्धायुक्ते वाहनविपण्ये विक्रयमात्रा प्रायः मूलसूचकः भवति यः ब्राण्डस्य, दलस्य च विकासं प्रत्यक्षतया प्रतिबिम्बयितुं शक्नोति बाजारप्रदर्शने निरन्तरक्षयस्य सामनां कुर्वन् एसएआईसी-जीएम वरिष्ठप्रबन्धनस्य "प्रतिस्थापनस्य" गतिं त्वरयति ।
९ अगस्तदिनाङ्के एसएआईसी-जीएम इत्यनेन घोषितं यत् पैन-एशिया-वाहनप्रौद्योगिकीकेन्द्रस्य पूर्वकार्यकारी उपमहाप्रबन्धकः लु क्षियाओ एसएआईसी-जीएम इत्यस्य पूर्वउपमहाप्रबन्धकस्य जूए हैटाओ इत्यस्य उत्तराधिकारी भविष्यति -GM-Wuling, Lu Yi इत्यस्य उत्तराधिकारी भविष्यति कम्पनीयाः उपमहाप्रबन्धकः , विपणनसम्बद्धकार्यस्य उत्तरदायी।
जिज्ञासानां अनन्तरं संवाददातृभिः ज्ञातं यत् अस्मिन् वर्षे एसएआईसी-अन्तर्गतं एतत् चतुर्थं उच्चस्तरीयं समायोजनं निष्कासनं च अस्ति। "पूर्वत्रयाणां कार्मिकपरिवर्तनानां तुलने SAIC-GM इत्यस्य वरिष्ठप्रबन्धनस्य एतत् 'प्रतिस्थापनम्' अधिकं सम्यक् व्यापकं च अस्ति, यात्रा उद्योगे स्वतन्त्रः विश्लेषकः Xu Hong इत्यनेन स्पष्टतया उक्तं यत् एतत् कदमः किञ्चित्पर्यन्तं दर्शयति यत् SAIC- इति। जीएम परिवर्तनं त्वरयति विक्रयदलदलात् बहिः गन्तुं दृढनिश्चयः।
विक्रयस्य निरन्तरं न्यूनता एव आदर्शः अभवत्
अस्मिन् वर्षे एप्रिलमासे २०२४ तमे वर्षे बीजिंग-अन्तर्राष्ट्रीय-वाहनप्रदर्शने जनरल्-मोटर्स्-संस्थायाः अध्यक्षा, मुख्यकार्यकारी च मैरी बारा-इत्यस्याः अनेकाः छायाचित्राः बहु ध्यानं चर्चां च आकर्षितवन्तः , तस्य भ्रूभङ्गाः सन्ति, सः चिन्तितः इव दृश्यते।
जनरल् मोटर्स् इत्यस्य प्रमुखत्वेन मैरी बारा इत्यनेन जनरल् मोटर्स् इत्यस्य दिवालियापनयुगात् उद्भवे सहायता कृता तथा च २०२१, २०२२, २०२३ च वर्षेषु दशकशः अरब डॉलरस्य शुद्धलाभः निरन्तरं प्रदत्तः तथापि चीनदेशे २०२३ तमे वर्षे एसएआईसी-जीएम शुद्धलाभः अभवत् केवलं २.५४३ अरब युआन् भविष्यति, वर्षे वर्षे ५४% अधिकं न्यूनता ।
अस्मिन् वर्षे आरम्भात् एव SAIC-GM इत्यस्य विक्रयः अधिकं निराशाजनकः अस्ति । जुलैमासे एसएआईसी-जीएम इत्यनेन केवलं १५,००० नूतनानां कारानाम् थोकविक्रयणं कृतम्, यत् प्रथमसप्तमासेषु कुलम् २४०,५०० नवीनकारानाम् थोकविक्रयणं कृतम्, ५५.१४% न्यूनीकृतम्, तस्य विक्रयस्य परिमाणं च एसएआईसी-अन्तर्गतं चतुर्थस्थानं यावत् पतितम् समूह।
"चीनविपण्यं प्रविष्टानां प्रथमानां संयुक्तोद्यमकारकम्पनीनां मध्ये एकः इति नाम्ना SAIC-GM इत्यस्य Buick, Shevrolet, Cadillac च कदाचित् गृहे ब्राण्ड् आसीत्, परन्तु अधुना तेषां प्रभावः तीव्रगत्या न्यूनः भवति जू हाङ्गः पत्रकारैः उक्तवान् यत्, "उत्पादस्य पुनरावृत्तिः मन्दः अस्ति
वस्तुतः १९९६ तमे वर्षे एव जनरल् मोटर्स् इत्यनेन ईवी१ विद्युत्वाहनं प्रक्षेपणं कृतम्, २०१० तमे वर्षे जनरल् मोटर्स् इत्यनेन शेवरलेट् VOLT विस्तारित-परिधि-विद्युत्-वाहनं प्रदर्शितम्... तथापि जीएम, यस्य नूतन-ऊर्जा-वाहनानां "प्रथम-गति-लाभः" अस्ति , न गृहीतवान् चीनदेशे नूतनानां ऊर्जावाहनानां विकासप्रवृत्तौ सम्मिलिताः भवन्तु।
२०२१ तमे वर्षे जनरल् मोटर्स् इत्यनेन घोषितं यत् तस्य नूतनं वैश्विकं विद्युत्वाहनमञ्चं ऑटोनेङ्ग् मञ्चं आधिकारिकतया चीनदेशे प्रवेशं करिष्यति तदनन्तरं २०२२ तमे वर्षे जनरल् मोटर्स् प्रौद्योगिकीदृष्टिकोणदिने एसएआईसी-जीएम इत्यनेन विद्युत्करणं वर्धयितुं ७० अरब युआन् निवेशः करणीयः इति घोषितम् परन्तु २०२३ तमस्य वर्षस्य अन्ते एव ऑटोनेङ्ग्-मञ्चे निर्मितं प्रथमं नूतनं ऊर्जा-वाहनं कैडिलैक् रेउरा-इत्येतत् आधिकारिकतया विमोचितं, अस्मिन् वर्षे बृहत्-प्रमाणेन च प्रक्षेपणं कृतम्
Buick E5, Buick E4, Weilan 6 इत्यादीनां मॉडलानां विक्रयः अपि उष्णः आसीत् यत् Cadillac Reign इत्यस्य समये एव आगतवान् । विशेषतः, Buick E5 इत्यनेन 2023 तमे वर्षे 169,900 युआन् मूल्यस्य अग्रणीसंस्करणं प्रारब्धम्।न केवलं अधिकं प्रभावशालिनीं विक्रयं प्राप्तुं असफलं जातम्, अपितु अनेकेषां पुरातनकारस्वामिनः अपि चिन्तयन्ति स्म यत् ते "मूल्येन पृष्ठतः छूरापाताः" अभवन्, येन... Buick ब्राण्ड् अपि च SAIC इति Universal word of mouth.
एतादृशं संघर्षशीलं विपण्यप्रदर्शनं SAIC-GM इत्यस्य पूर्वमहाप्रबन्धकस्य Zhuang Jingxiong इत्यनेन सह सङ्गच्छते, यः घोषितवान् यत् "SAIC-GM PHEV स्मार्ट इलेक्ट्रिक प्लग-इन् हाइब्रिड् संयुक्तोद्यमे 'सशक्ततमः प्लग-इन् हाइब्रिड्' भविष्यति, प्रत्यक्षतया... प्लग-इन् संकर २.० युगं, तथा च संयुक्त उद्यमस्य प्लग-इन् संकरप्रतिक्रमणस्य आरम्भः।" व्यङ्ग्यं तीक्ष्णं विपरीततां निर्माति।
तस्मिन् एव काले Zhuang Jingxiong इत्यनेन स्वस्य कार्यकाले Pan-Asia Automotive Technology Center इत्यस्य मूलसॉफ्टवेयर R&D दलस्य पुनर्गठनस्य अनन्तरं स्थापितं SAIC-GM Software and Digital Center अपेक्षितं परिणामं न प्राप्तवान् मूलयोजनायाः अनुसारं अस्य केन्द्रस्य स्थापना जनरल् मोटर्स् इत्यस्य उत्तर-अमेरिका-देशस्य डेट्रोइट्-मुख्यालयेन सह सम्पर्कं प्राप्स्यति तथा च "चीनीजनाः चीनीयग्राहकानाम् आवश्यकतां पूरयति इति सॉफ्टवेयरं निर्मान्ति" इति लक्ष्यं प्राप्स्यति
परन्तु संवाददाता ज्ञातवान् यत् अधुना यावत् SAIC-GM इत्यस्य बुद्धिमान् स्थानीयसमाधानस्य कार्यान्वयनम् अद्यापि जनरल् मोटर्स् इत्यस्य बाधानां सामनां करोति। "यद्यपि जनरल् मोटर्स् स्वायत्तवाहनचालनस्य क्षेत्रे अत्यन्तं पूर्वमेव शोधं कुर्वन् अस्ति तथापि चीनदेशे प्रयुक्ता स्वायत्तवाहनचालनप्रौद्योगिकी अद्यापि तुल्यकालिकरूपेण रूढिवादी अस्ति। यदि भवान् परिवर्तनं कर्तुम् इच्छति तर्हि जनरल् मोटर्स् इत्यस्य सहमतिः आवश्यकी अस्ति, "अतः भवेत् तत् कैडिलैक्, ब्यूक् वा शेवरलेट् वा, SAIC-GM Software and Digital Center इत्यस्य स्थापनायाः अनन्तरं तस्य उत्पादानाम् बुद्धिस्तरस्य महती प्रगतिः परिवर्तनं वा न कृतम्।”.
क्षयस्य निवारणाय, पुनः उत्थानस्य च कृते व्यापकसुधारस्य तत्कालः आवश्यकता वर्तते
"अस्य चरमसमये SAIC-GM इत्यस्य वार्षिकविक्रयः २० लक्षं वाहनम् अतिक्रान्तवान्, परन्तु २०२३ तमे वर्षे केवलं १० लक्षं वाहनम् एव विक्रयति। एतादृशी स्थितिः वरिष्ठप्रबन्धनस्य 'प्रतिस्थापनेन' रोधयितुं न शक्यते यथा जू हाङ्गः अवदत् problems faced by SAIC-GM इदं प्रणालीगतम् अस्ति, प्रशिक्षणपरिवर्तनं च केवलं प्रथमं सोपानम् अस्ति।
अद्यैव संवाददातारः बीजिंग-राज्यस्य चाओयाङ्ग-मण्डलस्य डोङ्गफाङ्ग-जिये-आटोमोबाइल-नगरस्य भण्डारं गतवन्तः, कतिपयान् विक्रेतारः विहाय, भण्डारे अन्ये उपभोक्तारः नासीत् Equinox, Trailblazer, Cruze इत्यादीनि बहवः मॉडल्-इत्येतत् न्यूनमूल्येन विक्रयणार्थं प्राप्यन्ते, केषाञ्चन कारानाम् मूल्यक्षयम् अपि ४०,००० युआन्-अधिकं भवति
“सम्प्रति बहवः उपभोक्तारः कारं द्रष्टुं भण्डारं न आगच्छन्ति, तेषु बहवः मूल्यकटनेन आकृष्टाः भवन्ति” इति भण्डारस्य एकः विक्रेता पत्रकारैः सह अवदत् सः अवदत् यत् मूल्यं न्यूनीकर्तुं भण्डारे कारविक्रयणस्य नियमितपद्धतिः अभवत् यदि मूल्यं न्यूनीकृतं न भवति तर्हि उपभोक्तृणां कृते शेवरलेट् क्रयणं कठिनं भविष्यति।
ज्ञातव्यं यत् शेवरलेट्, ब्यूक्, कैडिलैक् वा भवतु, "कममूल्येन कारविक्रयणं" इति आदर्शः अभवत् । यदा राष्ट्रियमानकरूपान्तरणम् इत्यादीनां नोड्स् इत्यस्य सम्मुखीभवति तदा एते त्रयः ब्राण्ड् "मूल्यभङ्गः" अपि अनुभवितुं शक्नुवन्ति । मूल्यनिवृत्तिविक्रयस्य कारणेन एव द्वितीयस्तरीयविलासिताब्राण्ड् इति कैडिलैक् इत्यस्य केषाञ्चन मॉडलानां मूल्यानि ब्यूक् इत्यस्य मूल्यानि अपि आच्छादयन्ति
"मूलतः शेवरलेट्-ब्यूइक्-इत्येतयोः उत्पादयोः ओवरलैप्-मूल्यकवरेजयोः समस्या आसीत्, येन एसएआईसी-जीएम-इत्यस्य 'आन्तरिकघर्षणस्य' प्रवणता अभवत् । अधुना कैडिलैक्-कम्पन्योः मूल्य-कटाहेन एसएआईसी-जीएम-इत्यस्य त्रयाणां ब्राण्ड्-मध्ये आन्तरिक-प्रतिस्पर्धा अधिकं तीव्रा अभवत् कथ्यते यत् विक्रयपक्षे एतादृशी स्थितिः निःसंदेहं वास्तविककार्यन्वयनप्रक्रियायां कार्यान्वितानां उत्पादानाम् विकासरणनीतीनां च प्रभावशीलतां बहु न्यूनीकरिष्यति।
उत्पादस्य विक्रयपक्षे च समायोजनस्य अतिरिक्तं अद्यापि प्रश्नः अस्ति यत् किं लु क्षियाओ, यः अभियंता अस्ति, सः विक्रयवृद्धिं चालयितुं "सार्वभौमिकप्रौद्योगिकी" इति चिह्नस्य उपयोगं कर्तुं शक्नोति वा इति। जीएम इत्यस्य वैश्विकमञ्चे प्रथमः चीनीयः मुख्यः अभियंता इति नाम्ना लु क्षियाओ इत्यनेन ब्यूक् रीगल, लाक्रोस्, शेवरलेट् मालिबू इत्यादीनां महत्त्वपूर्णानां मॉडल्-संशोधनस्य विकासस्य च नेतृत्वं कृतम् अस्ति
"अधुना उत्पादपक्षे SAIC-GM इत्यस्य अनेकाः विद्यमानमाडलाः 'हॉट् मॉडल्' इति परिवर्तयितुं सुलभं नास्ति। मॉडलपरिवर्तनस्य अतिरिक्तं नूतनकारानाम् अनुसन्धानं विकासं च प्रायः तुल्यकालिकं दीर्घचक्रस्य आवश्यकता भवति। वर्तमानकाले प्रायः everyone in the Chinese automobile market प्रतिसप्ताहं नूतनाः काराः प्रक्षेपिताः भवन्ति, अतः अल्पकाले एव लु Xiao इत्यस्य तकनीकीप्रतिभानां नूतनानां उत्पादानाम् परिवर्तनस्य प्रयासः, ततः नूतनानां उत्पादानाम् उच्चविक्रये सफलतया अनुवादः, SAIC इत्यस्य धैर्यस्य परीक्षणं करिष्यति अपि च जनरल् मोटर्स्," जू हाङ्गः विश्लेषितवान्। व्याख्यातवान्।
उत्पादपक्षे विक्रयपक्षे च दुर्बलतायाः कारणेन SAIC-GM इत्यस्य ब्राण्ड्-प्रतिष्ठा अपि न्यूनीभूता अस्ति, ग्राहकानाम् चिपचिपाहटं च वर्षे वर्षे अधिकं दुर्बलं जातम् एतस्याः समस्यायाः समाधानं Xue Haitao इत्यनेन करणीयम् ।
संवाददाता ज्ञातवान् यत् Xue Haitao बहुवर्षेभ्यः वाहनविपणने गहनतया संलग्नः अस्ति, Hongguang MINIEV तथा Wuling Bingo इत्यादीनां लोकप्रियमाडलानाम् निर्माणं कृतवान् तथा च बहुविधाः नवीन ऊर्जाप्रौद्योगिकीब्राण्ड्-निर्माणं कृतवान्, अपि च SAIC-GM-Wuling इत्यस्य विदेशव्यापारस्य विस्तारस्य प्रचारं कृतवान् अतः तस्य लु क्षियाओ च मध्ये रनिंग्-इन् अपि अग्रिमे काले बहिः जगतः ध्यानस्य केन्द्रं भविष्यति।
"वास्तवतः SAIC-GM इत्यस्य समस्याः SAIC इत्यस्य समस्याः अपि सन्ति। SAIC-GM एकदा SAIC इत्यस्य 'लाभगौः' आसीत् तथा च SAIC इत्यस्य स्वतन्त्रब्राण्ड्-समूहानां तीव्रगत्या विकासे साहाय्यं कृतवान् । अद्यत्वे SAIC इत्यस्य संयुक्त-उद्यम-ब्राण्ड्-विक्रयः लाभः च द्वौ अपि न्यूनौ भवतः। , तथा च एसएआईसी इत्यस्य स्वस्य ब्राण्ड्-संस्थाः अद्यापि 'प्रतिक्रिया' न प्राप्तवन्तः इति भासते, अस्मिन् असङ्गति-स्थितौ एसएआईसी कथं समायोजनं करोति इति अपि चिन्ताजनकम् अस्ति" इति जू हाङ्गः निष्कर्षं गतवान् ।
चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता झाङ्ग जेन् इत्यस्य छायाचित्रम्
स्रोतः चीनयुवा दैनिक·यात्रा साप्ताहिक