यदि स्वामिना वार्तालापस्य समये लिफ्टस्य स्थापनायाः आक्षेपः भवति, परन्तु तस्य स्थापनायाः अनन्तरं तस्य उपयोगं कर्तुम् इच्छति तर्हि मया किं कर्तव्यम्?
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[प्रकरणतथ्यानि] गुआङ्गडोङ्ग-नगरस्य ग्वाङ्गझौ-नगरस्य एकस्मिन् समुदाये ९-मञ्जिला-आवासीयभवने स्वामिनः सोपानस्य उपरि अधः च गन्तुं असुविधा आसीत् यतः तत्र लिफ्टः नासीत् भवनस्य स्वामिनः लिफ्टं स्थापयितुं चर्चां कृतवन्तः । चर्चायाः कालखण्डे ४४ स्वामिषु ३२ स्वामिनः सहमतिम् अददात् । यतः मतं प्राप्तुं न शक्यते स्म, तस्मात् स्वामिना अन्ततः निर्णयः कृतः यत् यः स्वामिः परिवर्तनं कर्तुं सहमतः सः अन्ये स्वामिनः राजधानीं योगदानं न दास्यन्ति, तस्य स्थापनायाः अनन्तरं लिफ्टस्य उपयोगं कर्तुं न अनुमन्यते इति . तृतीयतलस्य निवसन् स्वामिना गुओ निवेशे भागं न गृहीतवान् यतः तस्य लिफ्टस्य स्थापनायां आक्षेपाः आसन् ।
लिफ्टस्य उपयोगे स्थापिते अनन्तरं गुओ इत्यनेन तत्सम्बद्धं धनसङ्ग्रहधनं दत्त्वा लिफ्टस्य उपयोगः कर्तुं प्रस्तावः कृतः । परन्तु पूर्वं निवेशं कृतवन्तः ३२ स्वामिनः मन्यन्ते यत् प्रारम्भिकपदे लिफ्टस्थापनस्य विषये गुओ इत्यस्य आक्षेपाः सन्ति, येन लिफ्टस्थापनपरियोजना एकवर्षात् अधिकं यावत् विलम्बः जातः, तेषां लिफ्टस्य उपयोगस्य विरोधं च कृतवन्तः
गुओ इत्यनेन जनन्यायालये मुकदमा कृतः, पुष्टिः याचते यत् प्रारम्भिकलिफ्टस्थापनवित्तपोषणयोजनायाः अनुसारं १०,०७७ युआन् शुल्कं दत्त्वा नूतनलिफ्टस्य विषये तस्य अधिकाराः दायित्वं च ३२ स्वामिनः समानाः सन्ति अन्ते न्यायालयेन श्रुत्वा निर्णयः कृतः यत् गुओ इत्यनेन लिफ्टं योजयितुं संकलितं धनं दत्तस्य अनन्तरं निवासस्थानस्य स्वामिनः प्रतिनिधिना गुओ इत्यस्मै लिफ्टमध्ये उपयोगाय लिफ्टपत्रं प्रदत्तम्
[तर्कः] न्यायालयेन उक्तं यत् प्रकरणे सम्बद्धः लिफ्टः भवनस्य सामान्यः भागः अस्ति, गुओ इत्यादीनां स्वामिनः लिफ्टस्य उपयोगस्य, संयुक्तरूपेण च प्रबन्धनस्य अधिकारं धारयन्ति स्म गुओ इत्यस्य लिफ्टस्य उपयोगः न तादृशः विषयः यस्य निर्णयः स्वामिभिः संयुक्तरूपेण कर्तव्यः यथा प्रासंगिककायदानेषु न्यायिकव्याख्यासु च निर्धारितं भवति, न च अन्येषां स्वामिनः लिफ्टस्य उपयोगस्य कानूनी अधिकारस्य क्षतिः भविष्यति, अतः बहुमतस्य सहमतिः स्वामिनः अपेक्षिताः न भवन्ति। न्यायस्य सिद्धान्तानुसारं संकलितधनस्य भुक्तिं कर्तुं लिफ्टस्य उपयोगः पूर्वापेक्षा भवितुमर्हति, अतः न्यायालयेन निर्णयः कृतः यत् गुओ लिफ्टस्य योजनार्थं संकलितधनस्य भुक्तिं कृत्वा लिफ्टस्य उपयोगं कर्तुं शक्नोति इति
न्यायाधीशः स्मरणं कृतवान् यत् लिफ्ट-स्थापने सम्बद्धाः कानूनी-भावनात्मकाः पक्षाः जटिलाः सन्ति, प्रतिवेशिनः अधिकं अवगताः सहिष्णुताः च भवेयुः, स्वैच्छिक-समानतायाः, मैत्रीपूर्ण-परामर्शस्य, वार्ता-सञ्चालने निष्पक्षतायाः च सिद्धान्तानां पालनम् कुर्वन्तु, येन संयुक्तरूपेण सामञ्जस्यपूर्णं आरामदायकं च सृज्यते | जीवनपर्यावरणम् । गुओ प्राचीनः अस्ति तथा च लिफ्टस्य उपयोगं कर्तुं वस्तुनिष्ठा आवश्यकता अस्ति एव इमान्दारं मैत्रीपूर्णं च समाजवादं रेखा। यदि अन्ये स्वामिनः मन्यन्ते यत् गुओ इत्यस्य लिफ्टस्य स्थापनायां बाधां जनयितुं व्यवहारेण तेषां हानिः अभवत् तर्हि ते पृथक् प्रकरणे स्वअधिकारं दातुं शक्नुवन्ति, परन्तु धनं प्रतिदातुं गुओ इत्यस्य लिफ्टस्य उपयोगं कर्तुं न नकारयितुं शक्नुवन्ति
(प्रकरणस्य स्रोतः : सर्वोच्चजनन्यायालयः, अस्माकं संवाददाता जिन् शीन् इत्यनेन संकलितः)