चीनी उपभोक्तारः जापानी-ब्राण्ड्-विषये स्वदृष्टिकोणं परिवर्तयन्ति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्लूमबर्ग् अमेरिकी लेखः अगस्तमासस्य १३ दिनाङ्के, मूलशीर्षकं : जापानी-ब्राण्ड्-प्रति चीनीय-उपभोक्तृणां आकर्षणं क्षीणं भवति जापानी-स्वास्थ्य-सौन्दर्य-उत्पादाः कदाचित् चीन-देशे सुरक्षा-गुणवत्ता-योः सुवर्णमानकत्वेन गण्यन्ते स्म, परन्तु अधुना ते विश्वस्य बृहत्तमे उपभोक्तृविपण्ये न उपलभ्यन्ते स्वस्य कान्तिं नष्टं कर्तुं आरब्धवान्।"Alchemy Furnace" इति आँकडाविश्लेषणमञ्चेन प्रदत्ताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे Kobayashi Pharmaceutical इत्यस्य उत्पादानाम् Taobao and Tmall इत्यत्र वर्षे वर्षे ५४% न्यूनता अभवत् कारणं यत् कम्पनीयाः स्वास्थ्योत्पादनेषु रक्तखमीरतण्डुलानि सन्ति येन दर्जनशः जनाः मृताः इति शङ्का वर्तते। फुकुशिमा परमाणुविद्युत्संस्थानस्य अपवाहस्य विषये उपभोक्तृबहिष्कारस्य परिणामेण शिसेडो इत्यादयः सौन्दर्यप्रसाधननिर्मातृभिः विक्रये अपि एतादृशी न्यूनता दृष्टापरामर्शदातृसंस्थायाः चाइना स्किन्नी इत्यस्य संस्थापकः प्रबन्धनिदेशकः च मार्क टैनर् इत्ययं कथयति यत् "जापानी-ब्राण्ड्-भ्यः स्थानीय-चीनी-ब्राण्ड्-अपेक्षया अधिकं परिश्रमं कर्तव्यम् इति कोऽपि संदेहः नास्ति । चीनीय-स्थानीय-ब्राण्ड्-समूहाः सुविकसिताः सन्ति, उत्तम-उत्पाद-गुणवत्ता च सन्ति, ते च शीघ्रं विपण्य-अनुकूलतां प्राप्तुं शक्नुवन्ति परिवर्तनं भवति चेत् उत्पादाः अधिकं लक्षिताः प्रायः अधिकं मूल्यं च भवन्ति” इति ।चीनदेशस्य ३८ वर्षीयायाः महिलायाः कथनमस्ति यत् कोबायाशी औषधस्य घटनायाः कारणात् तस्याः शङ्का अभवत्-जापानी-स्वास्थ्य-उत्पादेषु सम्भाव्य-खतरनाक-अवयवः कथं भवितुम् अर्हन्ति इति। सा पूर्वं जापानी-पूरकद्रव्याणां निष्ठावान् उपयोक्ता आसीत्, परन्तु अधुना चीन-ऑस्ट्रेलिया-देशयोः उत्पादितानां पूरकाणां क्रयणं कर्तुं प्रवृत्ता अस्ति । सा अवदत्- "अहं पूर्वं जापानी-कोलेजेन्-चूर्णं, श्वेतीकरण-गोल्यः च बहु खादामि स्म, परन्तु अधुना न।"सुरक्षाचिन्तानां अतिरिक्तं उपभोक्तृणां प्राधान्यानां आदतीनां च परिवर्तनेन केषाञ्चन जापानीविक्रेतृणां ग्रहणं जातम्, अनेके ब्राण्ड्-संस्थाः चीनदेशे क्रमेण स्वस्य उपस्थितिं न्यूनीकृतवन्तः अस्मिन् वर्षे जूनमासे इसेटान् इत्यनेन शाङ्घाई-नगरस्य मध्यभागे स्थितं विभागीयं भण्डारं बन्दं कृतम् यत् २७ वर्षाणि यावत् कार्यं कुर्वन् आसीत्, अस्मिन् देशे १.४ अब्जाधिकजनसंख्यायुक्तः एकः एव भण्डारः अवशिष्टःये केचन ब्राण्ड् अवशिष्टाः आसन् तेषां अपि क्षयः आरब्धः अस्ति । चीनदेशे यूनिक्लो मूलकम्पनी फास्ट रिटेलिंग् ग्रुप् इत्यस्य राजस्वं लाभं च नवीनतमत्रिमासे न्यूनीकृतम् यतः चीनीयग्राहकाः सस्तानां विकल्पानां पक्षे अधिकाधिकाः अभवन्। चीनदेशे यूनिक्लो इत्यस्य विस्तारः मन्दः जातः इति दृश्यते, अधुना शङ्घाई, ग्वाङ्गझौ इत्यादिषु नगरेषु स्वस्य प्रमुखभण्डारस्य नवीनीकरणे केन्द्रीक्रियते इति कम्पनी अवदत्। (अनुवादितः चेन झीन्)▲