समाचारं

वित्तपोषित अभियंताप्रतिभानां संवर्धनार्थं बीजिंगनगरे उत्कृष्टानां अभियंताप्रतिभानां चयनार्थं संवर्धनार्थं च आवेदनपत्रं प्रारब्धम् अस्ति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने २०२४ तमे वर्षे बीजिंगनगरे उत्कृष्टानां अभियंताप्रतिभानां चयनार्थं संवर्धनार्थं च आवेदनपत्रं प्रारब्धम् अस्ति आवेदकाः २८ अगस्ततः पूर्वं सामग्रीप्रस्तुतिं सम्पन्नं कुर्वन्तु। १९८९ तमे वर्षे बीजिंग-उत्कृष्ट-युवा-इञ्जिनीयर-चयन-प्रशंसा-कार्यक्रमस्य आरम्भात् आरभ्य विज्ञान-प्रौद्योगिकी-नगरपालिकायाः ​​संघेन अनेकाः चयन-क्रियाकलापाः निर्वह्य, एकस्य अभियंतानां करियरस्य कृते पूर्ण-चक्र-सेवा-तन्त्रम्, and has reserved उत्कृष्टानां अभियंता-आरक्षित-प्रतिभानां बहूनां संख्या अस्ति ।
अस्मिन् नगरे उत्कृष्टानां अभियंताप्रतिभानां चयनं संवर्धनं च वर्षे एकवारं क्रियते, उत्कृष्टा अभियंतावृद्धियोजना, उत्कृष्टयुवा अभियंताप्रशिक्षणयोजना च इति द्वयोः वर्गयोः विभक्तं भवति अस्मिन् वर्षे चयनं बीजिंग-नगरस्य "२४४१" उच्च-सटीक-औद्योगिक-व्यवस्थायाः परितः केन्द्रितम् अस्ति, यत्र नवीन-पीढी-सूचना-प्रौद्योगिकी, चिकित्सा-स्वास्थ्यं, एकीकृत-परिपथाः, बुद्धिमान् सम्बद्ध-वाहनानि, बुद्धिमान्-निर्माणं उपकरणं च, हरित-ऊर्जा, ऊर्जा-संरक्षणं, पर्यावरण-संरक्षणं च इति क्षेत्राणि लक्ष्यन्ते
तेषु उत्कृष्टा अभियंता वृद्धियोजना २० जनानां समर्थनं करोति आवेदकानां आयुः ४५ वर्षाणाम् अधिकः न भवितुमर्हति तेषां ८ वर्षाणाम् अधिककालं यावत् उत्पादनस्य निर्माणस्य च अग्रपङ्क्तौ अभियांत्रिकीप्रौद्योगिकीकार्यं कर्तुं प्रवृत्ताः भवेयुः वरिष्ठ अभियंता वा ततः परं वा स्वस्य इकाईयां वा कार्यक्षेत्रे प्रमुखप्रौद्योगिकीषु सफलतां प्राप्तवन्तः यदि तेषां प्रौद्योगिकी उपलब्धीनां परिवर्तने अन्यपक्षेषु च उत्कृष्टं योगदानं कृतम् अस्ति तर्हि प्रत्येकं व्यक्तिं चयनानन्तरं 70,000 युआनस्य प्रशिक्षणकोषः दीयते . उत्कृष्ट युवा अभियंता प्रशिक्षण कार्यक्रमः 100 जनानां समर्थनं करोति आवेदकानां आयुः सामान्यतया 35 वर्षाणाम् अधिकः नास्ति उत्पादनं निर्माणं च 3 वर्षाणाम् अधिकं यावत् तेषां अभियंता वा ततः परं पदवी अस्ति वा स्वकीयां यूनिटे कार्यं कृतवन्तः अथवा यदि तेषां कार्यक्षेत्रे प्रौद्योगिकी-सफलतायाः प्रौद्योगिकी-उपार्जनस्य परिवर्तनस्य च दृष्ट्या किञ्चित् योगदानं कृतम् अस्ति, तर्हि प्रत्येकं अभ्यर्थी करिष्यति चयनानन्तरं ३०,००० युआन् प्रशिक्षणकोषः दीयते।
विज्ञान-प्रौद्योगिकी-नगरपालिकासङ्घेन उक्तं यत् एतत् चयनं गैर-प्रबन्ध-अभिमुखीकरणस्य पालनम् करोति तथा च परियोजनायां प्रभारं ग्रहीतुं वा भागं ग्रहीतुं वा आवेदकस्य भूमिकायाः ​​योगदानस्य च मूल्याङ्कनं, तथैव परियोजनायाः व्यावहारिकतायाः परिवर्तनस्य च सम्भावनायाः मूल्याङ्कनं च केन्द्रीक्रियते। आवेदकस्य इकाई प्रतिभाप्रशिक्षणे अपि भूमिकां निर्वहति, अपेक्षाकृतं सम्पूर्णा आन्तरिकप्रतिभाप्रशिक्षणव्यवस्था भवितुमर्हति, प्रतिभावृद्धिप्रशिक्षणयोजनानि निर्मातुं कार्यान्वितुं च, अनुसन्धानविकासः, उपलब्धिः इत्यादीनां वैज्ञानिकप्रौद्योगिकीनवाचारक्रियाकलापानाम् आचरणार्थं आवश्यककौशलं च भवितुमर्हति परिवर्तनं औद्योगिकीकरणं च, वैज्ञानिकप्रौद्योगिकीसेवाः च आधारः च।
उच्चस्तरीयं, उत्कृष्टं प्रौद्योगिकी-नवीनीकरणक्षमता, जटिल-इञ्जिनीयरिङ्ग-समस्यानां समाधानं कर्तुं च कुशलं अभियंता संवर्धयितुं सर्वेषां पक्षानां सहकार्यस्य आवश्यकता भवति १९८९ तमे वर्षे एव म्युनिसिपल एसोसिएशन् फ़ॉर् साइंस एण्ड् टेक्नोलॉजी इत्यनेन बीजिंगस्य उत्कृष्टानां युवानां अभियंतानां चयनं प्रशंसा च २०१८ तमे वर्षात् आरभ्य बीजिंगस्य उत्कृष्टानां युवानां अभियंतानां विजेतृणां तेषां दलानाम् च समर्थनार्थं “बीजिंग आउटस्टैण्डिंग यंग इन्जिनियर्स् इनोवेशन स्टूडियो” इति परियोजना स्थापिता वैज्ञानिकं प्रौद्योगिकी च नवीनता अनुसन्धानं विकासं च उत्कृष्टयुवानां अभियंतानां विकासं प्रवर्तयति।
एतेषां अवसरानां साहाय्येन बीजिंगजिंगचेङ्ग रुइडा विद्युत् अभियांत्रिकी प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य मुख्यशोधकः लियू डोङ्गः पदे पदे उत्तमः अभियंता अभवत् २०१७ तमे वर्षे सः बीजिंगस्य उत्कृष्टयुवा अभियंता इति पुरस्कृतः, २०२१ तमे वर्षे "बीजिंग उत्कृष्ट युवा अभियंता नवीनता स्टूडियो" इति संस्थापितवान्, २०२३ तमे वर्षे उत्कृष्ट अभियंता विकासयोजनायां चयनितः च... सहायक अभियंतातः वरिष्ठ अभियंता यावत्, निगमस्य अनुसंधानविकासकर्मचारिभ्यः... मुख्यसंशोधकः, लियू डोङ्गः अवदत् , तस्य कम्पनी "इञ्जिनीयरसंस्कृतेः" वकालतम् करोति उत्कृष्टा अभियंता विकासयोजनायां चयनितस्य अनन्तरं न केवलं ते धनं प्राप्तुं शक्नुवन्ति, अपितु ते कम्पनीयाः अन्तः तदनुरूपं समर्थनमपि प्राप्नुयुः, यत् अनन्तरं विकासं बहुधा प्रवर्धयितुं शक्नोति दलस्य ।
तदनन्तरं नगरं उत्तमं अभियंतावृद्धियोजनां निरन्तरं कार्यान्वितं करिष्यति। विज्ञानं प्रौद्योगिकी च नगरपालिकासङ्घेन उक्तं यत् ज्ञानस्य मूल्यस्य व्यावहारिकप्रयोगस्य च आधारेण अभियंतासमूहस्य कृते सामान्यक्षमतामूल्यांकनमानकं स्थापयितुं, उत्कृष्टानां अभियांत्रिकीप्रतिभानां श्रेणीबद्धचयनं प्रशिक्षणं च कर्तुं, स्तरीयप्रशिक्षणव्यवस्थायाः निर्माणं च आवश्यकम् अस्ति , प्रतिभानवाचारमूल्यांकनं, तथा च प्रचारस्य प्रदर्शनस्य च मञ्चः युवा अभियंतानां कृते प्रतिभासमर्थनसेवाप्रणाली।
प्रतिवेदन/प्रतिक्रिया