समाचारं

सुखी जीवनं "चलति" - "द्वौ राष्ट्रियफुटबॉलदलौ" इति कार्यक्रमः बीजिंगनगरे राष्ट्रियसुष्ठुता-उत्साहं प्रेरयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“गृहात् द्विचक्रिकायाः ​​माध्यमेन दशनिमेषेषु अत्र गन्तुं शक्यते!”ग्रीष्मकालीनावकाशस्य समये यदा ओलम्पिकक्रीडा अभवत् तदा बीजिंग-नगरस्य शिजिङ्गशान्-मण्डले निवसन्तौ भ्रातरौ लियू यिटोङ्ग्, लियू यिक्सुआन् च टेबलटेनिस्-क्रीडायां प्रबलरुचिं कर्तुं आरब्धवन्तौ, तथा च... the table tennis table in the International Sculpture Park near their home became their अभ्यासस्य प्राधान्यं स्थलम्।
भ्रातरः समीपे टेबलटेनिसस्य मज्जायाः आनन्दं लब्धुं शक्नुवन्ति, यस्य धन्यवादः "राष्ट्रीयफुटबॉलसमुदायप्रवेशः" तथा "राष्ट्रीयफुटबॉलः उद्याने प्रवेशं करोति" इति राज्यक्रीडासामान्यप्रशासनेन तथा च आवासनगरीय-ग्रामीणविकासमन्त्रालयेन २०२३ तः (अतः परं) आयोजितस्य referred to as the "National Football Two Entering") ) क्रियाकलापाः - अधिकं कर्तुं अल्पमात्रायां सञ्चयस्य, बिन्दून् संयोजयितुं, क्षेत्रैः सह रेखाः संयोजयितुं च पद्धतेः उपयोगं कृत्वा पुरातनसमुदायेषु तथा च सर्वाधिकसघनजनसंख्यायुक्तेषु जनानां सह हरितपार्केषु फिटनेससुविधाः निर्मातुं शक्नुवन्ति तथा च अत्यन्तं सीमितभूमिः, तथा च प्रभावीरूपेण सामूहिकसुष्ठुतायाः "अन्तिमपदं" उद्घाटयति।
अद्यैव बीजिंग-नगरस्य अनेकस्थानानि गत्वा ज्ञातवन्तः यत् बीजिंग-नगरस्य पुरातन-परिसर-नगर-उद्यानेषु अधिकाधिकाः टेबल-टेनिस्-उत्साहिणः फिटनेस-स्थलेषु प्रविश्य स्वस्य शौकं आदतौ परिणमयन्ति, व्यायामे च सुखं प्राप्नुवन्ति
शिजिंगशान बाजियाओ सामुदायिकसांस्कृतिकप्लाजा इत्यस्य टेबलटेनिसकोणे ली शुपिङ्ग् इत्यस्याः प्रतिवेशिभिः सह भयंकरः युद्धः आसीत् ।
वृद्धः साक्षात्कारे ओलम्पिकसहितं तस्याः भाग्यस्य विषये कथितवान्, यतः "ओलम्पिकक्रीडायां डेङ्ग यापिङ्गं स्वर्णपदकं जित्वा अहं तस्याः अपेक्षया दुष्टतरः नास्मि इति अहं अनुभवामि, अतः अहं केवलं प्रतिदिनं लापरवाहीपूर्वकं अभ्यासं करोमि स्म यदा बीजिंग-क्रीडायाः... २००८ तमे वर्षे ओलम्पिकक्रीडायां ली शुपिङ्ग्, या क्रीडकानां भावनायाः प्रेरणाम् अवाप्तवती, सा सामुदायिक टेबलटेनिस् स्पर्धायां भागं गृहीतवती, "लापरवाहीपूर्वकं अभ्यासं च" कृतवती, तस्मिन् वर्षे सामुदायिकचैम्पियनशिपं च जित्वा
"प्रत्येकं प्रातः ८ वादनतः ९ पर्यन्तं अहं मम गृहस्य पुरतः एकघण्टां यावत् टेबलटेनिस् क्रीडामि। एकस्मिन् समये उत्तमः व्यायामः, मजा च अस्ति।"
बाजियाओ उपजिल्लाकार्यालयस्य उपनिदेशकः ली क्यूइ इत्यनेन उक्तं यत्, अस्मिन् गलीयां बहवः पुरातनसमुदायाः सन्ति, वृद्धानां च अनुपातः अधिकः अस्ति, अतः टेबलटेनिस् अत्र विकासाय अतीव उपयुक्तः अस्ति। सम्प्रति वीथिकायां २५ समुदायेषु ४० इण्डोर-बहिः टेबलटेनिस्-मेजस्थानानि सन्ति, यत्र ६०% कवरेज-दरः अस्ति । "सर्वेभ्यः उत्तमं क्रीडा-अनुभवं प्रदातुं वयं प्रायः निवासिनः आवश्यकतानां परामर्शं कुर्मः। वर्षस्य प्रथमार्धे जनाः अवदन् यत् सांस्कृतिकचतुष्कस्य टेबलटेनिस्-वेष्टनस्य वायुप्रवाहः क्रीडां प्रभावितं करोति, अतः वयं पारदर्शकं वायुकाचं स्थापितवन्तः वेष्टनम्" इति ।
शिजिंगशान-जिल्ला-क्रीडा-ब्यूरो-उपनिदेशकः झोउ-कैलियाङ्गः परिचयं दत्तवान् यत् २०२३ तः २०२४ पर्यन्तं शिजिंगशान-मण्डलेन क्रीडा-लॉटरी-जनकल्याण-निधिषु लक्षशः युआन्-रूप्यकाणां निवेशः कृतः तथा च क्रमशः मण्डले ३२ सामुदायिकसमित्याः ५० नवीन-इण्डोर-टेबल-टेनिस-मेजैः सुसज्जिताः, तथा च २१ नवीनाः बहिः टेबलटेनिस् टेबल्स् सन्ति, ये जनानां दैनन्दिन आवश्यकतानां पूर्तये टेबल टेनिस् हार्डवेयर संसाधनानाम् एकीकरणं कुर्वन्ति ।
आयोजनस्थलसुविधाः आधारः, आयोजनानि च चालकशक्तिः भवन्ति । १६ तमे "राष्ट्रीय-सुष्ठुता-दिवसस्य" संयोगेन, ८ अगस्त-दिनाङ्के अपराह्णे, लोङ्गटन-झोन्घु-उद्यानस्य टेबल-टेनिस्-क्रीडाङ्गणे, भयंकर-प्रतियोगितायाः अनन्तरं, १७ वर्षीयः झी युएलुनः ६२ वर्षीयं अनुभविनं दिग्गजं पराजितवान्, विजयं च प्राप्तवान् the 2024 Champion of the men’s singles event of Dongcheng District’s “राष्ट्रीयफुटबॉल समुदायं प्रविशति पार्कं च प्रविशति” टेबलटेनिसलीगम्।
झी युएलुनः गुआङ्ग्कुमेन् मध्यविद्यालये छात्रः अस्ति यदा सः बाल्ये एव पितामहस्य प्रभावेण टेबलटेनिस्-क्रीडायाः प्रेम्णि अभवत् । अध्ययनस्य दबावस्य नियमनार्थं "गुप्तशस्त्रम्" इति नाम्ना उच्चविद्यालयस्य वरिष्ठवर्षे प्रवेशं कर्तुं प्रवृत्तः सः प्रतिशनिवासरे द्वौ घण्टां यावत् टेबलटेनिस् क्रीडति । तस्य द्वारे व्यावसायिकाः टेबलटेनिस्-सुविधाः तस्य शिक्षणं रुचिं च अक्षुण्णतां स्थापयितुं कुञ्जी अस्ति ।
डोङ्गचेङ्ग-जिल्ला-क्रीडा-ब्यूरो-संस्थायाः उपनिदेशकः पुझाओ इत्ययं कथयति यत् - "विविध-प्रकारस्य सामूहिक-प्रतियोगितानां संचालनेन न केवलं जनानां फिटनेस-आवश्यकताः पूर्यन्ते, अपितु तेषां फिटनेस-उत्साहः अपि संयोजितः भवति । उदाहरणार्थं 'हारमोनियम-कप' टेबल-टेनिस्-प्रतियोगिता is a brand event in Dongcheng District and has been continuously Established for 18 years, अस्मिन् वर्षे ‘हारमोनियम कप’ इत्यस्मिन् १७ उपजिल्हेभ्यः विविधसमुदायेभ्यः च प्रायः २०० प्रतियोगिनः सन्ति।”.
पुझाओ इत्यस्य मते स्पोर्ट्स् लॉटरी दानकोषस्य दृढसमर्थनस्य कारणात् डोङ्गचेङ्ग-मण्डले कुलम् ३६४ टेबलटेनिस्-फिटनेस-स्थलानि निर्मिताः सन्ति, येषां कुलक्षेत्रं ५७,०४१ वर्गमीटर् अस्ति "न केवलं अस्माकं द्वारे एव स्थलानि निर्मातव्यानि, अपितु उच्चस्तरीयाः आयोजनानि अपि जनसामान्यं प्रति आनेतव्यानि। वयम् आशास्महे यत् अधिकाः जनाः फिटनेस-स्थलेषु प्रविश्य स्वास्थ्यं प्राप्तुं शक्नुवन्ति, व्यायामात् सुखं च अनुभवितुं शक्नुवन्ति।
(सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १३, संवाददाता वाङ्ग चुजी)
"गुआंगमिंग दैनिक" (पृष्ठ 9, अगस्त 14, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया