2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ४ दिनाङ्के सायं बीजिंगनगरस्य राष्ट्रियप्रदर्शनकलाकेन्द्रस्य बहिः बीजिंग-नगरस्य मातापिता लियू चुआन्, यः स्वसन्ततिं प्रदर्शनं द्रष्टुं नीतवान्, सः पत्रकारैः अवदत् यत् यतः तस्य बालकाः पियानोवादनं रोचन्ते, तस्मात् ते विशेषतया ब्रिटिश-मल्टीमीडिया-प्रकाशं चयनं कृतवन्तः,... छाया बालनाटक "पियानो यात्रा"। "कथाः पठन् भवन्तः शास्त्रीयसङ्गीतस्य सौन्दर्यं अपि अनुभवितुं शक्नुवन्ति।"
अस्य मातापितुः वचनं अद्यत्वे बहवः मातापितृणां आकांक्षां प्रतिनिधियति । समाजस्य विकासेन सह अधिकाधिकाः जनाः अवगच्छन्ति यत् व्यक्तिनां समग्रविकासे सामाजिकसभ्यतायाः प्रगतेः च सौन्दर्यशिक्षायाः महत्त्वपूर्णा भूमिका भवति अस्मिन् ग्रीष्मकाले सौन्दर्यक्षमतानां संवर्धनं, कलात्मककौशलस्य उन्नयनं च उद्दिश्य कला-अध्ययन-भ्रमणं बहुधा प्रार्थितम् अस्ति ।
जियाङ्गक्सी-प्रान्तस्य जिंगडेझेन्-नगरस्य ताओक्सिचुआन्-नगरे एकस्मिन् मिट्टी-वस्त्र-अनुभव-भण्डारे गुआङ्गझौ-कला-अध्ययन-समूहस्य छात्राः सिरेमिक-कृतीनां चित्रणं कुर्वन्ति । एकः छात्रः अवदत् यत् अस्मिन् अध्ययने ते चीन-सिरेमिक-सङ्ग्रहालयं, प्राचीन-भट्ठा-लोक-एक्स्पो-क्षेत्रं, जिंगडेझेन्-सिरेमिक-विश्वविद्यालयम् इत्यादीनि स्थानानि अपि गतवन्तः, तथा च ते ताओक्सिचुआन्, मूर्तिकला-चिनी-मिट्टी-कारखाना इत्यादीनां रचनात्मक-बाजाराणां भ्रमणं कृतवन्तः, तथा च तेषां बृहत्-परिमाणेन लाइव-प्रदर्शनं दृष्टवन्तः "चीन"। "एतेन अस्माकं सिरेमिकसंस्कृतेः गहनतया अवगमनं भवति, चित्रकला-कला-शिल्प-विषये अस्माकं ज्ञानं समृद्धं भवति च।"
अस्मिन् ग्रीष्मकाले जिंगडेझेन्-नगरस्य रॉयल-किल्न्-सङ्ग्रहालये चीनीमिश्रणस्य प्रदर्शनीनां प्रशंसायै, सिरेमिक-संस्कृतेः विषये ज्ञातुं च बहवः प्राथमिक-माध्यमिक-विद्यालयस्य छात्राः अभिभावकाः च अत्र आगतवन्तः आँकडानुसारं ग्रीष्मकालीनावकाशात् आरभ्य जिंगडेझेन्-नगरस्य चीन-सिरेमिक-सङ्ग्रहालयस्य नित्यं १३,००० आगन्तुकाः सन्ति, तेषु अधिकांशः छात्राः सन्ति ये अत्र भ्रमणार्थं अध्ययनार्थं च आगच्छन्ति .
सद्यः समाप्ते पेरिस्-ओलम्पिक-क्रीडायां ब्रेकडान्सिंग्-क्रीडायाः आरम्भः अभवत्, तस्य व्यापकं ध्यानं च प्राप्तम् । कलाक्रीडायाः एकीकरणेन अधिकाधिकाः युवानः हिप-हॉप्-संस्कृतेः शिक्षणार्थं आकर्षिताः सन्ति ।
ओलम्पिक-उन्मादेन चालितः अस्मिन् ग्रीष्मकाले देशस्य अनेकस्थानेषु ब्रेक-डान्स-प्रशिक्षण-संस्थानां कृते आवेदकानां संख्या वर्धिता अस्ति ग्रीष्मकाले बीजिंग, शाङ्घाई, शाण्डोङ्ग, गन्सु इत्यादिषु स्थानेषु क्रीडाप्रधिकारिणः युवानां विरामनृत्यप्रशिक्षणशिबिराणि, प्रतियोगिताः च आयोजयन्ति स्म । "ब्रेक् डान्सिंग् इदानीं किशोराणां मध्ये अतीव लोकप्रियम् अस्ति, तस्य प्रशिक्षणपाठ्यक्रमेषु सामान्यतया कलाः क्रीडा च समाविष्टाः सन्ति तथा तेषां क्रीडाक्षमतां विकसयन्ति।
चीनस्य उत्तमपारम्परिकसंस्कृतेः महत्त्वपूर्णभागत्वेन ओपेरा समृद्धान् ऐतिहासिकसांस्कृतिकान् अभिप्रायं वहति । ओपेरा-अध्ययन-क्रियाकलापयोः भागं गृहीत्वा छात्राः न केवलं ओपेरा-क्रीडायाः मूलभूतं ज्ञानं कौशलं च ज्ञातुं शक्नुवन्ति, अपितु ओपेरा-मध्ये निहितं सांस्कृतिकं मूल्यं कलात्मकं आकर्षणं च अनुभवितुं शक्नुवन्ति
अधुना एव फुजियान् पेकिङ्ग् ओपेरा-रङ्गमण्डपेन निर्मितस्य बालविसर्जनशीलस्य पेकिङ्ग्-ओपेरा- "थ्री स्ट्राइक्स् आफ् व्हाइट् बोन डेमन्स" इत्यस्य मञ्चनं फुझोउ-नगरे अभवत् प्रदर्शनस्थले बालकाः मुखस्य मेकअपं चित्रयन्ति स्म, सुवर्णस्य हुप्स् धारयन्ति स्म, पेकिङ्ग्-ओपेरा-क्रीडायां "वानररूपं" ज्ञातुं अभिनेतानां अनुसरणं कुर्वन्ति स्म, चीनीय-पेकिङ्ग्-ओपेरा-क्रीडायाः सारस्य आकर्षणं अनुभवितुं अभिनेताभिः सह कार्याणि सम्पन्नवन्तः च
"अस्माकं आशास्ति यत् अस्य नाटकस्य माध्यमेन अधिकाः युवानः पेकिंग् ओपेरा ज्ञास्यन्ति अवगमिष्यन्ति च तथा च पारम्परिकस्य चीनीय ओपेरा संस्कृतिस्य सौन्दर्यं निकटतः अनुभविष्यन्ति फुजियान् पेकिङ्ग् ओपेरा थिएटर इत्यनेन "पेकिंग ओपेरा सह क्लासिक्स् पश्यन्" "मातापितृ-बाल-अध्ययन-क्रियाकलापाः, "त्रयराज्यानां रोमान्स्", "जल-मार्जिन" इत्यादीनां भिन्न-विषयाणां अंशान् ज्ञात्वा क्लासिक-कथानां विषये पेकिङ्ग्-ओपेरा-ज्ञानस्य विषये च ज्ञातव्यम् इति अपि आयोजितम् । तथा "याङ्गपरिवारस्य जनरल्" इति ।
"अद्य अहं मम उपलब्धीनां उत्सवं कर्तुं बहु पिबितवान्, यावत् मम महत्त्वाकांक्षाः न सिद्धाः न भवन्ति तावत् अहं विश्रामं न करिष्यामि। भविष्ये मम प्रतिभां प्रदर्शयिष्यामि, अगस्तमासस्य ६ दिनाङ्के अपराह्णे च... बीजिंगनगरस्य झोङ्गशान् पार्कस्य संगीतसङ्गीतभवनं "इण्टू द पेकिङ्ग् ओपेरा ग्राण्ड् व्यू गार्डन् - —पेकिङ्ग् ओपेरा समर कैम्प" इत्यनेन प्रतिवेदनस्य प्रदर्शनस्य स्वागतं कृतम् । "Nv Qi Jie", "Lin Suo" तथा "Matchmaker" इत्यादीनि शास्त्रीय-अंशानि बालानाम् स्पष्टस्वर-सुरील-नाटकेषु प्रस्तुतानि आसन् अन्तिम-गीतं, शिक्षक-छात्र-कोरसः, वातावरणं पराकाष्ठां यावत् धकेलितवान्
"एण्टर द पेकिङ्ग् ओपेरा ग्राण्ड् व्यू गार्डन् - पेकिङ्ग् ओपेरा समर कैम्प" इति २००७ तमे वर्षात् क्रमशः १८ सत्रेषु आयोजितम् अस्ति । अस्मिन् वर्षे ग्रीष्मकालीनशिबिरे ४ तः १४ वर्षाणि यावत् आयुषः कुलम् ४० छात्राः नामाङ्किताः सन्ति।ते कच्चा, दान, जाल, कुरूपः इति चतुर्णां व्यवसायानुसारं ९ लघुवर्गेषु विभक्ताः सन्ति, येषु व्यक्तिगतमार्गदर्शनं गहनशिक्षणं च प्राप्यन्ते। ग्रीष्मकालीनशिबिरस्य प्रशिक्षकत्वेन बीजिंग-पेकिङ्ग्-ओपेरा-कम्पनीयाः युवानटः ज़िंग्-वेन्वेन्-इत्यनेन स्पष्टतया उक्तं यत्, “यद्यपि ग्रीष्मकालीनशिबिरं केवलं द्वौ दिवसौ यावत् भवति तथापि अस्माकं युवानः छात्राः न केवलं पेकिङ्ग्-ओपेरा-कलायाः ज्ञानं कौशलं च समाप्तेः समये एव ज्ञातवन्तः अध्यापकैः सह अध्ययनं करोति, परन्तु रेपर्टरीतः अपि बहु किमपि ज्ञातवान् "परोपकारः, धर्मः, औचित्यः, बुद्धिः, विश्वासः इत्यादयः पारम्परिकगुणाः, पेकिङ्ग् ओपेरा यथार्थतया बोधने महत्त्वपूर्णां भूमिकां निर्वहति।
काङ्गशान-पर्वतस्य शिरसि स्थितं, एरहाई-सरोवरस्य स्रोतः च स्थितं फेङ्ग्यु-नगरं, डाली, युन्नान्-नगरं च अन्तिमेषु वर्षेषु कला-अध्ययनस्य लोकप्रियं स्थानं जातम् नगरीयकला-अध्ययन-भ्रमणस्य परिष्कृत-वर्गीकरणात् भिन्नाः, फेङ्ग-यू-द्वारा प्रतिनिधित्वं कृताः ग्रामीण-कला-अध्ययन-भ्रमणाः प्रायः विश्वस्य उपयोगं कक्षायाः रूपेण कुर्वन्ति, ग्राम्यवातावरणे संगीतं, नाटकं, चित्रकला इत्यादीनां भिन्नानां कलारूपानाम् पूरणं कुर्वन्ति, येन बालकाः मानविकी-विज्ञानस्य अनुभवं कर्तुं शक्नुवन्ति तथा च प्रकृतेः समीपस्थे वातावरणे कलाशिक्षा।
फेङ्ग्युनगरे कलाप्रशिक्षकाणां नेतृत्वे बालकाः तण्डुलक्षेत्रस्य नाट्यगृहे शारीरिकनाटकं शिक्षन्ति, देशसङ्गीतसमारोहं कुर्वन्ति, प्राचीननगरे वनस्पतिमुद्रणं रञ्जनं च जियामाकाष्ठकटनप्रिण्ट् इत्यादीनां लोककलानां अनुभवं कुर्वन्ति, एकीकृतानां स्थापनाकलाकृतीनां अनुभवं च कुर्वन्ति परिदृश्येन सह मज्जन्तु, पुस्तकानि पठन्तु, दानपुस्तकालये ज्ञानं साझां कुर्वन्तु...
"ग्रीष्मकालीनावकाशात् आरभ्य २७ दलाः ७०० जनाः च अध्ययनार्थं फेङ्ग्युनगरम् आगताः।" प्रकृतौ सौन्दर्यं प्राप्नुयात् , सौन्दर्यं अवगत्य सौन्दर्यं सृजति।
"चीन संस्कृति समाचार" on August 14, 2024
पृष्ठे १ प्रकाशित विशेष प्रतिवेदन
"छात्राणां ग्रीष्मकालीनजीवने घुसपैठं कला"।
↓ ↓ ↓ ↓ ↓ ↓ ↓ ↓ ↓