2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव पेरिस्-ओलम्पिक-क्रीडायां चीनीय-तैरण-दलेन पुनः बलेन, रूपेण च सह-अस्तित्वस्य अर्थः किम् इति व्याख्यातं, तेषां उत्तम-रूपेण, अद्भुत-प्रदर्शनेन च पेरिस्-नगरं स्तब्धं कृतवान् तत्सम्बद्धाः विषयाः अपि क्रमेण उष्णसन्धानेषु अभवन् ।
क्षेत्रे तेषां अद्भुतप्रदर्शनस्य अतिरिक्तं क्रीडकानां उत्तमत्वक्स्थितिः सकारात्मकमानसिकदृष्टिकोणश्च अनेकेषां नेटिजनानाम् अपि ध्यानं आकर्षितवान्, ये न केवलं शोचन्ति स्म यत् - निश्चितरूपेण सर्वे सुन्दराः राष्ट्रियदलस्य हस्ते समर्पिताः।
ओलम्पिकक्रीडायाः प्रगतेः सति बहवः नागरिकाः मन्यन्ते यत् "क्रीडा जनान् सुन्दरं कर्तुं शक्नोति" इति । चिकित्सादृष्ट्या अस्य वचनस्य आधारः कः ? रूपस्य उन्नयनार्थं व्यायामस्य विशिष्टा भूमिका का भवति ?
व्यायामः आसनस्य समस्यासु सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति
चाङ्गशा प्रथमचिकित्सालये मेरुदण्डस्य शल्यचिकित्साविभागस्य निदेशकः क्षियाङ्ग वेनेङ्ग् इत्यनेन उक्तं यत् व्यायामेन वास्तवमेव किञ्चित्पर्यन्तं रूपे सुधारः कर्तुं शक्यते।
प्रौद्योगिक्याः विकासेन सह अन्तिमेषु वर्षेषु बहवः युवानः दीर्घकालं यावत् मोबाईल-फोनेन सह क्रीडन्तः वा डेस्क-उपरि उपविश्य वा व्यतीतवन्तः अतः आसनस्य समस्याः अधिकाधिकं स्पष्टाः अभवन्, यथा अग्रे कण्ठस्य झुकावः, गोलस्कन्धाः, अग्रे श्रोणि झुकावः , तथा कुब्ज इत्यादि......
एताः शरीरस्य आसनस्य समस्याः स्थूलतायाः अपेक्षया अधिकं चिन्ताजनकाः भवन्ति, तेषां प्रभावः अपि बहुधा भवति ।
मानवशरीरसंरचनायां वक्षःस्कन्धकण्ठपृष्ठबाहुबाहुः समीपतः सम्बद्धाः भवन्ति, परस्परं प्रभावं कृत्वा समग्रशरीरस्य चालनं कुर्वन्ति । एतेषु भागेषु पृष्ठभागः अस्माकं सम्पूर्णं ऊर्ध्वशरीरं समर्थयति इति कोरः बृहत् मांसपेशीसमूहः अस्ति, अपि च ऊर्ध्वशरीरस्य क्रियाकलापानाम् विकिरणं कुर्वन् प्रमुखः भागः अपि अस्ति यदि पृष्ठस्य बलं दुर्बलं भवति तर्हि अन्येषां भागानां कृते बलस्य क्षतिपूर्तिः सुलभा भवति यथा, दुर्बलपृष्ठस्य कारणेन कुब्जः, गोलस्कन्धः च भविष्यति, येन वक्षःस्थलस्य मेरुदण्डस्य अतिवक्रता भविष्यति, येन सहायकस्य गम्भीरः सञ्चयः भविष्यति स्तनौ अपि तस्य क्षतिपूर्तिं कृत्वा स्थूलं भविष्यति, यस्य परिणामेण कण्ठः स्थूलः, कुरूपः स्कन्धः, कण्ठः च भविष्यति ।
वैज्ञानिकव्यायामेन एतासां समस्यानां समाधानं स्वस्थतया प्रभावीरूपेण च कर्तुं शक्यते।
"दीर्घकालीनः नियमितः व्यायामः अङ्गसमन्वयं मांसपेशीबलं च पुनः स्थापयितुं साहाय्यं कर्तुं शक्नोति, येन मानवशरीरं अधिकं सुन्दरं भवति। एतत् 'स्वभावस्य' स्रोतः अपि अस्ति क्षियाङ्ग वेनेङ्ग् इत्यनेन उक्तं यत् जनाः प्रायः सहजतया वक्तुं शक्नुवन्ति यत् कस्यचित् व्यक्तिस्य डान्स फाउण्डेशन अस्ति वा सैन्य-अनुभवः वस्तुतः "स्वभावेन" निर्धारितः भवति "यदा भवन्तः प्रथमदृष्ट्या ललिताः, ऊर्ध्वं च दृश्यन्ते तदा भवतः रूपं स्वाभाविकतया सुधरति" इति ।
तदतिरिक्तं नियमितव्यायामेन शरीरस्य चयापचयस्य, मेदःदाहस्य च प्रवर्तनं कर्तुं शक्यते, येन न केवलं शरीरं आकारयुक्तं भवति, अपितु शरीरं दृग्गततया कनिष्ठं दृश्यते
नियमितव्यायामेन त्वचायाः स्थितिः सुधरति
व्यायामस्य समये स्वेदः अत्यन्तं प्राकृतिकः त्वक्-संरक्षण-उत्पादः इति कथ्यते ।
चाङ्गशा प्रथमचिकित्सालये त्वचाविज्ञानविभागस्य निदेशकः हुआङ्ग आओ इत्यनेन उक्तं यत् त्वचा कोशिकाभिः निर्मितः अस्ति, प्रत्येकस्मिन् कोशिकायां कोशिकायाः इञ्जिनं माइटोकॉन्ड्रिया भवति
एते कोशिकानां इञ्जिनाः सन्ति, येन एटीपी इति रसायनं भवति यत् सर्वान् कोशिकीयकार्यं ईंधनं करोति । त्वचायाः क्षतिं मरम्मतं कर्तुं, त्वचां युवानं स्थापयितुं च एटीपी इत्यस्य आवश्यकता अपि भवति, यथा कोलेजन्, हाइलूरोनिक अम्लम् ।
परन्तु यथा यथा वयं वृद्धाः भवेम तथा तथा त्वचाकोशिकानां अन्तः माइटोकॉन्ड्रियाद्वारा एटीपी-उत्पादनं क्रमेण न्यूनं भवति । एतस्याः समस्यायाः समाधानं कथं करणीयम् ? अध्ययनेन ज्ञातं यत् नियमितरूपेण शारीरिकव्यायामेन अस्माकं मांसपेशीषु माइटोकॉन्ड्रियाः कायाकल्पः भवितुम् अर्हति ।
तत्सह व्यायामेन रक्तसञ्चारः सुदृढः भवति, विषहरणं च प्रवर्तयितुं शक्यते । यदा वयं व्यायामं कुर्मः तदा अस्माकं शरीरेण रक्तं प्रवाहितं भवति, अस्माकं हृदयस्नायुषु व्यायामं कृत्वा रक्तं प्राणवायुः च परिसञ्चरति । अस्य अर्थः अस्ति यत् अस्माकं शरीरे त्वक्कोशिकासहिताः सर्वाणि कोशिकानि अस्मिन् रक्तसञ्चारेण पोषितानि भवन्ति, यस्य परिणामेण जीवनशक्तिः वर्धते, कोशिकानां मरम्मतं प्रतिस्थापनं च अधिकं कुशलं भवति एवं सति त्वचा अधिकानि पोषकाणि अपि प्राप्तुं शक्नोति, उज्ज्वलतरं, अधिकं प्रकाशमानं, "प्रकाशपूर्णं दृश्यते" च कर्तुं शक्नोति ।
तदतिरिक्तं नियमितव्यायामः निद्रायाः उन्नयनार्थं साहाय्यं कर्तुं शक्नोति "त्वक् चयापचयस्य शरीरस्य कार्यस्य पुनर्प्राप्त्यर्थं च उत्तमः निद्रायाः गुणवत्ता अतीव महत्त्वपूर्णा अस्ति।"
Xiaoxiang प्रातः समाचार संवाददाता Mei Mei
रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।