2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"किं भवता श्रुतम्? अस्माकं प्रान्ते स्नातकस्य वर्षत्रयस्य अन्तः सर्वे स्नातकाः नवीनाः स्नातकाः इति मन्यन्ते!"
"वास्तवम्? स्नातकपदवीं प्राप्तस्य वर्षत्रयात् न्यूनं जातम्, परन्तु अहं एकवर्षात् अधिकं यावत् कक्षासु गच्छामि, सामाजिकसुरक्षां च दत्तवान्। किं अहम् अद्यापि नूतनः स्नातकः इति गणयितुं शक्नोमि?"
किं भवन्तः "अंशकालिकसार्वजनिकपरीक्षां दातुं" सज्जाः सन्ति यतोहि भवन्तः नूतनस्नातकत्वेन स्वस्य स्थितिं नष्टं कर्तुं चिन्तिताः सन्ति? मा भयम् ! अद्यैव शाडोङ्ग, हुनान्, गुइझोउ, गुआंगक्सी इत्यादीनां प्रान्तानां मानवसंसाधनविभागैः सामाजिकसुरक्षाविभागैः ताजास्नातकानाम् अभिज्ञानमानकानां समायोजनाय दस्तावेजाः जारीकृताः, येन स्पष्टं भवति यत् प्रान्ते सार्वजनिकसंस्थानां नियुक्तौ तेषां कार्यानुभवः सामाजिकश्च सुरक्षादेयतानां समीक्षा न भविष्यति। रोजगारस्य पूर्णकालिकपरीक्षायाः च मध्ये संघर्षं कुर्वतां बहवः युवानः कृते एषा निःसंदेहं महत्त्वपूर्णा शुभसमाचारः अस्ति।
भवान् नवीनः स्नातकः अस्ति वा न वा इति मम कृते वस्तुतः महत्त्वपूर्णम् अस्ति।
जनानां आजीविकायाः कृते रोजगारः एव सर्वाधिकं चिन्ता अस्ति, अद्यतनमहाविद्यालयस्नातकानाम् रोजगारः अपि अधिकतया सर्वोच्चप्राथमिकता अस्ति । महाविद्यालयस्य स्नातकाः नवीनस्नातकत्वेन स्वस्य स्थितिं मूल्यं दत्तवन्तः इति कारणं अस्ति यत् एषा स्थितिः कार्यमृगयायां, निपटने च अनेके लाभं आनेतुं शक्नोति। अस्य समूहस्य रोजगारं सुनिश्चित्य राष्ट्रियस्थानीयसिविलसेवकानां, राज्यस्वामित्वयुक्तानां उद्यमानाम्, सार्वजनिकसंस्थानां च नियुक्तिः दीर्घकालात् ताजानां स्नातकानाम् अनुकूलतां ददाति। प्रमुखोद्यमानां नियुक्तौ नवस्नातकानाम् अपि परिचयः अत्यन्तं दृश्यते । भवेत् तत् राज्यस्वामित्वयुक्तः उद्यमः, फॉर्च्यून ५०० कम्पनी वा प्रमुखा अन्तर्जालकम्पनी वा, तेषां मूलतः केवलं नवीनस्नातकानाम् कृते परिसरनियुक्तिः भवति । कार्यं अन्विष्यमाणानां नवीनस्नातकानाम् कृते परिसरनियुक्तौ भागं ग्रहीतुं सर्वोत्तमः विकल्पः अस्ति, तथा च केषुचित् प्रसिद्धेषु कम्पनीषु प्रवेशस्य कुशलः उपायः अपि अस्ति
नवीनस्नातकस्य परिचयः निश्चयेन रोजगारं प्राप्तुं लोकप्रियः भवति, परन्तु तया सह स्नातकत्वेन तादात्म्यस्य हानिः इति विषयः आगच्छति यस्य विषये बहवः युवानः चिन्तिताः सन्ति २०२४ तमे वर्षे झाओपिन् भर्तीद्वारा प्रकाशितस्य "महाविद्यालयस्य छात्रनियोजकतासर्वक्षणप्रतिवेदनस्य" अनुसारं, ये ताजाः स्नातकाः रोजगारं प्राप्तुं विलम्बं कुर्वन्ति तेषां अनुपातः १९.१% यावत् अभवत्; सर्वेक्षणं कृतवन्तः यत् ते रोजगारं प्राप्तुं विलम्बं कृतवन्तः इति मम ताजाः स्नातकत्वेन परिचयं स्थापयितुं अन्यत् कारणं नास्ति। तदतिरिक्तं भिन्न-भिन्न-प्रान्तेषु भिन्न-भिन्न-एककेषु च स्नातक-परिचयस्य भिन्नाः मानकाः सन्ति, केषुचित् पदेषु "यदि भवान् सामाजिकसुरक्षां ददाति तर्हि भवान् स्नातकः न मन्यते" इत्यादयः अलिखिताः नियमाः सन्ति एतेषां सर्वेषां कारकानाम् कारणेन बहवः महाविद्यालयस्नातकाः तत्कालं रोजगारस्य, कार्यात् बहिः परीक्षायाः च मध्ये विकल्पं कर्तुं प्रवृत्ताः सन्ति ।
राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिभिः वचनं कृतम्, अनेके स्थानानि, कम्पनीभिः च ताजानां स्नातकानाम् अभिज्ञानस्य मानकानि शिथिलानि अभवन् ।
मूलतः महाविद्यालयस्नातकानाम् रोजगारं प्राप्तुं साहाय्यं कर्तुं उद्दिष्टस्य नूतनस्य स्नातकस्य परिचयः कथं रोजगारस्य चिन्ताजनकः अभवत्? “बहवः (संस्थागत) यूनिट्-मध्ये नव-स्नातकानाम् नियुक्तिः आवश्यकी भवति केचन महाविद्यालय-स्नातकाः एतत् स्थितिं निर्वाहयितुम् रोजगारं स्थगयन्ति अथवा रोजगारं न प्राप्नुवन्ति status of fresh graduates. It is recommended to relax the recognition Standards." अस्मिन् वर्षे हुनानप्रान्ते द्वयोः सत्रयोः राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिभिः महाविद्यालयस्नातकानाम् रोजगारस्य कृते उक्तम्। राष्ट्रीयजनकाङ्ग्रेसस्य प्रतिनिधिः नानजिंगविश्वविद्यालयस्य अध्यक्षः च लु जियानः अपि "मन्दरोजगारस्य" न्यूनीकरणाय ताजास्नातकस्य स्थितिं अनुकूलितुं सुझावम् अयच्छत् "भवन्तः श्रमसन्धिषु हस्ताक्षरं कृतवन्तः वा सामाजिकसुरक्षायाः वेतनं दत्तवन्तः वा" इति त्वं नवीनः स्नातकः असि, पुनः नियोजितः सन् नूतनस्नातकस्य स्थितिं भोक्तुं शक्नोषि।”
अस्मिन् विषये सर्वकारीयविभागाः, प्रमुखाः उद्यमाः च प्रमुखा मार्गदर्शकभूमिकां निर्वहितुं शक्नुवन्ति । २०२१झेजियांगचयनमार्गान् विस्तृतान् कर्तुं "प्रान्तीयपरीक्षा" स्पष्टीकृतवती यत् २०१९ तमे वर्षे २०२० तमे वर्षे च साधारणमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च स्नातकाः अस्मिन् वर्षे जूनमासे २०२१ तमे वर्षे साधारणमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च ताजाः स्नातकाः आवश्यकाः इति पदानाम् आवेदनं कर्तुं शक्नुवन्तिहुनन"सार्वजनिकसंस्थाभिः महाविद्यालयस्नातकानाम् सार्वजनिकनियुक्त्यर्थं अनेकाः उपायाः" जारीकृताः, येन स्पष्टीकृतं यत्, ये स्नातकाः विगतत्रिवर्षेषु स्नातकपदवीं प्राप्तवन्तः, अद्यापि प्रतिष्ठानस्य अन्तः कार्यं न कार्यान्विताः, ते अपि "महाविद्यालयस्नातकानाम्" श्रेण्यां समाविष्टाः भविष्यन्ति। तथा अधिकानि रोजगारस्य अवसरानि आनन्दयन्तु अस्मिन् वर्षे जुलाई,,;शाण्डोङ्गसार्वजनिकसंस्थानां नियुक्तौ आवेदकानां कार्यानुभवः सामाजिकसुरक्षाभुगतानस्य स्थितिः च अस्ति वा इति पुनः समीक्षा न भविष्यति इति स्पष्टीकृत्य दस्तावेजम् अपि जारीकृतम्।गुइझोउ, गुआंगक्सीअन्येषु प्रान्तेषु अपि नवीनस्नातकानाम् अभिज्ञानमानकानां शिथिलीकरणार्थं एतादृशी सूचना जारीकृता अस्ति।
तस्मिन् एव काले केचन अन्तर्जालदिग्गजाः अपि नवीनस्नातकानाम् स्नातकवर्षस्य आवश्यकताः शिथिलाः कृतवन्तः । उदाहरणार्थं, टेन्सेन्ट् इत्यस्य २०२५ परिसरनियुक्तौ विद्यालयभर्तीनां स्नातकसमयः जनवरी २०२४ तः डिसेम्बर २०२५ पर्यन्तं शिथिलः कृतः;
परिचयमानकानां शिथिलीकरणं युवानः स्वप्नानां उत्तमरीत्या अनुसरणं कर्तुं शक्नुवन्ति
ताजास्नातकानाम् पहिचानस्य परितः सामाजिकचर्चायां मूलं अभिप्रायः रोजगारसमानतां प्राप्तुं स्नातकानाम् कृते अधिकं आरामदायकं मुक्तं च करियरपरिचयस्थानं निर्मातुं भवति। झेजियांग विश्वविद्यालयस्य रोजगारमार्गदर्शनकेन्द्रस्य एकः शिक्षकः अवदत् यत् यदा रोजगारस्य विषयः आगच्छति तदा छात्राणां यत् मानसिकतां सर्वाधिकं पारयितुं आवश्यकं तत् अस्ति यत् ते प्रयासं कर्तुं भीताः सन्ति “परामर्शस्य समये अस्माभिः ज्ञातं यत् अनेकेषां छात्राणां जनसमूहं नेतुम् विषये कतिपयानि ‘काल्पनिकतानि’ सन्ति परीक्षा, तथा च कार्ये सम्मिलितस्य अनन्तरं तेषां समस्याः भवन्ति ये जनाः अनुकूलतां न प्राप्नुवन्ति परन्तु स्नातकत्वेन स्वस्य स्थितिं त्यक्त्वा कार्यं प्राप्तुं कष्टं अनुभविष्यन्ति इति भयम् अनुभवन्ति स्नातकानाम् अभिज्ञानं, यत् कार्यस्थले नवीनशिक्षकाणां मनोवैज्ञानिकभारं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति तथा च व्यवस्थायाः सूक्ष्म-समायोजनद्वारा युवानां कृते पूर्ण-रोजगारस्य माध्यमेन तस्य प्रचारं कर्तुं शक्नोति।”.
ताजानां स्नातकानाम् अस्मितामान्यमानकानां शिथिलीकरणस्य अर्थः अस्ति यत् युवानां कृते अधिकाः रोजगारस्य अवसराः सन्ति येषां सार्वजनिकपरीक्षायां असफलतायाः अनन्तरं तेभ्यः "द्वितीयविश्वयुद्धे" "तृतीययुद्धे" च लम्बितुं न प्रयोजनम् at the beginning of their career , एकं करियरं वा अपि एकं करियरं अन्वेष्टुम् यत् भवन्तः वास्तवतः प्रेम्णा भवन्ति। वयम् आशास्महे यत् विभिन्नैः स्थानीयैः प्रवर्तिताः एताः नीतयः पारम्परिक-रोजगार-अवधारणानां बेडयः भङ्गयितुं, अधिकान् स्नातक-जनानाम् मनः उद्घाटयितुं, साहसेन स्वस्वप्नानां अनुसरणं कर्तुं, अधिक-विविध-समृद्धतर-रोजगार-अवकाशान् आलिंगयितुं च प्रोत्साहयितुं शक्नुवन्ति |.
जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर पेंग हाओजे
रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।