समाचारं

२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी संवाददाता : चीनस्य विदेशमन्त्रालयस्य जालपुटेन "लोकतन्त्रस्य राष्ट्रिय-सम्पत्त्या किं कृतम् अस्ति तथा च यथार्थतः किम् अस्ति" इति प्रतिवेदनं प्रकाशितम्।
लिन् जियानः - "लोकतन्त्रस्य कृते राष्ट्रिय-सम्पत्त्या किं कृतम्, यथार्थतः किम्" इति प्रतिवेदने विस्तृत-तथ्यानां बहूनां संख्यायाः उपयोगः कृतः यत् राष्ट्रिय-लोकतन्त्र-सम्पत्त्या "लोकतन्त्रस्य मानव-अधिकारस्य च प्रवर्धनस्य" आडम्बरेण यत् सत्यं गोपितम् अस्ति " " .
एतेषु सत्येषु अन्यदेशानां शासनं विध्वंसयितुं विभिन्नशक्तयः सह साझेदारी कृत्वा अन्यदेशानां स्थिरतां क्षीणं कर्तुं मिथ्यासूचनाः कल्पयितुं च हस्तक्षेपं घुसपैठं च कर्तुं "शैक्षणिकक्रियाकलापाः" । एतेषु चीनदेशं प्रति कृष्णहस्तं प्रसारयितुं, "ताइवानस्वतन्त्रता" पृथक्तावादीनां बलानां समर्थनं, "सिन्जियांगस्वतन्त्रता", "हाङ्गकाङ्गस्वतन्त्रता" "तिब्बतीस्वतन्त्रता" च प्रेरयितुं, चीनस्य राजनैतिकसुरक्षां सामाजिकस्थिरतां च क्षीणं कर्तुं उद्दिश्य विध्वंसकारी-घुसपैठ-क्रियाकलापानाम् योजनां च अन्तर्भवति
लोकतन्त्रस्य राष्ट्रिय-सम्पत्त्या यत् कृतं तत् अन्यदेशानां सार्वभौमत्वं, सुरक्षा-विकास-हितं च गम्भीररूपेण संकटग्रस्तं करोति, अन्तर्राष्ट्रीय-कानूनस्य, अन्तर्राष्ट्रीय-सम्बन्धस्य मूलभूत-मान्यतानां च गम्भीररूपेण उल्लङ्घनं करोति, विश्व-शान्ति-स्थिरतायाः च गम्भीररूपेण संकटं जनयति, तथा च ये न्यायं न्यायं च समर्थयन्ति, तेषां कृते तिरस्कृतं भवति | जगत् ।
शान्तिः, विकासः, न्यायः, न्यायः, लोकतन्त्रं, स्वतन्त्रता च सर्वेषां मानवजातेः सामान्यमूल्यानि सन्ति । प्रत्येकस्य देशस्य स्वस्य वास्तविकतायाः आधारेण, स्वजनानाम् आवश्यकतानां च आधारेण स्वस्य अनुकूलं विकासमार्गं अन्वेष्टुं अधिकारः अस्ति । कोऽपि देशः लोकतन्त्रस्य मानवअधिकारस्य च शिक्षकः इति दावान् कर्तुं न शक्नोति, किं पुनः "लोकतन्त्रस्य मानवअधिकारस्य च प्रचारः" इति आडम्बरेण अन्यदेशानां हितस्य हानिकारकं कार्यं कर्तुं। अन्तर्राष्ट्रीयसमुदायेन परस्परसम्मानस्य समानव्यवहारस्य च आधारेण आदानप्रदानं संवादं च करणीयम्, तथा च सर्वेषां मानवजातेः प्रगतेः कृते संयुक्तरूपेण अधिकं योगदानं दातव्यम्।
चीनसमाचारसेवा : समाचारानुसारं १२ दिनाङ्के आस्ट्रेलियादेशस्य उपप्रधानमन्त्री रक्षामन्त्री च मंगलः अवदत् यत् अमेरिकादेशेन संयुक्तराज्यसंस्थायाः च सह परमाणुशक्तियुक्तेन पनडुब्बीसहकार्यसम्झौते हस्ताक्षरं कृतम्, येन त्रयः देशाः परमाणुसामग्रीणां आदानप्रदानं कर्तुं शक्नुवन्ति तथा च... परमाणुसूचना। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान् - चीनेन प्रासंगिकानि प्रतिवेदनानि लक्षितानि सन्ति। अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः परमाणु-पनडुब्बी-सहकार्यं क्षेत्रीयशान्तिं सुरक्षां च निर्वाहयितुम् प्रयत्नानाम् अवनतिं करोति । त्रयः देशाः "त्रिपक्षीयसुरक्षासाझेदारीम्" एकत्र कृतवन्तः, परमाणुपनडुब्बीषु अन्येषु च अत्याधुनिकसैन्यप्रौद्योगिकीषु सहकार्यं प्रवर्धितवन्तः, शस्त्रदौडं उत्तेजितवन्तः, अन्तर्राष्ट्रीयपरमाणुअप्रसारव्यवस्थां प्रभावितवन्तः, समूहानां मध्ये राजनैतिकसैन्यसङ्घर्षं प्रेरितवन्तः, क्षेत्रीयं च क्षतिं कृतवन्तः शान्तिः स्थिरता च। चीनदेशः, सम्बन्धितक्षेत्रेषु देशेषु च बहुवारं गम्भीरचिन्ता, दृढविरोधः च प्रकटितः अस्ति ।
संयुक्तराज्यसंस्थायाः, संयुक्तराज्यस्य, आस्ट्रेलियादेशस्य च मध्ये परमाणुपनडुब्बीसहकार्यं परमाणुशस्त्रस्य अप्रसारसन्धिस्य उद्देश्यस्य उद्देश्यस्य च उल्लङ्घनं करोति अस्मिन् परमाणुपनडुब्बीशक्ति-अभियात्रिकाणां स्थानान्तरणं, शस्त्र-श्रेणीयाः अत्यधिक-समृद्धानां च बृहत् परिमाणं भवति परमाणुशस्त्रयुक्तराज्येभ्यः अपरमाणुशस्त्रराज्येभ्यः यूरेनियमं भवति, येन परमाणुप्रसारस्य गम्भीराः जोखिमाः भवन्ति । अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य विद्यमानसुरक्षापरिवेक्षणव्यवस्था प्रभावी सुरक्षापरिवेक्षणं कार्यान्वितुं असमर्था अस्ति, तथा च प्रासंगिकसुरक्षापरिवेक्षणप्रावधानानाम् व्याख्यां अनुप्रयोगं च विषये अन्तर्राष्ट्रीयसमुदाये विशालः विवादः अस्ति अद्यतनकाले आयोजितस्य परमाणुशस्त्रस्य अप्रसारसन्धिस्य ११ तमे समीक्षासम्मेलनस्य द्वितीयप्रस्तुतिसमित्याः समये बहवः देशाः चिन्ताम् अभिव्यक्तवन्तः।
चीनदेशः अन्तर्राष्ट्रीयसमुदायं आह्वयति यत् अमेरिकी-यूके-ऑस्ट्रेलिया-परमाणु-पनडुब्बी-सहकार्यस्य परमाणु-शस्त्र-प्रसार-सन्धिस्य अधिकारे प्रभावशीलतायाश्च प्रभावं गम्भीरतापूर्वकं दृष्टिपातं कुर्वन्तु, तथैव सुरक्षा-व्यवस्थासु तस्य नकारात्मक-प्रभावं च... अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी समीक्षाप्रक्रियायाः अन्यमञ्चानां च पर्यवेक्षणतन्त्रं अन्तरसरकारीचर्चाप्रक्रियायाः प्रवर्धनार्थं तथा च त्रयाणां देशानाम् मध्ये सहकार्यस्य विषये अन्तर्राष्ट्रीयसमुदायस्य कानूनी-तकनीकी-चिन्तानां प्रभावीरूपेण समाधानं कर्तुं शक्नोति। अन्तर्राष्ट्रीयसमुदायः सुरक्षा, पर्यवेक्षणादिविषयेषु सहमतिः प्राप्तुं पूर्वं अमेरिका, ब्रिटेन, आस्ट्रेलिया च परमाणुपनडुब्बीसहकार्यं न प्रवर्तयितव्याः
पत्रम् : अद्यैव जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः प्रतिनिधिसदनस्य सदस्यः च शिगेरु इशिबा इत्यादयः जापानीकाङ्ग्रेस-सदस्याः च ताइवान-देशं गत्वा ताइवान-देशस्य नेता लाई चिङ्ग्-ते इत्यादिभिः सह मिलितवन्तः इति कथ्यते अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान् - मया प्रासंगिकानि प्रतिवेदनानि लक्षितानि। विश्वे एकः एव चीनदेशः अस्ति, ताइवानदेशः चीनस्य क्षेत्रस्य अविच्छिन्नः भागः अस्ति, चीनदेशः ताइवान-देशेन सह कूटनीतिकसम्बन्धं विद्यमानानाम् देशानाम् आधिकारिक-आदान-प्रदानस्य किमपि प्रकारस्य दृढतया विरोधं करोति, अस्मिन् विषये च जापान-देशेन सह कठोर-प्रतिनिधित्वं कृतवान्
ताइवान-प्रकरणः चीनस्य मूलहितस्य मूलः अस्ति । एकदा जापानदेशः ताइवानदेशे अर्धशतकं यावत् उपनिवेशं कृतवान्, असंख्यअपराधान् कृतवान्, चीनीयजनानाम् विरुद्धं गम्भीरान् ऐतिहासिकदायित्वं च वहति स्म । व्यक्तिगतजापानीराजनेतारः इतिहासस्य पाठं मनसि धारयन्तु, विश्वे एकः एव चीनदेशः अस्ति तथा च ताइवानः चीनस्य भागः इति तथ्यं स्वीकुर्वन्तु, एकचीनसिद्धान्तस्य पालनं कुर्वन्तु, चीन-जापानयोः मध्ये चतुर्णां राजनैतिकदस्तावेजानां भावनां च पालनीयाः , तथा "ताइवान-स्वतन्त्रता" पृथक्तावादी-सैनिकेभ्यः गलत-संकेतान् प्रेषयितुं त्यजन्तु । डीपीपी-अधिकारिणः "ताइवान-स्वतन्त्रतायाः" पृथक्तावादी-वृत्तेः हठपूर्वकं पालनम् कुर्वन्ति, बाह्य-सैनिकैः सह साझेदारी कृत्वा "स्वतन्त्रतायै विदेशीय-देशानां ब्लैकमेल-करणं" कुर्वन्ति, यस्य असफलता नियतम् अस्ति
आरआईए नोवोस्टी - समाचारानुसारं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य उम्मीदवारः च ट्रम्पः अवदत् यत् चीनदेशः स्वस्य परमाणुशस्त्रागारस्य दृष्ट्या अमेरिकादेशं "गृह्णीयात् अथवा अतिक्रमयिष्यति" इति संभावनां न निराकरोति। सामाजिकमाध्यमेषु उद्यमिनः मस्क इत्यनेन सह साक्षात्कारे अस्मात् अपि अधिकं स्यात्।" अस्मिन् विषये चीनस्य का टिप्पणी?
लिन् जियान् - अमेरिकीनिर्वाचनटिप्पण्यां चीनदेशस्य कोऽपि टिप्पणी नास्ति। चीनदेशस्य परमाणुशस्त्रागारः अमेरिकादेशस्य समानस्तरस्य नास्ति । तस्मिन् एव काले चीनदेशः प्रथमप्रयोगं न करणीयम् इति परमाणुशस्त्रनीतिं अनुसृत्य आत्मरक्षापरमाणुरणनीत्याः अनुसरणं करोति, सर्वदा राष्ट्रियसुरक्षायाः न्यूनतमस्तरस्य परमाणुबलानाम् अवधारणं करोति, केनापि सह शस्त्रदौडं न करोति .
सीएनएन- अन्तरिक्षनिरीक्षणसंस्थायाः अमेरिकीअन्तरिक्षकमाण्डस्य च सूचनानुसारं चीनस्य दीर्घमार्च ६ वाहकरॉकेटः अगस्तमासस्य ६ दिनाङ्के ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रात् प्रक्षेपणस्य अनन्तरं गतसप्ताहे निम्नपृथिवीकक्षायां विघटितः अभवत्। एतेन शतशः खण्डैः युक्तः मलिनमेघः निर्मितः इति बहुविधाः अन्तरिक्षमलिननिरीक्षणसंस्थाः वदन्ति । चीनदेशः नवीनतमनिरीक्षणसूचनाः पुष्ट्य दातुं शक्नोति वा? चीनदेशः मलिनमवशेषस्य निरीक्षणाय, तस्य निवारणाय च के उपायान् करोति, भविष्ये पुनः एतादृशाः घटनाः न भवेयुः इति के उपायान् करोति? (ब्लूमबर्ग्, dpa, RIA Novosti इत्येतयोः संवाददातारः अपि पृष्टवन्तः)
लिन जियानः - प्रासंगिकाः क्रियाकलापाः अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयप्रथानां च अनुरूपं बहिः अन्तरिक्षस्य शान्तिपूर्णप्रयोगाः सन्ति। चीनदेशेन आवश्यकाः उपायाः कृताः, प्रासंगिककक्षीयक्षेत्राणां निकटतया निरीक्षणं कृत्वा आँकडाविश्लेषणं च कुर्वन् अस्ति । एकः उत्तरदायी प्रमुखः देशः इति नाम्ना चीनदेशः अन्तरिक्षमलिनशमनस्य महत्त्वं ददाति, बाह्यअन्तरिक्षक्रियाकलापयोः प्रासंगिकान् अन्तर्राष्ट्रीयदायित्वं सक्रियरूपेण पूरयति, स्वकीयानि अन्तरिक्षक्रियाकलापाः नियन्त्रयति, उपग्रहाणां प्रक्षेपणवाहनानां च मिशनं सम्पन्नं कृत्वा अन्तरिक्षमलिनशमनस्य उपायानां कार्यान्वयनस्य आवश्यकता वर्तते, प्रचारं करोति बाह्य-अन्तरिक्ष-पर्यावरणस्य रक्षणं, तथा च बाह्य-अन्तरिक्ष-क्रियाकलापानाम् दीर्घकालीन-स्थायित्वं निर्वाहयति ।
एसोसिएटेड् प्रेस-सञ्चारकः : तेहरान-नगरे हनिया-हत्यायाः विषये इराणस्य प्रतिकार-प्रहारस्य धमकी-प्रतिक्रियारूपेण चीनस्य इरान्-देशेन सह प्रत्यक्षः अप्रत्यक्षः वा सम्पर्कः अभवत् वा? किं चीनदेशः इरान्-देशं आक्रमणं न कर्तुं आग्रहं करोति ? यदि एवम्, केभ्यः कारणेभ्यः? किं चीनेन हमासस्य अथवा अन्येषां सम्बन्धितपक्षस्य युद्धविरामवार्तायां भागं न ग्रहीतुं निर्णयस्य विषये सम्पर्कं आरब्धवान्?
लिन् जियानः - चीनदेशः अन्तर्राष्ट्रीयसमुदायस्य कृते बहुवारं आह्वानं कृतवान् यत् सः यथाशीघ्रं गाजा-सङ्घर्षं दमतु, तस्य प्रसारप्रभावस्य निरन्तरं विस्तारं न भवतु इति च क्षेत्रीयतनावानां निवारणे सकारात्मकां भूमिकां निर्वहति। चीनदेशः सर्वेषां प्रयत्नानाम् समर्थनं करोति ये गाजादेशे स्थायिव्यापकं युद्धविरामं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति, तथा च क्षेत्रीयस्थितिं शीतलं कर्तुं, द्वन्द्वानां, टकरावानां च अधिकं वर्धनं परिहरितुं अन्तर्राष्ट्रीयसमुदायेन सह कार्यं कर्तुं इच्छति।
टीवी असही इत्यस्मात् संवाददाता : जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन घोषितं यत् सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात्। अस्मिन् वक्तुः विषये भवतः किं टिप्पणी अस्ति ? चीनदेशः प्रधानमन्त्रित्वेन विगतत्रिवर्षेषु किशिदा-महोदयस्य कार्यप्रदर्शनस्य कथं मूल्याङ्कनं करोति ? किशिदा इत्यस्य राजीनामेन चीन-जापान-सम्बन्धेषु किं प्रभावः भविष्यति ? (क्योडो न्यूज, "असाहि शिम्बुन" तथा "योमिउरी शिम्बुन" इत्येतयोः संवाददातारः अपि पृष्टवन्तः)
लिन् जियान् - अस्माभिः प्रासंगिका स्थितिः अवलोकिता एषा जापानस्य आन्तरिककार्याणि चीनदेशः च टिप्पणीं न करिष्यति। चीन-जापान-देशयोः परस्परं महत्त्वपूर्णाः प्रतिवेशिनः सन्ति | तथा स्थिरः चीन-जापान-सम्बन्धः यः नूतनयुगस्य आवश्यकतां पूरयति।
प्रतिवेदन/प्रतिक्रिया