2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
*एष लेखः "बन युए तान आन्तरिक संस्करण" इत्यस्य २०२४ तमे वर्षे प्रकाशितस्य ८ अंकस्य विषयवस्तु अस्ति ।
स्वयमेव चालयितुं शक्नुवन्त्याः टैक्सी "Carrot Run" इत्यस्य प्रारम्भः हुबेई-नगरस्य वुहान्-नगरे अभवत्, ततः शीघ्रमेव उष्णविमर्शः उत्पन्नः । प्रति १० किलोमीटर् ४ युआन् तः १६ युआन् पर्यन्तं मूल्यैः अनेके नागरिकाः तस्य प्रयोगाय पङ्क्तिं स्थापयितुं आकर्षिताः, अपि च अधिकान् जनान् अवगतवन्तः यत् स्वायत्तवाहनचालनं कल्पितात् पूर्वं आगच्छति इति
इयं अभूतपूर्वपरीक्षा न केवलं प्रौद्योगिकीपदचिह्नस्य परीक्षा अस्ति, अपितु विद्यमानश्रमसंरचनायाः औद्योगिकसंरचनायाः च उपरि प्रौद्योगिक्याः प्रभावः अपि अस्ति हितधारकाणां अतिरिक्तं जनस्य मनोवृत्तिः सुकुमारं संतुलनं प्राप्तवती अस्ति यत् स्वायत्तवाहनचालनं न आगमिष्यति इति तेषां भयम् अस्ति, परन्तु स्वायत्तवाहनचालनं गडबडं करिष्यति इति अपि तेषां भयम् अस्ति।
हस्तं मुक्तं कुर्वन्ति, कार्यक्षमतां सुधारयन्ति, ध्यानं च रक्षन्ति इति नवीनाः प्रौद्योगिकयः सामाजिकप्रगतिं कुलधनवृद्धिं च निश्चितरूपेण आनयिष्यन्ति। परन्तु ये जनाः जीवनयापनार्थं वाहनचालनस्य उपरि अवलम्बन्ते तेषां भविष्यस्य विषये किम्? एतत् लेखा कथं गणनीयम् ? एषः एकविकल्पीयः प्रश्नः नास्ति यत्र "प्रौद्योगिकी" इत्यस्य चयनस्य अर्थः "जनानाम्" परित्यागः भवति ।
मोजा बुननयन्त्रं मोजा बुनकरं च कथं चयनं कर्तव्यम् ?
अद्यतनस्य "मूली" आघाततरङ्गः २०० वर्षाणाम् अधिककालपूर्वस्य "लुड्डिट-आन्दोलनस्य" सदृशः अस्ति ।
१९ शताब्द्यां एकस्मिन् दिने द्रुतगतिना उत्तमानाम् मोजानिर्माणयन्त्राणां प्रथमः समूहः अभिवादनस्य वचनं विना एव मोजा-बुनकानां समूहः "अनुकूलितस्य" मार्गे आसीत् । दारिद्र्यरेखायां संघर्षं कुर्वन्तः मोजाबुनकाः स्वजीविकायाः कारणात् यन्त्रेषु क्रुद्धाः आसन्, ते कारखाने प्रविश्य मोजाबुनयन्त्राणि भग्नवन्तः।
मोजा बुननयन्त्रं मोजा बुनकरं च कथं चयनं कर्तव्यम् ? इतिहासः उत्तरं ददाति। मोजाबुनायन्त्रं चित्वा ब्रिटेनदेशः प्रथमा औद्योगिकक्रान्तिं सम्पन्नं कृत्वा अन्येभ्यः देशेभ्यः दूरं पुरतः आदिमसञ्चयं सम्पन्नवान् अद्य तत् पश्यन् २०० वर्षाणाम् अधिककालपूर्वं जातं नूतनं प्रौद्योगिकी मोजाबुनायन्त्रं न केवलं बेरोजगारी-दरस्य विस्तारं न कृतवान्, अपितु विविध-यन्त्राणां आविष्कारकान् साहसेन सृजनस्य अवसरं दत्तवान्, अपि च अस्मान् सर्वान् अधिकं धारयितुं अनुमतिं दत्तवान् | सुन्दराः उष्णतराः च मोजाः .
विगतवर्षशतद्वयेषु एतादृशाः असंख्याताः विकल्पाः अभवन्, इतिहासेन च तानि एकैकशः कृताः । वयं न तु शेफस्य कार्यस्य कारणेन तत्क्षणिकं नूडल्स् क्षिप्तवन्तः; of cameras into smartphones , अतः अस्माकं अधिकाधिकं रङ्गिणं आधुनिकजीवनं वर्तते।
"गाजर रन" मानवरहित वाहन Pingshan मण्डले, शेन्झेन् मध्ये मार्गे चालयति
सम्प्रति कृत्रिमबुद्धेः प्रत्येकं पदं जनस्य मनसि अग्रणी अस्ति । "Carrot Run" इत्यस्य प्रथमवारं यात्रिकाणां कृते साझाकृतस्य "7 किलोमीटर् कृते ५ युआन्" इति आदेशस्य स्क्रीनशॉट् दृष्ट्वा सर्वे निःश्वसितुं न शक्तवन्तः: "भवन्तः अन्यत् किं कर्तुं प्रयतन्ते? that"... यथा संचालनकम्पनी, , स्वायत्तवाहनचालनस्य बोनसस्य उल्लेखं न करणीयम्: न केवलं निरन्तरं चालयितुं शक्नोति, अपितु पञ्च बीमानां एकस्य आवासनिधिस्य च आवश्यकता नास्ति, अपि च कदापि कुत्रापि अतिरिक्तसमयं कार्यं कर्तुं शक्नोति, कृत्वा it the "व्यय-प्रभावशीलतायाः राजा" ।
यथा यन्त्रस्य भङ्गः मोजा बुननयन्त्रं दृष्ट्वा मोजाबुनकस्य तनावप्रतिक्रिया भवति, तथैव स्वायत्तवाहनचालनं प्रकोपरूपेण मन्यमानानां जनानां वस्तुतः तत् कर्तुं आवश्यकता नास्ति
“गाजराः” मानवजातिं आत्मसंवर्धने नेति
अद्यत्वे द्रुतगतिना "गाजरस्य" अपि स्वकीया यात्रा अस्ति ।
परीक्षणसञ्चालनतः वाणिज्यिकबन्दपाशपर्यन्तं स्वायत्तवाहनस्य जटिलता प्रौद्योगिक्याः उपयोगितायाः, विश्वसनीयतायाः, नियन्त्रणक्षमतायाः च परीक्षणं करोति ।
चालकरहितस्य टैक्सीयानस्य अनुभवं कृतवन्तः वुहाननागरिकाः लुओबो कुआइपाओ "टियाओलुओबो" इति आह्वयन्ति स्म । हुबेईभाषायां "टियाओ" इत्यस्य अर्थः "मूर्खः" अस्ति: "यदा तत् अवरुद्धं भवति, तदा व्यस्तमार्गस्य मध्ये अपि, तत् ब्रेकं कृत्वा सहसा स्थगयति। अतीव अटपटे अस्ति।
अस्य अर्थः अस्ति यत् अस्मिन् स्तरे मानवचालकानाम् अद्यापि लचीलतायाः लाभाः सन्ति, अद्यापि बहवः कौशलबिन्दवः सन्ति येषु लुओबो इत्यस्य उन्नतिः आवश्यकी अस्ति । बन्द-पाश-स्वायत्त-वाहनचालनस्य साक्षात्काराय त्रयः स्पष्टाः प्रश्नाः समाधानं कर्तव्याः - अहं कुत्र अस्मि ? कुत्र गन्तव्यम् ? तत्र कथं गन्तव्यम् ?
"रोबोट्" इत्यस्य विशेषप्रकारस्य तथा चल "काररोबोट्" इत्यस्य रूपेण स्वायत्तवाहनचालनस्य सटीकबोधः, विश्लेषणं, निष्पादनं च आवश्यकम् । मानवनेत्रादिसंवेदकाः कारस्य चालनकाले बाह्यपर्यावरणस्य विषये सूचनासङ्ग्रहस्य उत्तरदायी भवन्ति । यदा सूचना कम्प्यूटिंग-एककं प्रति प्रसारिता भवति तदा जहाजे स्थितः चिप् मानवमस्तिष्कवत् निर्णय-निर्माण-अल्गोरिदम्-इत्यस्य उपयोगं कृत्वा समुचितनियन्त्रण-रणनीतयः ददाति ततः विश्लेषणस्तरस्य नियन्त्रणरणनीत्याः आधारेण, जहाजे स्थितः चिप् कारस्य त्वरकं, ब्रेकं, सुगतिचक्रं च नियन्त्रयति यत् त्वरणं, मन्दीकरणं, सुगतिः, अन्यक्रियाः च पूर्णं कृत्वा गतिं पूर्णं करोति
प्रक्रिया सरलं सरलं च अस्ति। परन्तु यदि वयं "वास्तविकसमये" "सटीकं" च प्राप्तुम् इच्छामः तर्हि वयं प्रौद्योगिकी-पारिस्थितिकीतन्त्रस्य आह्वानं कुर्मः यत्र एकं वस्तु समग्रशरीरं प्रभावितं करोति, "हार्डवेयर-सॉफ्टवेयर-इत्यपि कार्यं कर्तव्यम्" इति
सम्प्रति स्वायत्तवाहनस्य विकासः कृत्रिमबुद्धेः क्षमताभिः सह बद्धः अस्ति । परिचयः, विश्लेषणं, निर्णयः, नियन्त्रणं च सर्वाणि कृत्रिमबुद्धि-अल्गोरिदम्-सटीकतायाः अविभाज्यानि सन्ति ।
उच्चस्तरीयबुद्धिमान् चालनार्थं उच्चस्तरीय-एल्गोरिदम् आवश्यकं भवति, उच्चगुणवत्तायुक्तदत्तांशस्य उपरि निर्भरं भवति । समस्या अस्ति यत् यातायातदुर्घटना प्रायः अत्यन्तं न्यूनसंभावनायुक्तेषु कृष्णहंसघटनासु भवन्ति, परन्तु एतेषु चरमपरिदृश्येषु एव दत्तांशः महत्त्वपूर्णः किन्तु सर्वाधिकं कठिनः भवति वर्तमानकाले नूतनशक्त्या नूतनबलेन च वाहनेषु ये उच्चप्रदर्शनयुक्ताः अन्त्यतः अन्तः मॉडलाः स्थापिताः सन्ति, ते उच्चगुणवत्तायुक्तानां दत्तांशस्य बृहत् परिमाणे अधिकं अवलम्बन्ते निकटभविष्यत्काले स्वायत्तवाहनचालनस्य अन्तिमदिशां प्रभावितं कुर्वन्तः आदर्शक्षमता अद्यापि प्रमुखं कारकं भविष्यति ।
अतः आदर्शस्य अभ्यासं कृत्वा सर्वं भवति ? वस्तुनि तावत् सरलाः न सन्ति। वाहन-मार्ग-सहकार्यस्य तिर्यक्-विषये द्विचक्रिका-बुद्धेः क्रीडकः अपि अस्ति । वाहन-मार्ग-सहकार्यस्य अनेकाः पर्यावरण-आवश्यकता, उच्च-सीमाः च सन्ति, यदा तु द्विचक्रिका-बुद्धि-विषये केवलं एकस्य वाहनस्य आवश्यकता भवति । एकदा अयं मार्गः परिपक्वः जातः चेत् आशास्ति यत् सः विस्तृततरं स्थानं प्राप्स्यति।
यदि द्विचक्रिकबुद्धेः परिपक्वतायै दीर्घकालं यावत् समयः स्यात् तर्हि वाहन-मार्गसहकारमार्गेषु स्वायत्तवाहनचालनस्य बुद्धिमत्तायाः साझेदारीपर्यन्तं गन्तुं अवसरः भवति, यत् यात्राविपण्यं विध्वंसयिष्यति, वाहन-उपभोगस्य प्रतिमानं च पुनः आकारयिष्यति |.
यदा प्रत्येकं गृहात् न अपितु यात्रामञ्चेभ्यः कारक्रयणस्य अधिकः भागः आगच्छति तदा वाहनानां डिजाइनं, उत्पादनं, विक्रयणं, बीमा च भिन्ना कथा भविष्यति औद्योगिकशृङ्खलायां वक्तुं अधिकारः, सौदामिकीशक्तिः च कृत्रिमबुद्धिकम्पनीनां, वाहननिर्मातृणां, यात्रामञ्चानां च अस्ति वा, अथवा अद्यापि न जन्म प्राप्यमाणा नूतना भूमिका?
"गुहा" त्यक्त्वा प्रतिज्ञातभूमिं प्रति गमनम्
स्वायत्तवाहनचालनं "मोजा-बुनकानां मोजा-बुनकानां च" समस्यायाः सामना कर्तुं कृत्रिमबुद्धेः प्रथमः प्रयोगः नास्ति, न च अन्तिमः भविष्यति मानवरहितसुपरमार्केट्, मानवरहितगोदामस्य च साक्षात्कारः आरब्धः अस्ति, भविष्ये मानवरहितवितरणं, मानवरहितखानानि, मानवरहितविमानस्थानकानि, मानवरहितकृषिक्षेत्राणि च साकाराः भविष्यन्ति परिवर्तनं केवलं बृहत्तरं द्रुततरं च भवति। अनिवारणीयदक्षताक्रान्तिः अवसरस्य प्रत्येकं खिडकीं क्षणिकं कृतवती अस्ति।
नवीन ऊर्जावाहनानां क्रूजिंग्-परिधिः इव मानवजातिः अपि "दीर्घ-माइलेज-युगे" प्रविशति । इदं "दीर्घम्" न केवलं आयुः दीर्घकालं, अपितु दीर्घकालीनदृष्टिकोणं अपि प्रतिनिधियति ।
असुरक्षायाः प्रहारात् पूर्वं भवान् स्वस्य अग्रिम-पीढीं अपि पृच्छतु यत् ते वास्तवमेव ऑनलाइन-राइड-हेलिंग्-सेवां निरन्तरं चालयितुं इच्छन्ति? यथा यन्त्रयुगे मोजां बुनितुं हस्तौ प्रयोक्तव्यं, कारयुगे अद्यापि यानं धारयितव्यं, पोतयुगे च तरितुं समुद्रे निमग्नं कर्तव्यम् , यथा पूर्वजन्मस्य जीवनं पुनरावृत्तिः? किं अग्रिमपीढीयाः स्वकीयाः नूतनाः स्वप्नाः भविष्यन्ति ?
प्रौद्योगिकी कदापि न स्थगयति, कस्यचित् प्रतीक्षां च न करोति। स्वायत्तवाहनचालनं विना अपि सवारी-हेलिंग्-विपण्यम् अद्यापि अतिसङ्कीर्णम् अस्ति । ऑनलाइन राइड-हेलिंग् चालकानां संख्या अधिकाधिकं संतृप्तं भवति इति दृश्यते। आदेशस्वीकारस्य दरः न्यूनः भवति तथा च प्रतिग्राहकं मूल्यं न्यूनीकरोति।
यदि एतादृशप्रवृत्तौ वयम् अद्यापि "परिवर्तनं नकारयतु" इति आकर्षणं धारयामः, प्रौद्योगिक्याः "केकं बृहत्तरं कर्तुं" इति संभावनां च छिनद्मः तर्हि वयं गुहातः बहिः आगन्तुं अनिच्छन्तः आदिमजनाः इव भविष्यामः। यद्यपि ते गुहाया: बहिः वायुं, हिमं च परिहरन्ति तथापि ते अद्यापि न शक्नुवन्ति।
Banyuetan संवाददाता: झांग Manzi / सम्पादक: झांग शी
सम्पादक: चू जिओपेंग/प्रूफरीडर: झांग ज़िकिंग