2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१४ अगस्तदिनाङ्के समाचारानुसारं नासा (नासाअद्यैव महानिरीक्षकस्य कार्यालयेन (OIG) प्रकाशितेन तीक्ष्णप्रतिवेदनेन सूचितं यत् नासा-संस्थायाः नूतनसंस्करणस्य अन्तरिक्षप्रक्षेपणप्रणाली (SLS) सुपर हेवी इत्यस्य विकासेरॉकेटअस्मिन् क्रमे अनेके महत्त्वपूर्णाः विषयाः सन्ति येषां कारणात् आर्टेमिस् चन्द्रानुसन्धानमिशनस्य विलम्बः भवितुम् अर्हति ।
नासा-संस्थायाः आन्तरिक-निरीक्षण-संस्थायाः ८ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य विषये विशाल-अन्तरिक्ष-प्रक्षेपण-प्रणाली SLS Block 1B, तस्य अन्वेषण-उच्च-चरणं (EUS) च केन्द्रितम् अस्ति खण्डः १ बी एसएलएस इत्यस्य चन्द्रं प्रति मालवाहनक्षमतां वर्धयितुं निर्मितः अस्ति । इदं उन्नतसंस्करणं नासा-संस्थायाः दीर्घकालीनचन्द्र-अन्वेषण-योजनायाः कृते महत्त्वपूर्णम् अस्ति तथा च २०२८ तमे वर्षे प्रक्षेपणार्थं निर्धारित-आर्टेमिस्-४-मिशन-कार्यक्रमे अस्य उपयोगः भविष्यति इति अपेक्षा अस्ति
नासा-संस्थायाः महानिरीक्षकस्य कार्यालये उक्तं यत्,boeing companyन्यू ऑरलियन्स्-नगरस्य मिचौड्-विधानसभासुविधायां एसएलएस-कोर-मञ्चस्य, उपरितन-मञ्चस्य, रॉकेट-उड्डयन-एविओनिक्स-प्रणाल्याः च कार्यं अन्तर्राष्ट्रीय-मानकानां वा एजन्सी-आवश्यकतानां वा पूर्तिं न कृतवान् अस्याः स्थितिः अभवत् यत् रक्षासन्धिप्रबन्धनसंस्थायाः (DCMA) बोइङ्ग् इत्यस्मै बहुविधं सुधारात्मककार्यानुरोधं (CARs) जारीकृतवती । सीएआर-स्तरस्य भिन्नता भवति तथा च कार्यं विशिष्ट-अनुबन्ध-आवश्यकतानां पूर्तये असफलम् इति सूचयति ।
प्रतिवेदने उक्तं यत् मिचौड् इत्यस्य गुणवत्तानियन्त्रणस्य त्रुटिः "मुख्यतया बोइङ्ग् इत्यस्य पर्याप्तप्रशिक्षितानां अनुभविनां च एयरोस्पेस् कर्मचारिणां अभावात्" अभवत् । प्रतिवेदने बोइङ्ग् इत्यस्य प्रशिक्षणस्य निरीक्षणस्य च अभावानाम् निवारणे असफलतायाः आलोचना कृता, येन एसएलएस-घटकानाम् सुरक्षायाः विश्वसनीयतायाः च विषये गम्भीराः प्रश्नाः उत्पन्नाः
प्रतिवेदने वर्धमानव्ययस्य अनुमानं अपि दर्शयति तथा च सूचितं यत् एतेषां विषयाणां कारणात् आर्टेमिस् ४ इत्यस्य अपेक्षिते सितम्बर २०२८ प्रक्षेपणदिनाङ्के प्रक्षेपणं कर्तुं न शक्नोति।
"अस्माकं अनुमानं यत् SLS Block 1B इत्यस्य व्ययः २०२८ तमे वर्षे प्रक्षेपणात् पूर्वं प्रायः ५.७ अरब डॉलरं यावत् भविष्यति, यत् २०२३ तमे वर्षे निर्धारितस्य नासा-संस्थायाः आधाररेखायाः प्रायः ५ अरब डॉलरस्य अपेक्षया ७० कोटि डॉलरं अधिकम् अस्ति" इति प्रतिवेदने उक्तम्
“तेषु यूरोपीयसङ्घस्य विकासेन आर्धाधिकं व्ययः भवति, तस्य व्ययः २०१७ तमे वर्षे ९६२ मिलियन अमेरिकीडॉलर् तः २०२८ तमे वर्षे प्रायः २.८ अब्ज अमेरिकीडॉलर् यावत् वर्धते इति वयं अपेक्षामहे।”.
प्रतिवेदने इदमपि दर्शितं यत् बोइङ्ग्-संस्थायाः नासा-सङ्घस्य कृते ईयूएस-वितरणं २०२१ तमस्य वर्षस्य फेब्रुवरी-मासात् २०२७ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं विलम्बितम् अस्ति । एते विषयाः अन्यैः कारकैः सह अधिकविलम्बं सूचयन्ति ये आर्टेमिस् ४ मिशनं प्रभावितं कर्तुं शक्नुवन्ति ।
प्रतिवेदने एतदपि ज्ञातं यत् समस्यानां प्रति बोइङ्ग्-संस्थायाः प्रतिक्रिया अप्रभावी आसीत्, विशेषतः पुनरावर्तनीयगुणवत्तानियन्त्रणविषयेषु ।
महानिरीक्षकस्य अनुशंसाः सन्ति यत् बोइङ्ग् कृते गुणवत्ताप्रबन्धनप्रशिक्षणकार्यक्रमस्य विकासः यः मानकान् पूरयति तथा च बोइङ्ग् इत्यस्य गुणवत्तामानकानां पूर्तये असफलतायाः वित्तीयदण्डः आरोपितः। बोइङ्ग्-संस्थायाः ईयूएस-विकास-अनुबन्धे व्यय-अतिरिक्तस्य विस्तृतविश्लेषणमपि अनुशंसितम् अस्ति । नासा-संस्थायाः त्रीणि अनुशंसाः सहमताः परन्तु गुणवत्तानियन्त्रणमानकानां पूर्तये असफलतायाः कारणात् बोइङ्ग्-कम्पनीयाः कृते आर्थिकदण्डं दातुं न सहमतम् ।
बोइङ्ग् इत्यस्य कृते एषः प्रतिवेदनः अन्यः आघातः अस्ति, यस्य स्टारलाइनर्...अन्तरिक्षयानम्अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अनिर्धारित-विस्तारित-वासस्य कृते अस्य निरीक्षणस्य अधीनम् अभवत् यतः अन्तरिक्षयानस्य प्रतिक्रिया-नियन्त्रण-थ्रस्टर-सम्बद्धानां समस्यानां समस्यानां, तत्सम्बद्धानां परीक्षणानां च अद्यापि प्रचलति
एतेन नासा-संस्थायाः आर्टेमिस्-कार्यक्रमे अपि नूतनाः समस्याः योजिताः भवन्ति । आर्टेमिस् २ तथा आर्टेमिस् ३ इति मिशनं - उत्तरं मनुष्यान् चन्द्रपृष्ठे प्रत्यागन्तुं प्रथमं मिशनं भवितुं योजनाकृतम् - क्रमशः २०२५ तमस्य वर्षस्य सितम्बरमासस्य २०२६ तमस्य वर्षस्य सितम्बरमासस्य च कृते स्थगितम् अस्ति
तावत् आर्तेमिसस्य " .ओरियन"अन्तरिक्षयानम् अपि समस्यानां सामनां कुर्वन् अस्ति। अस्मिन् वर्षे मेमासे नासा-संस्थायाः महानिरीक्षकस्य कार्यालयेन "ओरियन्"-अन्तरिक्षयानस्य तापकवचसमस्यायाः विषये प्रतिवेदनं प्रकाशितम्, यत् आर्टेमिस् २ मिशनस्य सज्जतां अधिकं प्रभावितं कर्तुं शक्नोति। (चेन्चेन्)