समाचारं

कार-उद्योगः ५५० दिवसान् यावत् युद्धं कुर्वन् अस्ति, मूल्ययुद्धे प्रथमं शॉट् बीबीए-इत्यनेन आरब्धम् ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कला | रेन Xueyun

आवरण स्रोतः चित्र कीट सृजनशीलता


जनवरी २०२३, २०१८.टेस्लाचीनदेशः स्वस्य कारमाडलस्य घोषणां करोतिआदर्शः ३तथामॉडल Yमूल्ययुद्धे प्रथमः शॉट् इति द्वयोः मॉडलयोः मूल्यं २०,००० तः ४८,००० युआन् यावत् न्यूनीकृतम् ।

 

विभिन्नाः कारकम्पनयः क्रमेण आडम्बरपूर्णमूल्यकमीकरणरणनीतयः आरब्धवन्तः, यत्र नकदछूटः, अनुदानं, अधिकानि उपहारअधिकारः, न्यूनकारऋणव्याजदराणि च सन्ति चीन अन्तर्राष्ट्रीयवित्तप्रतिभूतिसंस्थायाः शोधप्रतिवेदने सूचितं यत् २०२३ तमे वर्षे मूल्ययुद्धे प्रमुखकारमाडलानाम् मूल्यक्षयस्य दरः २९% यावत् भविष्यति

 

यदि गतवर्षे टेस्ला-संस्थायाः आरब्धं "मूल्ययुद्धम्" अद्यापि ईंधनवाहनानां आधारशिबिरं न प्राप्तवान् तर्हि अस्मिन् वर्षे आरम्भेBYDमूल्यवृद्ध्या एतत् मूल्ययुद्धं चरमपर्यन्तं धकेलितम् अस्ति ।

 

स्वतन्त्रब्राण्ड्-तः विलासिता-ब्राण्ड्-पर्यन्तं सुपर-विलासिता-ब्राण्ड्-इत्यपि अत्र सम्मिलिताः सन्ति । यात्रीकारसङ्घस्य महासचिवस्य कुई डोङ्गशु इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः मार्चमासपर्यन्तं ६७ मॉडल्-मध्ये मूल्य-कमीकरणं जातम्, यत् गतवर्षे मूल्य-कमीकरणं दृष्टानां मॉडल्-मध्ये ६०% अधिकम् अस्ति

 

मूल्ययुद्धस्य प्रारम्भिकपदे कारकम्पनयः विक्रयवृद्धिं प्राप्तवन्तः, परन्तु ततः दुर्बलतायाः लक्षणं दर्शितवन्तः । यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे जुलैमासे राष्ट्रव्यापिरूपेण यात्रीकारनिर्मातृणां थोकविक्रयः १९६५ मिलियनं यूनिट्, वर्षे वर्षे ४.९% न्यूनता, मासमासे ९.४% न्यूनता च अभवत्

 

मूल्ययुद्धानि विक्रयणं उत्तेजितुं असमर्थाः अभवन्, उद्योगव्यापी दबावः सम्पूर्णे वाहनविपण्ये व्याप्तः अस्ति, येन उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः वेदनां अनुभवन्ति The profit margins and market space of automobile companys and parts supplyers have been compressed.औद्योगिकशृङ्खलायाः अन्ते स्थिताः कारविक्रेतारः अधिकदबावस्य अधीनाः सन्ति।

 

एकः व्यक्तिःबीएमडब्ल्यूऑटो सेल्स् इत्यनेन टेक् प्लैनेट् इत्यस्मै उक्तं यत् मूल्यकटनेन विक्रयणस्य प्रचारः न भवति, अपितु उपभोक्तृणां प्रतीक्षा-दृष्टि-मानसिकता भवति । अस्मिन् वर्षे जुलैमासे मूल्ययुद्धात् निवृत्तौ बीएमडब्ल्यू चीनदेशः अग्रणीः अभवत् ।बेन्जऑडीअन्ये विलासिनीकारब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कृतवन्तः, ततः फोक्सवैगन-कम्पनी,तोयोताहोण्डाNIO, आदर्शः इत्यादयः अपि क्रमेण नकद-छूटं वा अधिकारं वा पुनः प्राप्नुवन्ति...

 

अस्मिन् क्षणे १८ मासाभ्यधिकं यावत् चलितं मूल्ययुद्धम् अन्ततः "दरार" इति प्रादुर्भूतम् ।



बीबीए, मूल्ययुद्धं स्थगयितुं प्रथमः शॉट्


"170,000 न भविष्यन्ति।"BMW i3", एकः BMW 4S भण्डारस्य विक्रेता Tech Planet इत्यस्मै अवदत्। तस्य मते, Dragon Boat Festival इत्यस्य परितः बृहत् मूल्यस्य न्यूनीकरणात् अगस्तमासस्य आरम्भपर्यन्तं, अस्य मॉडलस्य मूल्यं न्यूनतमबिन्दुतः प्रायः 50,000 युआन् यावत् पुनः समायोजितम् अस्ति। इदानीं अहं कारं उद्धर्तुं शक्नोमि यदि भवान् बीमां योजयति तर्हि तस्य मूल्यं २३०,००० भविष्यति। " " .

 

अस्मिन् वर्षे जुलैमासस्य मध्यभागे बीएमडब्ल्यू चीनदेशः मूल्ययुद्धात् निवृत्तौ अग्रणीः अभवत्, यत् "बीएमडब्ल्यू वर्षस्य उत्तरार्धे चीनीयविपण्ये व्यावसायिकगुणवत्तायां ध्यानं दास्यति तथा च विक्रेतृभ्यः निरन्तरं कार्यं कर्तुं समर्थनं करिष्यति" इति घोषितवान् उपर्युक्ते BMW 4S भण्डारस्य विक्रेता अवदत् यत् BMW 4S इत्यस्य सर्वेषां उत्पादानाम् मूल्यं 30,000 RMB तः 50,000 RMB यावत् वर्धितम् अस्ति।

 

बीएमडब्ल्यू इत्यस्य मूल्यसुधारस्य अनन्तरं मर्सिडीज-बेन्ज्, ऑडी इत्यादीनां विलासिताकारब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कृतवन्तः । बीबीए (बीएमडब्ल्यू, मर्सिडीज-बेन्ज, ऑडी), फोक्सवैगन, टोयोटा, होण्डा, ९.वोल्वोअन्येषु ब्राण्ड्-संस्थासु अपि टर्मिनल्-छूटं न्यूनीकृतम् अस्ति । एकः कैडिलैक्-विक्रेता टेक् प्लैनेट् इत्यस्मै अवदत् यत् अगस्तमासात् आरभ्य मूल्यस्य न्यूनीकरणं क्रमेण पुनः प्राप्तं भविष्यति। एकः ऑडी विक्रेता अवदत् यत् ऑडी क्यू५ इत्यस्य वर्तमानमूल्यवृद्धिः अधिका नास्ति, यत्र १०,००० युआन् इत्यस्मात् न्यूनः वृद्धिः अस्ति, परन्तु भविष्ये अपि तस्य पतनं निरन्तरं भविष्यति।

 

टेक् प्लैनेट् इत्यनेन बीजिंगनगरे कारनिर्माणे “नवीनशक्तयः” इति अनेके भण्डाराः गत्वा ज्ञातं यत् पारम्परिकब्राण्ड्-सम्बद्धानां तुलने अधिकांश-नव-बलानाम् ब्राण्ड्-संस्थाः इक्विटी-समायोजनद्वारा मूल्य-सुधारं प्राप्तवन्तःहोंगमेङ्ग ज़िक्सिंग, Ideal, and Weilai इत्यादीनां अनेकानाम् स्वतन्त्रानां ब्राण्ड्-समूहानां कृते अगस्त-मासे कार-क्रयण-अधिकारः संकुचति ।

 

जगत् पृच्छतुएकः कारविक्रेता अवदत् यत् अगस्तमासे सुधारः मुख्यतया वित्तीय-छूटेषु नगद-छूटेषु च प्रतिबिम्बितः अस्ति, येषु वेन्जी शीन् एम ५, ९.स्मार्ट वर्ल्ड S7वार्षिकदरः पूर्वस्य १.९९% तः २.९९% यावत् पुनः स्थापितः अस्ति । वेन्जी इत्यस्य नूतनं M5, नूतनं M7 Ultra च ३,००० युआन् नकदस्य छूटं रद्दं कृतवन्तौ ।

 

तथाआदर्श कारजुलैमासात् आरभ्य क्रमेण अधिकाराः हिताः च पुनः प्राप्ताः भविष्यन्ति।आदर्श L6L7/8/9 श्रृङ्खला जुलैमासात् आरभ्य चार्जिंग् ढेरैः सह न आगमिष्यति, तथा च L7/8/9 श्रृङ्खला अपि अगस्तमासात् आरभ्य एतत् लाभं रद्दं करिष्यति। तदतिरिक्तं ली ऑटो सेल्स् इत्यनेन उक्तं यत् एल श्रृङ्खला मॉडल् कृते ५,००० युआन् सीमितसमयसदस्यतालाभः अपि अस्य मासस्य मध्यभागे समाप्तः भविष्यति।

 

एकः उपभोक्ता यः निकटभविष्यत्काले Ideal L6 पूर्णतया क्रेतुं योजनां करोति सः अवदत् यत् Ideal L6 इत्यस्य सीमितसमयस्य प्रथमविक्रयस्य अधिकारः न्यूनीकृतः अस्ति “यदि अहं अगस्तमासस्य अन्ते क्रीणामि तर्हि तस्य मूल्यं प्रायः 10,000 युआन् अधिकं भविष्यति जूनमासे अपि तथैव विन्यासः ।

 

संयोगवशं वेइलै अपि प्राधान्याधिकारं हितं च कठिनं कुर्वन् अस्ति । एनआईओ द्वारा प्रकाशितस्य आधिकारिकवार्तानुसारं अगस्तमासस्य १२ दिनाङ्कात् आरभ्य वृद्धि/प्रतिस्थापनसहायता १०,००० युआन् तः ८,००० युआन् यावत् न्यूनीकरिष्यते। एकः विक्रेता अवदत् यत् अगस्तमासस्य ११ दिनाङ्कात् आरभ्य कारक्रयणस्य अनुदानं क्रमेण रद्दं भविष्यति, पूर्वं प्राधान्ययुक्तानां मॉडल्-मूल्यानां मूल्येषु प्रायः १०,००० युआन्-रूप्यकाणां वृद्धिः भविष्यति

 

मूल्यवृद्ध्या प्रभाविताः क्षियाओहोङ्गशु, वेइबो इत्यादिषु सामाजिकमाध्यममञ्चेषु बहवः उपभोक्तृणां प्रतीक्षा-दृष्टि-वृत्तिः वर्तते । मूल्यवृद्धेः अनन्तरं उपभोक्तृभावनायां परिवर्तनं अपि अनेकेषां ब्राण्ड्-विक्रयणस्य अनुभूतिम् अभवत्, “अधुना मूल्यानि तुल्यकालिकरूपेण पारदर्शीः सन्ति, अधिकांशः उपभोक्तारः पूर्वविक्रयमूल्यं जाँचयितुं शक्नुवन्ति आदेशं दातुं अधिकं संकोचम् कुर्वन्ति” इति ।

 

परन्तु एकः बीएमडब्ल्यू-विक्रेता अवदत् यत् वर्तमानमूल्यवृद्धिः केवलं आरम्भः एव, तदनन्तरं मूल्यसमायोजनं च विपण्यप्रतिक्रियायाः आधारेण साप्ताहिकरूपेण भविष्यति।



"विक्रयमात्रासिद्धान्तः" बहिः अस्ति

"गतवर्षद्वये मया किमपि धनं न प्राप्तम्, मया विक्रीतस्य प्रत्येकस्य कारस्य उपरि धनं नष्टम्" इति मर्सिडीज-बेन्ज्-व्यापारी शोचति स्म तथापि एतदपि राजधानी-शृङ्खलायाः दबावः यत् इन्वेण्ट्री-कारं परिवर्तयितुं शक्नोति स्म तथा च कर्मचारीविच्छेदस्य क्षतिपूर्तिः अपि तस्य कृते अल्पकाले एव कारविक्रयणं असम्भवं कृतवान् अहं सर्वात्मना निवृत्तिम् अचलत्।

 

धनहानिः इति ज्ञात्वा अपि बहवः व्यापारिणः स्पर्धायाः तीव्रसमये विपण्यां प्रवेशं कर्तुं रोचन्ते स्म । परन्तु अधुना व्यापारिणां उपरि दबावः क्रमेण शिखरं प्राप्नोति।

 

चीनवाहनविक्रेतृसङ्घेन प्रकाशितस्य "२०२३ तमे वर्षे राष्ट्रियवाहनविक्रेतृणां जीवितस्य स्थितिविषये सर्वेक्षणप्रतिवेदनानुसारं २०२३ तमे वर्षे विक्रेतृणां हानिः अनुपातः ४३.५% भविष्यति धनं, तथा संयुक्त उद्यमब्राण्ड् लाभप्रदं वितरणं भविष्यति व्यावसायिकं केवलं २९.९% भागं भविष्यति।

 

यदा कारकम्पनयः विपण्यभागं ग्रहीतुं "मूल्यकमीकरणम्" इति नारान् उद्घोषयन्ति, पेट्रोलस्य विद्युत् च समानमूल्यानां आग्रहं कुर्वन्ति तदा व्यापारिणः अपि फसन्ति उपरि उल्लिखितः विक्रेता टेक् प्लैनेट् इत्यस्मै अवदत् यत् तस्मिन् समये मूल्यक्षयस्य अनुवर्तनस्य कारणं विक्रयस्य छूटस्य आदानप्रदानम् आसीत् ।

 

पूर्वं विक्रेतारः "लाभप्रदः" व्यवसायः इति वक्तुं शक्यते स्म कारब्राण्ड्-संस्थाः सायकल-छूटस्य, वित्तीय-ऋण-समर्थनस्य इत्यादीनां माध्यमेन विक्रेतृणां विक्रयं प्रोत्साहयन्ति स्म, यत् डीलर-आयस्य महत्त्वपूर्णः स्रोतः अपि आसीत् यदा मूल्ययुद्धं प्रचलति तदा बहवः व्यापारिणः एकस्मिन् वाहनस्य धनहानिः इति दबावेन काराः विक्रयन्ति, ते यत् इच्छन्ति तत् ब्राण्ड्-भ्यः छूटः, यत् लाभस्य प्रमुखः स्रोतः अस्ति

 

उपर्युक्ताः व्यापारिणः अवदन् यत् पूर्वं कारविक्रयणं कृत्वा हानिः भवति स्म चेदपि विक्रयस्य स्पष्टप्रोत्साहनस्य कारणात् विक्रेतारः छूटं प्राप्य लाभं प्राप्तुं समर्थाः आसन्

 

विगत ५५० दिवसेषु बहवः विक्रेतारः, OEM च उच्चविक्रयं प्राप्तुं हानिरूपेण कारं विक्रीतवन्तः परन्तु यदा मूल्यक्षयस्य माध्यमेन लाभः, विपण्यभागः च कठिनः भवति तदा एतत् संतुलनं भग्नं भवति

 

बीएमडब्ल्यू उदाहरणरूपेण गृहीत्वा, आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनीयविपण्ये बीएमडब्ल्यू-समूहस्य विक्रयः ३७५,९०० वाहनानि आसीत्, यत् वर्षे वर्षे ४.२% न्यूनता अभवत् अस्मिन् वर्षे द्वितीयत्रिमासे चीनदेशे १८८,५०० वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे ४.७% न्यूनता अभवत् ।

 

यद्यपि जूनमासस्य मूल्ये सर्वाधिकं न्यूनीकरणं जातम्, तथापि बीएमडब्ल्यू-संस्थायाः कुलम् ५६,६०१ यूनिट् विक्रीतम्, मर्सिडीज-बेन्ज् इत्यनेन ५३,५५४ यूनिट् विक्रीतम्, वर्षे वर्षे १२.२% न्यूनता अभवत् कुलम् ५६,७०८ यूनिट्, वर्षे वर्षे १९.१% न्यूनता ।

 

यदा ईंधनवाहनब्राण्ड् मूल्यवृद्ध्या सह "विक्रयमात्रासिद्धान्तस्य" प्रतिक्रियां दत्तवन्तः, स्वतन्त्रब्राण्ड्-संस्थाः अपि "साप्ताहिकविक्रय"सूचौ आक्षेपान् उत्थापितवन्तः । "साप्ताहिकविक्रयसूची" वाहनमूल्ययुद्धानां सन्दर्भे कम्पनीभिः वकालतस्य "विक्रयमात्रासिद्धान्तस्य" उत्पादः अस्ति ।

 

अस्मिन् वर्षे जुलैमासस्य अन्ते वेइलाई-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् स्वमित्राणां साप्ताहिकविक्रय-क्रमाङ्कनं सहितुं न शक्नोति इति व्यक्तवान्, साप्ताहिक-क्रमाङ्कनस्य प्रकाशनेन उद्योगस्य चिन्ता वर्धिता इति च प्रकटितवान्शुभम्वीपी याङ्ग ज़ुएलियाङ्गः वेइबो इत्यत्र पुनः पोस्ट् कृतवान् यत्, "अहमपि साप्ताहिकसूचौ आक्षेपं करोमि।"Xpeng Motors इतिअध्यक्षः हे क्षियाओपेङ्गः अपि तस्मिन् एव दिने अवदत् यत्, "अमेरिकादेशस्य उद्यमपुञ्जकम्पनयः बृहत् मॉडल्, चिप्स् इत्यादिषु क्षेत्रेषु बहु निवेशं कुर्वन्ति। चीनदेशं प्रत्यागत्य अहं ज्ञातवान् यत्... सर्वे 'साप्ताहिकविक्रयसूचीं' कुर्वन्ति। ..." इति ।

 

यदा मूल्यकटनेन विक्रयस्य वास्तविकवृद्धिः न भवितुं शक्नोति तदा कारकम्पनीनां कृते भारः भवति । एकः वाहन-आपूर्ति-शृङ्खला-स्रोतः अवदत् यत् एषः भारः न केवलं संपीडित-लाभ-मार्जिनेषु प्रतिबिम्बितः भवति, अपितु उत्पादानाम् गुणवत्तां अपि प्रभावितं करोति ।



किं “अल्पमूल्यक्रान्तिः” समाप्तः भवति ?


राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०१७ तः २०२३ पर्यन्तं वाहन-उद्योगस्य वर्तमान-लाभ-मार्जिनं क्रमशः ७.८%, ७.३%, ६.३%, ६.२%, ६.१%, ५.७%, ५.०% च आसीत् अस्मिन् वर्षे प्रथमार्धे मम देशस्य वाहन-उद्योगस्य लाभान्तरं ५.०% आसीत् ।

 

वर्षे वर्षे लाभान्तरस्य न्यूनतायाः कारणेन केचन कारकम्पनयः "विपण्यभागात् स्वस्थलाभाः अधिकं महत्त्वपूर्णाः" इति अवगतवन्तः, तत्सहकालं मूल्यवृद्ध्या मूल्ययुद्धात् निवृत्तेः संकेतं च मुक्तवन्तः, परन्तु एतत् भवति न तु मूल्ययुद्धं अन्त्यक्रीडायां प्रविष्टम् इति अर्थः .

 

टेक् प्लैनेट् इत्यनेन भण्डारं गत्वा ज्ञातं यत् केचन ब्राण्ड्-संस्थाः अद्यापि मूल्य-कटाहं स्थापयितुं वा छूटं वर्धयितुं वा निरन्तरं चयनं कुर्वन्ति ।

 

उदाहरणतया,शाओमी कारअगस्तमासे लाभाः जुलैमासे इव एव तिष्ठन्ति यदि भवान् ५,००० युआन् निक्षेपं ददाति तर्हि अपि भवान् ८,००० युआन् मूल्यस्य नाप्पा-चर्म-सीटं प्राप्तुं शक्नोति तथा च Xiaomi Pilot इत्यस्य वर्धितस्य स्मार्ट-ड्राइविंग्-कार्यस्य आजीवनं निःशुल्कं उपयोगं कर्तुं शक्नोति।

 

२९ जुलै दिनाङ्के बी.वाई.डीसमीकरण तेन्दुआकार मॉडल्तेन्दुः ५50,000 युआनस्य प्रत्यक्षं आधिकारिकं न्यूनीकरणं।एसएआईसी फोक्सवैगनकारक,ID.3, ID.4 अद्यापि प्रचारकार्यं निरन्तरं कुर्वन् अस्ति, विक्रयप्रतिनिधिः च अवदत् यत् "मूल्यशुद्धेः किमपि सूचना न प्राप्तवती" इति ।

 

अस्मिन् विषये उपर्युक्ताः वाहन-आपूर्ति-शृङ्खला-जनाः अवदन् यत् मूल्य-युद्धानि ध्रुवीकृतानि अभवन् “सशक्त-कार-कम्पनयः केवलं मूल्य-युद्धानां माध्यमेन अधिकं विपण्य-भागं ग्रहीतुं प्रयतन्ते, येषां तालमेलं स्थापयितुं कठिनम् अस्ति निष्कासितम्" इति ।

 

उल्लेखनीयं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मूल्ययुद्धं मुख्यतया २,००,००० युआन्-मूल्यानां न्यूनानां मॉडल्-मध्ये केन्द्रितं भविष्यति मूल्ययुद्धे भागं ग्रहीतुं बहवः कार-कम्पनयः उप-ब्राण्ड्-अथवा उन्नत-माडल-प्रक्षेपणं कृतवन्तः यत् नूतनं मॉडलं निर्मितवन्तः विधिः निरन्तरं विरामं करोति।

 

अस्मिन् वर्षे आरम्भात् एनआईओ इत्यनेन उपब्राण्ड् लेटाओ ऑटोमोबाइल इति प्रक्षेपणं कृतम्, एक्सपेङ्ग मोटर्स् इत्यनेन च मोना उपब्राण्ड् प्रारब्धम् । विन्यासस्य सेवायाश्च भेदस्य अतिरिक्तं एतौ उपब्राण्ड्-द्वयं वेइलै-जियाओपेङ्ग्-योः न्यूनमूल्यक-उच्चमात्रायां रणनीत्यानां कुञ्जीरूपेण गण्यते Xpeng Automobile इत्यस्य प्रत्यक्षसञ्चालितस्य भण्डारस्य विक्रेता अवदत् यत् MONA M03 इत्यस्य मूल्यं प्रायः 130,000 युआन् इति अनुमानितम् अस्ति, यत् BYD इत्यस्य Qinhe इत्यस्य प्रत्यक्षतया तुलनीयम् अस्तिडॉल्फिन इतिमॉडल् प्रतीक्षमाणः।

 

अपरपक्षे जीली ऑटोमोबाइल इत्यनेन पुनरावर्तनीय-उत्पाद-उन्नयनद्वारा वेषेण मूल्यानि न्यूनीकृतानि सन्ति । एप्रिलमासे Geely’s...Lynk & Coनवीन ऊर्जाप्रतिमानाःलिङ्क एवं सह 08 ईएम-पी इत्यनेन नूतनानि मॉडल्-प्रक्षेपणं कृतम्, प्रारम्भिकमूल्यं १७५,८०० युआन् यावत् न्यूनीकृत्य, मूलप्रारम्भिकमूल्येन २०८,८०० युआन्-रूप्यकात् प्रत्यक्षतया ३३,००० युआन्-रूप्यकाणां न्यूनीकरणं कृतम्

 

२०२४ तमे वर्षे प्रथमत्रिमासिकात् आरभ्यचंगन ऑटोमोबाइलजीएसी समूहSAIC Motor, SAIC Motor इत्यादीनां अनेकानाम् सूचीकृतानां कारकम्पनीनां लाभान्तरं भिन्न-भिन्न-अवस्थायां न्यूनीकृतम् अस्ति यत् BYD इत्यनेन अपि स्वस्य शुद्धलाभवृद्धिः स्वस्य विक्रयवृद्धेः पृष्ठतः अस्ति

 

यथा यथा वाहन-उद्योगे मूल्य-युद्धानां नकारात्मकः प्रभावः अधिकाधिकं प्रमुखः जातः, यद्यपि बहवः वाहन-ब्राण्ड्-संस्थाः "आवर्तनात् दूरं तिष्ठन्तु" इति नाराम् उद्घोषयन्ति, तथापि ते सक्रियरूपेण वा निष्क्रियरूपेण वा भयंकर-विपण्य-प्रतिस्पर्धायाः सम्मुखे युद्धे प्रविष्टाः सन्ति यावत् विपण्यं स्वच्छं न भवति, आपूर्तिमागधायोः सन्तुलनं न भवति तावत् अल्पकाले एव अस्य युद्धस्य निवारणं कठिनं भविष्यति ।




मार्गदर्शकतारकं Tech Planet इत्यत्र भवतः स्वागतम्🌟

第一时间接收文章更新👇