चीन आर्थिकसमीक्षा : किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितं कुर्वन्तु
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं ग्रीष्मकालीनस्नातकऋतुः महाविद्यालयस्नातकानाम् कृते किरायागृहेषु शिखरं आनयति । प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां बहवः अभिभावकाः अपि नूतनसत्रस्य कृते गृहं भाडेन ग्रहीतुं सज्जाः भविष्यन्ति। अतः प्रतिवर्षं जून, जुलै, अगस्तमासस्य त्रयः मासाः आवासभाडाविपण्यस्य सक्रियतमाः चरणाः सन्ति । अन्तिमेषु वर्षेषु नगरनिवासिनां आवाससमस्यानां समाधानार्थं आवासभाडायाः महत्त्वपूर्णा भूमिका अधिका अस्ति । "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्याः आधुनिकीकरणस्य च प्रवर्धनस्य विषये" आवासव्यवस्थायाः स्थापनां त्वरितुं प्रस्तावयति यत् किरायेण क्रयणं च प्रवर्धयति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे पुनः किरायेण क्रयणयोः च महत्त्वे बलं दत्तम्, यत् मम देशस्य आवासक्षेत्रस्य विकासाय आवासपट्टेदानं महत्त्वपूर्णा दिशा भविष्यति इति सूचितम्।
चिरकालात् मम देशस्य स्थावरजङ्गमविपणनं "विक्रयणार्थं दीर्घः पादः, पट्टेदानार्थं च लघुपादः" अस्ति । मानकीकृतप्रबन्धनस्य अभावात् आवासभाडाविपण्यस्य विकासः तुल्यकालिकरूपेण मन्दं जातः । आवासभाडानां दोषपूरणस्य त्वरितीकरणं सर्वदा एव नीतिः आसीत् यस्याः उपरि पुनः पुनः बलं दातव्यम् ।
वस्तुतः मम देशस्य आवासभाडाविपण्यस्य व्यापकाः सम्भावनाः सन्ति, अतः आवाससमस्यानां समाधानस्य महत्त्वपूर्णः उपायः भवितुम् अर्हति। आवासभाडायाः विकासः अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणस्य महत्त्वपूर्णः भागः अस्ति । विदेशेषु पश्यन् जर्मनी इत्यादिषु देशेषु अत्यन्तं विकसितानि आवासभाडाविपणयः इति कारणं प्रथमं तेषां उपभोगदर्शने एव अस्ति । तेषां मतं यत् गृहक्रयणेन बहु धनं गृह्णाति, जीवनस्तरः न्यूनीकरिष्यते, भाडे च अधिकं व्यय-प्रभावी भवति । द्वितीयं कारणं यत् किराया तुल्यकालिकरूपेण मामूली अस्ति । अतः अपि महत्त्वपूर्णं यत् गृहपट्टेः विषये देशस्य नियमाः विनियमाः च अतीव पूर्णाः सन्ति, किरायेदाराणां अधिकारानां हितानाञ्च रक्षणं प्रति केन्द्रीकृताः सन्ति । पूर्वं गृहमूल्यानां तीव्रवृद्ध्या, आतङ्कक्रयणस्य च कारणेन बहवः जनाः भाडे दातुं अनिच्छन्ति स्म । यथा यथा अचलसम्पत्विपण्ये आपूर्तिमाङ्गसम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, आवासमूल्यानि तुल्यकालिकरूपेण स्थिरचक्रे प्रविष्टानि, आतङ्कक्रयणं न्यूनीकृतं, अधिकाः जनाः आवासभाडाविपण्ये दीर्घकालं यावत् स्थातुं इच्छुकाः भविष्यन्ति यथा यथा मम देशस्य आवासभाडाविधानं सुदृढं भवति तथा प्रबन्धनं सुदृढं भवति तथा तथा किरायेदारानाम् अधिकारानां हितानाञ्च रक्षणं अधिकं पूर्णं भवति, येन आवासभाडाविपण्यस्य विकासस्थानं अधिकं विस्तारितं भविष्यति।
अन्तिमेषु वर्षेषु मम देशस्य आवासभाडाविपण्ये महती प्रगतिः अभवत् । "एकः शय्या, एकः कक्षः, एकः सुइट्" इत्यादीनां विविधभाडानां आवश्यकतानां पूर्तये विविधाः स्थानानि "उत्तमगृहाणि" निर्मान्ति, उत्थापयन्ति च । तस्मिन् एव काले वयं किरायागृहाणां कृते उत्तमसेवाः प्रदातुं अपि परिश्रमं कुर्मः, जन-उन्मुखानाम् आग्रहं कुर्मः, लघुस्थानैः, पूर्णकार्यैः, तथा च सह जीवनयोग्य-उत्पादानाम् निर्माणार्थं "हरित-स्मार्ट-आरामदायकं, सुखदं च" मानकानां पालनम् कुर्मः युवानां कृते उपयुक्तं, येन अधिकाः युवानः अग्रे स्थातुं शक्नुवन्ति, सुष्ठु जीवितुं शक्नुवन्ति, करियरं स्थापयितुं च शक्नुवन्ति। आवास-भविष्य-निधिना किराया-आवास-निष्कासनस्य समर्थनं वर्धितम् अस्ति तथा च बृहत्-नगरेभ्यः प्रोत्साहितं यत् ते नूतन-नागरिकाणां युवानां च किराया-दानाय स्वस्य मासिक-आवास-भविष्य-निधिं पूर्णतया निष्कासयितुं शक्नुवन्ति आवासः, यत् पूर्ववर्षस्य अपेक्षया अधिकम् अस्ति, ३३.५२% च वृद्धिः अभवत् । आवासभाडाकम्पनयः तीव्रगत्या विकसिताः सन्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलैमासे मम देशस्य आवासभाडाकम्पनीनां उद्घाटनसूचौ वन्के बोयुः, लोङ्गफोर् गुआन्युः, मोफाङ्ग् लाइफसेवासमूहः च क्रमशः १८५,०००, १२३,०००, ८२,००० यूनिट्-सहिताः शीर्षत्रयेषु स्थानं प्राप्तवन्तः । नामः। शीर्ष ३० केन्द्रीकृतदीर्घकालीनभाडाअपार्टमेण्टकम्पनीभिः उद्घाटितानां यूनिट्-सङ्ख्यानां सञ्चितसंख्या १.१७४ मिलियनं यावत् वर्धिता । सम्प्रति केचन नगराणि आवासभाडानां विधानं कर्तुं व्यावसायिकं, बृहत्-परिमाणं, ब्राण्ड्-कृतं च आवास-भाडा-उद्यमानां संवर्धनं कर्तुं प्रयत्नाः निरन्तरं कुर्वन्ति, आवास-भाडा-विपण्यस्य क्रियाकलापः च निरन्तरं वर्धते
किरायेण किफायती आवासः आवासकठिनतायुक्तानां समूहानां आवाससमस्यानां उत्तमरीत्या समाधानं करिष्यति। किफायती आवासस्य योजना निर्माणं च वर्तमानकाले प्रचारितेषु "त्रयेषु प्रमुखेषु परियोजनासु" अन्यतमम् अस्ति । मम देशे किफायती आवासः किरायाप्रकारः, आवंटनप्रकारः च इति द्वयोः प्रकारयोः विभक्तः अस्ति । किरायाप्रकारे सार्वजनिकभाडागृहं, किफायतीभाडागृहं च अन्तर्भवति । सार्वजनिकभाडागृहं मुख्यतया नगरीयगृहाणि आयकठिनतायुक्तानां परिवाराणां च लक्ष्यं भवति, तथा च न्यूनावस्थायाः समूहानां आवाससमस्यानां समाधानं करोति किफायती किरायागृहं मुख्यतया नूतनानां नागरिकानां युवानां च लक्ष्यं भवति, परन्तु अस्य समूहस्य गृहक्रयणस्य क्षमता सीमितं भवति, सार्वजनिकभाडागृहस्य आवेदनाय आयस्य शर्ताः न पूर्यन्ते
आर्थिकसहायेन आवासभाडानां विकासाय आवश्यकं समर्थनं भविष्यति। जनवरी २०२४ तमे वर्षे चीनस्य जनबैङ्कः तथा वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन "आवासपट्टेबाजारस्य विकासाय वित्तीयसमर्थनविषये रायाः" जारीकृताः, येन वाणिज्यिकबैङ्काः सक्रियरूपेण वित्तीयसेवाप्रतिमानानाम्, वित्तीयउत्पादानाम् अन्वेषणं कर्तुं प्रोत्साहयन्ति ये आवश्यकतानुसारं उपयुक्ताः सन्ति housing leasing-related enterprises, and guide various types of आवासभाडाक्षेत्रे सामाजिकनिधिनां व्यवस्थितनिवेशः आवासभाडाविपण्यस्य विकासाय महत्त्वपूर्णां भूमिकां निर्वहति। किरायाप्रकारस्य किफायती आवासस्य राज्यस्य समर्थनं अधिकं वर्धयिष्यति। चीनस्य जनबैङ्कः किफायती आवासस्य कृते ३०० अरब युआन् पुनः ऋणं स्थापयिष्यति, वित्तीयसंस्थाः विपणनस्य कानूनस्य च सिद्धान्तानां अनुसरणं कर्तुं प्रोत्साहयिष्यति, मार्गदर्शनं च करिष्यति, तथा च स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं करिष्यति यत् तेन पूर्णानि अविक्रीतानि च वाणिज्यिकभवनानि अधिग्रहणं कुर्वन्ति किफायती आवासरूपेण उपयोगाय उचितमूल्यानि।
आवाससमस्यानां समाधानार्थं आवासभाडायाः अधिका महत्त्वपूर्णा भूमिका भविष्यति इति पूर्वानुमानम्। किराये क्रयणे च समानाधिकारस्य उन्नतिः, किरायाविपण्यवातावरणस्य अनुकूलनं, किराया-भाडा-किफायती-आवासस्य विकासेन च “भाडायाः अपेक्षया अधिकं क्रयणम्” इति अवधारणा क्रमेण परिवर्तयिष्यति सम्बन्धितकम्पनीनां कृते किरायाविपण्यं महत्त्वपूर्णं पटलं भविष्यति, आवासभाडाव्यापारस्य विकासस्य अवसराः च न त्यक्तुं शक्यन्ते। परन्तु आवासभाडानां विकासः न्यूनलाभयुक्ता, स्थायिप्रक्रिया च इति अपि ज्ञातव्यम् । आवासभाडाकम्पनयः स्थायिविकासे दृढतया विश्वासं कुर्वन्तु, सामान्यप्रवृत्तिं स्पष्टतया पश्यन्तु, प्रवृत्तेः अनुसरणं च कुर्वन्तु। भविष्ये आवासभाडायाः विकासाय अद्यापि सर्वकारस्य, उद्योगसङ्गठनानां, उद्यमानाम् इत्यादीनां संयुक्तप्रयत्नानाम् आवश्यकता भविष्यति।भाडां क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितुं अत्यावश्यकम्। (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः काङ्ग शु)
स्रोतः आर्थिक दैनिक