समाचारं

"फैशन ट्रेण्ड् फलक" एएफएफ एशियाई फैशन प्रदर्शनी: चीन-जापानी आर्थिकव्यापारसहकार्यस्य कृते इन्द्रधनुषसेतुस्य निर्माणम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोक्यो, अगस्त २०२४ - यथा यथा ग्रीष्मकालस्य उत्साहः क्रमेण न्यूनः भवति तथा तथा एशियायाः फैशन-उद्योगस्य केन्द्रबिन्दुः टोक्यो-नगरे शरदऋतुः प्रति शान्ततया परिणतः अस्ति । जापानी-फैशन-उद्योगे एकः दीप्तिमत् तारारूपेण एएफएफ (एशिया-फैशन-मेला) २०२४ तमस्य वर्षस्य नवम्बर-मासे स्वस्य ४२ तमे गौरवपूर्ण-क्षणस्य आरम्भं कर्तुं सज्जः अस्ति ।
चीन-जापान-देशयोः आर्थिकव्यापारसहकार्यं निकटम् अस्ति
चीन-जापान-देशस्य आर्थिकव्यापारसहकार्यस्य दीर्घः इतिहासः, गहनमूलानि च सन्ति । विशेषतः वस्त्रं, वस्त्रं, गृहसामग्री, उपहारं, वस्त्रं च क्षेत्रेषु जापानीविपण्यं चीनीयनिर्माणे अत्यन्तं निर्भरं वर्तते विदेशेषु विस्तारं कर्तुम् इच्छन्तीनां बहवः चीनीयकम्पनीनां कृते प्रदर्शन्यां भागग्रहणं जापानीविपण्यं उद्घाटयितुं सुवर्णकुञ्जी अस्ति । प्रदर्शनस्य केवलं त्रयः दिवसाः यावत् भवन्तः दशकशः वा शतशः वा सम्भाव्यसहकारीग्राहकाः अपि ज्ञातुं शक्नुवन्ति, यत् अतीव कार्यक्षमम् अस्ति, उल्लेखनीयं परिणामं च प्राप्नोति
इतिहासस्य गहनतः एकः फैशन-कार्यक्रमः
२००३ तमे वर्षे प्रथमवारं आयोजिता यतः एएफएफ-प्रदर्शनी न केवलं चीन-जापानी-आर्थिक-व्यापार-सम्बन्धानां समृद्धि-विकासस्य साक्षी अभवत्, अपितु एशिया-फैशन-प्रवृत्तीनां महत्त्वपूर्णः प्रवर्तकः अपि अभवत्, विशेषतः चीनीय-कम्पनीनां कृते 1990 तमे वर्षे व्यापकं विपण्यं उद्घाटयति वस्त्रस्य, वस्त्रस्य, गृहसामग्रीणां, उपहारस्य, परिधानस्य च क्षेत्राणि। प्रतिवर्षं एएफएफ-प्रदर्शनी जापानदेशे भागं ग्रहीतुं प्रायः २००० चीनीयकम्पनयः आकर्षयन्ति, येन चीन-जापान-देशस्य आर्थिक-व्यापार-सहकार्यस्य आदर्शः भवति प्रदर्शकानां कृते एएफएफ-प्रदर्शनी न केवलं उत्पादानाम् प्रदर्शनाय ब्राण्ड्-जागरूकतां वर्धयितुं च उत्तमः अवसरः अस्ति, अपितु जापानी-बाजारेण सह कुशलतापूर्वकं सम्बद्धतां प्राप्तुं सुवर्ण-चैनलः अपि अस्ति, यत् कम्पनीभ्यः स्वस्य अन्तर्राष्ट्रीय-क्षितिजं विस्तृतं कर्तुं सम्भाव्य-व्यापार-अवकाशानां च उपयोगं कर्तुं दुर्लभं मञ्चं प्रदाति |. आँकडा दर्शयति यत् एएफएफ-प्रदर्शनेन प्रतिवर्षं आकृष्टाः चीनीय-कम्पनयः चीनस्य जापान-देशं प्रति समान-उत्पादानाम् कुल-निर्यातस्य प्रायः २०% भागं धारयन्ति, यत् द्विपक्षीय-व्यापार-प्रवर्धने एएफएफ-प्रदर्शनस्य महत्त्वपूर्णं योगदानं दृढतया सिद्धयति
संख्यानां पृष्ठतः विपण्यसेतुः
२०२४ तमे वर्षे एएफएफ-प्रदर्शनस्य वसन्त-ओसाका-प्रदर्शनी, ग्रीष्मकालीन-टोक्यो-प्रदर्शनी च द्वयोः अपि प्रभावशालिनः परिणामाः प्राप्ताः । द्वयोः प्रदर्शनयोः ८०० तः अधिकाः प्रदर्शकाः प्रायः १०,००० क्रेतारः च आकर्षिताः आसन् स्थले व्यापारस्य वातावरणं उत्साहपूर्णं आसीत्, प्रदर्शकाः उत्साहेन प्रतिक्रियां दत्तवन्तः । सांख्यिकीनुसारं प्रदर्शनीकाले अपेक्षितव्यवहारस्य अभिप्रेतव्यवहारस्य च अनुपातः ९०% यावत् भवति औसतेन प्रत्येकं प्रदर्शकः ५० तः अधिकैः प्रभावीग्राहकैः सह सम्पर्कं कर्तुं शक्नोति, येषु ६०% अधिकाः नूतनाः ग्राहकाः सन्ति एएफएफ प्रदर्शनस्य आपूर्तिं माङ्गं च संयोजयितुं क्षमतां प्रदर्शयति।
फैशनस्य व्यापारस्य च द्विगुणं भोजम्
एएफएफ-प्रदर्शनी न केवलं उत्पादप्रदर्शनस्य प्रासादः, अपितु व्यापारविनिमयस्य उष्णस्थानम् अपि अस्ति । तेइजिन्, तोयोशिमा, तोरे इत्यस्मात् आरभ्य मरुबेनी, ताकिबेइ च यावत् एते जापानी-उद्योगनेतारः एएफएफ-प्रदर्शने वर्षभरि सक्रियः सन्ति, नूतनानां सहकार्यस्य अवसरान् अन्विष्यन्ते प्रदर्शन्याः सावधानीपूर्वकं विन्यस्तः वस्त्र-वस्त्र-प्रक्रिया-मण्डपः, अन्तर्राष्ट्रीय-ब्राण्ड्-मण्डपः, वस्त्र-जूता-पुट-मण्डपः, जीवनशैली-मण्डपः च प्रदर्शकान् स्वशक्तिं प्रदर्शयितुं व्यापारस्य च सर्वतोमुखेन विस्तारं कर्तुं मञ्चं प्रदाति।
नवम्बर शरद ऋतु प्रदर्शनी - अभूतपूर्व पैमाने पर दूरगामी प्रभावः च
आगामिनी एएफएफ-शरद-प्रदर्शनी टोक्यो-नगरस्य बिगसाइट्-मण्डपे नवम्बर्-मासस्य २७ तः २९ दिनाङ्कपर्यन्तं भविष्यति, अस्य प्रदर्शनीक्षेत्रं २५,००० वर्गमीटर्, १,२०० बूथाः, १२,००० तः अधिकाः व्यावसायिकक्रेतारः च आकर्षयन्ति इति अपेक्षा अस्ति स्केल विशालः अस्ति। चतुर्णां विषयमण्डपानां व्यापकरूपेण वस्त्रं वस्त्रं च, जूता-पुट-उपकरणं, जीवनशैली, अन्तर्राष्ट्रीयब्राण्ड् च कवरं भविष्यति, येन उद्योगे अत्यन्तं अत्याधुनिकप्रवृत्तयः विकासाः च दर्शिताः भविष्यन्ति। प्रदर्शन्याः समये व्यावसायिकमञ्चाः संचारक्रियाकलापाः च उद्योगविशेषज्ञान् नवीनतमसूचनाः साझां कर्तुं, प्रदर्शकानां वैश्विकक्रेतृणां च मध्ये संचारसेतुनिर्माणं कर्तुं, साक्षात्कारसञ्चारस्य अधिकानि अवसरानि सृजितुं, मुक्तं अन्तरक्रियाशीलं च संचारमञ्चं निर्मातुं च आमन्त्रयिष्यन्ति।
अधुना प्रदर्शन्यां भागं गृहीत्वा एकत्र तेजः निर्मायताम्
एएफएफ-प्रदर्शनस्य प्रभावः यथा यथा विस्तारं प्राप्नोति तथा तथा चीन-जापान-वैश्विक-फैशन-उद्योगम् अपि सम्बद्धं कुर्वन् एकः प्रमुखः कडिः अभवत् । २०२४ तमस्य वर्षस्य नवम्बरमासे एएफएफ-प्रदर्शनस्य अन्यस्य रोमाञ्चकारी-अध्यायस्य साक्षिणः भवितुम् टोक्यो-नगरे एकत्रिताः भवेम । एएफएफ-प्रदर्शनी भवन्तं चीन-जापानी-फैशन-सहकार्यस्य नूतनां कथां लिखितुं वैश्विक-फैशन-उद्योगस्य अनन्त-संभावनाः उद्घाटयितुं च हार्दिकतया आमन्त्रयति |. अस्मिन् मञ्चे भवतः कम्पनी ब्राण्ड् च अपूर्वं प्रकाशनं प्राप्स्यति, भवतः उत्पादाः च वैश्विकक्रेतृणां ध्यानं आकर्षयिष्यन्ति । एएफएफ, फैशनस्य व्यापारस्य च अवसरानां संयोजनं कृत्वा भोज्यभोजने भवद्भिः सह सम्मिलितं भवन्तु!
प्रदर्शनी नाम: एएफएफ टोक्यो 2024 शरद ऋतु
प्रदर्शनी समयः नवम्बर २७ तः २९ पर्यन्तं २०२४
प्रदर्शनीस्थानम् : बिग साइट् प्रदर्शनीभवन, टोक्यो, जापान
प्रदर्शन्याः विषये अधिकाधिकजानकारीं, प्रदर्शनार्थं पञ्जीकरणं इत्यादीनां कृते अधुना क्लिक् कुर्वन्तु: https://www.asiafashionfair.jp/zh-cn
प्रतिवेदन/प्रतिक्रिया