समाचारं

प्राकृतिकप्रकाशः, वर्षाजलस्य पुनः उपयोगः, नवीनशक्तिवाहनानि...डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य हरित-अन्वेषणम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं सम्पूर्णनिर्माण-सञ्चालन-प्रक्रियायां न्यून-कार्बन-अवधारणानां एकीकरणं करोति
एकस्य विशालस्य विमानस्थानकस्य हरित अन्वेषणम्
कोर रीडिंग
बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं न केवलं आधुनिकविमाननकेन्द्रम् अस्ति, अपितु निर्माणस्य संचालनस्य च सम्पूर्णप्रक्रियायां प्राकृतिकप्रकाशं प्राप्तुं, वर्षाजलस्य संग्रहणं पुनः उपयोगं च कर्तुं हरितस्य न्यूनकार्बनस्य च विकासस्य अवधारणा एकीकृता अस्ति नवीन ऊर्जावाहनानां उपयोगं कुर्वन्तु... सर्वत्र पारिस्थितिकी-पर्यावरण-अनुकूल-विवरणानि अस्य विशालस्य विमानस्थानकस्य हरित-अन्वेषणं समृद्धयन्ति |
बीजिंग डैक्सिंग अन्तर्राष्ट्रीय विमानस्थानक। मा वेन्क्सियाओ (जनदृष्टिः) इत्यस्य छायाचित्रम्
तियानमेन्-नगरात् दक्षिणदिशि ४६ किलोमीटर् दूरे मध्य-अक्षेण नील-आकाशस्य श्वेत-मेघानां च अधः बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीय-विमानस्थानकं पक्षं प्रसारितं "सुवर्ण-फीनिक्स" इव दृश्यते
यदा एतत् कार्यं प्रारब्धवान् तदा प्रायः पञ्चवर्षेषु एतत् "देशस्य नूतनद्वारं" २०० तः अधिकानि घरेलु-अन्तर्राष्ट्रीय-गन्तव्यस्थानानि प्राप्तवान्, यत्र सञ्चितयात्रिकाणां प्रवाहः १२ कोटिः अस्ति, यत् राजधानी-बीजिंग-नगरस्य कृते नूतनं व्यापारपत्रं जातम् बहिः जगति उद्घाटयितुं।
"सुवर्णफीनिक्सः" नीलगगनस्य स्वप्नं पश्यति, हरितस्य अपि अनुसरणं करोति। टर्मिनल् भवने चतुःमहलस्य गलियारे उभयतः ब्राजीलस्य काष्ठानि, राक्षसाः इत्यादयः हरितवनस्पतयः विमानस्थानकस्य पार्श्वे जीवन्तं भवन्ति, कमलपुष्पाणि पूर्णतया प्रफुल्लितानि सन्ति, वन्यबतकाः च क्षिङ्गवाङ्ग उद्याने क्रीडन्ति... In the greenery, the ingenuity of green development is condensed into one प्रत्येकं विस्तरेण हरितस्य न्यूनकार्बनस्य च अवधारणा विमानस्थानकनिर्माणस्य संचालनस्य च सम्पूर्णप्रक्रियायां प्रचलति
ऊर्जा रक्षन्तु—— २.
योजना, डिजाइनं च ऊर्जायाः उपभोगं न्यूनीकर्तुं प्राकृतिकप्रकाशं प्राकृतिकवायुप्रवाहं च अधिकतमं कर्तुं केन्द्रीक्रियते ।
मौसमः सुष्ठु अस्ति, विमानस्थानकस्य चतुर्थतलस्य "आकाशप्रकाशस्य" माध्यमेन सूर्यः प्रकाशते, येन सम्पूर्णं टर्मिनल् उज्ज्वलं भवति । सूचनामेजस्य विशालः इलेक्ट्रॉनिकपर्दे वास्तविकसमये प्रदर्शितः यत् "तापमानं २५.५ डिग्री सेल्सियस, आरामदायकम्।"
"'स्काईलाइट्' सी-आकारस्य स्तम्भेन सह सम्बद्धा अस्ति, यत् न केवलं टर्मिनल् भवनसंरचनायाः एकीकृतस्य डिजाइनस्य मुख्यविषयः अस्ति, अपितु अन्तर्राष्ट्रीयविज्ञानस्य ऊर्जा-पर्यावरणव्यापारप्रबन्धकः झाङ्ग यान् अपि अधिकतमं करोति बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य प्रौद्योगिकीविभागेन उक्तं यत्, " "स्काईलाइट्" इत्यस्य अतिरिक्तं, टर्मिनल्-मध्ये बृहत्-परिमाणेन दिवसप्रकाश-छतमपि अस्ति, यत्र केन्द्रीय-एल्युमिनियम-जाल-सूर्य-छायाकाचस्य उपयोगेन ५९% प्रत्यक्ष-प्रकाश-अवरोध-दरं, दिवस-प्रकाश-गुणकं न्यूनीकरणं च प्राप्तुं शक्यते ग्रीष्मकालस्य परिस्थितौ ३७% दरं प्राप्नोति, येन दिवसप्रकाशस्य विकिरणस्य न्यूनीकरणस्य च उत्तमं परिणामः भवति
ऊर्जा-बचत-प्रकाशः योजना-निर्माणयोः उपरि निर्भरं भवति, परन्तु स्मार्ट-प्रौद्योगिक्याः उपरि अपि निर्भरं भवति । टर्मिनल् भवने बहवः स्थानानि सुव्यवस्थितानि डिजाइनं स्वीकुर्वन्ति, ये सुन्दराः सन्ति परन्तु प्रकाशस्य नूतनाः आवश्यकताः अपि अग्रे स्थापयन्ति । "प्रकाशस्य" उत्तमं उपयोगं कर्तुं विमानस्थानकेन २४ सौरपदानाम् आधारेण आधाररेखाप्रकाशनसूची निर्मितवती, तथा च अभिनव "नित्यप्रकाशः" अनुकूलनियन्त्रणरणनीतिं निर्मातुं जालप्रणाल्याः उपयोगेन ४०५ प्रकाशनियन्त्रण-एककानां संयोजनं कृतम् "यदा सूर्यः प्रबलः भवति तदा प्रकाशाः स्वयमेव मन्दं भविष्यन्ति अथवा एकैकं समूहं उद्घाटयिष्यन्ति। वर्षाकाले प्रकाशाः स्वयमेव प्रकाशं वर्धयिष्यन्ति। एतेन न केवलं हस्तनिर्णयस्य कार्यभारः न्यूनीकरोति, अपितु भिन्नानां प्रतिक्रिया अपि दातुं शक्यते lighting conditions more sensitively Real-time and fine adjustment "झाङ्ग यान् इत्यनेन उक्तं यत् नियतसमयस्विचिंग् मोड् इत्यस्य तुलने एषा पद्धतिः ३५% विद्युत् रक्षितुं शक्नोति तथा च वर्षे पूर्णे २० लक्षं किलोवाट् घण्टानां रक्षणं कर्तुं शक्नोति।
प्रकाशस्य अतिरिक्तं ऊर्जायाः अन्यः "बृहत् उपयोक्ता" वातानुकूलनव्यवस्था अस्ति । वातानुकूलनयंत्रैः प्रयुक्ता ऊर्जा कथं "कृशः" भवति ? टर्मिनलभवने बाह्यतापशक्तिं प्रतिबिम्बयितुं द्विस्तरीयं न्यून-उत्सर्जनस्य काचस्य उपयोगः भवति, संक्रमणऋतौ प्राकृतिकवायुप्रवाहं प्राप्तुं छतौ विद्युत्-वायु-प्रकाशाः स्थापिताः भवन्ति, यदा बहिः वायु-तापमानं उपयुक्तं भवति, मूलतः आन्तरिक-आवश्यकतानां पूर्तिं कर्तुं शक्नोति; वातानुकूलनप्रणाली निष्क्रियं कर्तुं शक्यते तथा च नूतनवातानुकूलकस्य उपयोगः कर्तुं शक्यते त्यजतु"...
तदतिरिक्तं विमानस्थानकेन बृहत्-परिमाणेन युग्मितं भू-स्रोत-तापपम्प-प्रणाली अपि निर्मितवती अस्ति, यत् हिम-भण्डारणं विद्युत्-शीतलन-प्रौद्योगिक्याः च संयोजनं करोति, यस्य पूरकं क्षेत्रीय-गैस-बॉयलर-शिखर-मुण्डनं भवति, येन विमानस्थानकस्य २५.७ मिलियन-रूप्यकाणां तापन-शीतलन-समस्यायाः प्रभावीरूपेण समाधानं भवति समर्थनभवनानां वर्गमीटर् । रिपोर्ट्-अनुसारं २०२० तः २०२३ पर्यन्तं भू-स्रोत-ताप-पम्प-प्रणाल्याः निष्कासितायाः भूतापीय-ऊर्जायाः कुल-मात्रा १५,००४ टन-मानक-अङ्गारस्य रक्षणस्य, कार्बन-उत्सर्जनस्य ४०,५०० टन-पर्यन्तं न्यूनीकरणस्य च बराबरम् अस्ति
वैज्ञानिकं जलं—— २.
जल-बचत-उपकरणानाम् प्रचारः, वर्षा-जलस्य संग्रहणं पुनः उपयोगं च, "स्पञ्ज-विमानस्थानकस्य" भण्डारण-क्षमतां च वर्धयतु ।
अस्मिन् वर्षे मार्चमासे बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकं २०२३ तमे वर्षे चीनदेशे जलसंरक्षणस्य शीर्षदशशास्त्रीयप्रकरणानाम् एकः इति चयनितम् । "विमानस्थानकेषु जलस्य उपभोगः सर्वदा अधिकः एव आसीत्। जलसंरक्षणं अस्माकं कृते विश्वस्तरीयं हरितविमानस्थानकं निर्मातुं शक्तिशाली साधनम् अस्ति तथा च विश्वस्य विमानस्थानकेषु जलसंरक्षणस्य मापदण्डं निर्धारयितुं शक्नोति।अन्तर्राष्ट्रीयस्य महाप्रबन्धकः वाङ्ग लुबिङ्ग् अवदत् बीजिंग डैक्सिंग अन्तर्राष्ट्रीय विमानस्थानकस्य विज्ञानं प्रौद्योगिकीविभागः।
जलं रक्षन्तु, लघुवस्तूनि आरभ्यताम्। स्नानगृहे प्रक्षालनाकुण्डात् आरभ्य मिश्रितप्रवाहक्षेत्रे पेयजलपर्यन्तं विमानस्थानकं असंपर्कस्वचालितसमापनयुक्तानि सर्वाणि जलबचतयन्त्राणि उपयुज्यते, विलम्बितप्रवेशस्य उद्घाटनं बन्दीकरणं च भवति अन्तर्राष्ट्रीयविज्ञानस्य प्रौद्योगिकीप्रबन्धनव्यापारप्रबन्धकः काङ्ग चुनहुआ अवदत् यत्, "टर्मिनलभवनं इत्यादिषु सर्वेषु प्रमुखक्षेत्रेषु प्रथमश्रेणीयाः जलबचने उपकरणानां उपयोगः भवति, तथा च सम्पूर्णे स्थले जलबचतयन्त्राणां प्रवेशस्य दरः शतप्रतिशतम् अस्ति तथा बीजिंग डैक्सिङ्ग अन्तर्राष्ट्रीयविमानस्थानकस्य प्रौद्योगिकीविभागः। अनुमानं भवति यत् परिचालनात् आरभ्य बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानके प्रतियात्रिकस्य वार्षिकजलस्य औसतं उपभोगः ३० लीटरात् न्यूनः अस्ति, यत् चीनस्य नागरिकविमाननप्रशासनस्य "१४ तमे पञ्चवर्षीययोजनायाः" जलस्य उपभोगस्य लक्ष्यस्य आर्धं भवति
रक्षणस्य अतिरिक्तं अस्माभिः मुक्तस्रोतः अपि भवितुमर्हति । विमानस्थानकस्य छतौ वर्षाजलसंग्रहणटङ्कद्वयं भवति यस्य कुलक्षमता ६,००० घनमीटर् अस्ति । वर्षाजलस्य मानकानां अनुरूपं उपचारानन्तरं वातानुकूलनार्थं परिसञ्चारितशीतलनजलरूपेण, टर्मिनल्-गलियार-उद्यानस्य कृते सिञ्चनजलरूपेण च उपयोक्तुं शक्यते न केवलं, विमानस्थानकं पारगम्य इष्टकानां उपयोगं करोति, तथा च वर्षाजलस्य त्वरितप्रवेशं संग्रहणं च सुलभं कर्तुं डुबन्तः हरितस्थानानि विविधानि जलसञ्चयसुविधानि च स्थापितानि, येन वर्षाजलस्य प्राकृतिकसञ्चयः, प्राकृतिकप्रवेशः, प्राकृतिकशुद्धिः, स्थायिजलसञ्चारः च भवति प्रतिवर्षं सहस्राधिकं घनमीटर् वर्षाणां उपयोगं करोति ।
वर्षाजलसङ्ग्रहः विमानस्थानकसञ्चालनस्य सुरक्षायाः अपि निकटतया सम्बद्धः अस्ति । बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं योङ्गडिङ्ग्-नद्याः जलप्रलयक्षेत्रे स्थितम् अस्ति । योजनायाः निर्माणस्य च आरम्भे विमानस्थानकं "स्पञ्जविमानस्थानकम्" इति स्थानं लंगरितवान् । विमानस्थानकस्य पार्श्वे युगपत् निर्मितस्य क्षिङ्गवाङ्ग-सरोवरस्य अधुना तरङ्गजलं, कमलपत्रक्षेत्राणि च सन्ति । "अस्य सरोवरस्य निर्माणस्य मूल अभिप्रायः विमानस्थानकस्य भण्डारणक्षमतां वर्धयितुं जलाशयरूपेण उपयोक्तुं च आसीत्। अधुना इदं प्रतीयते यत् अस्य पारिस्थितिकमूल्यं अपि अधिकं वर्तते।
"जलप्रयोगस्य" अन्ते, घरेलुमलजलस्य, तैलमलजलस्य सफाई, अपशिष्टद्रवस्य हिमविच्छेदनम् इत्यादीनां कृते, विमानस्थानकं मलजलं "न बहिः आगच्छति" इति आग्रहं करोति, पूर्णसङ्ग्रहं, पूर्णं उपचारं, पूर्णपुनर्प्रयोगं च प्राप्नोति "विशेषतः शिशिरे हिमविच्छेदन-अपशिष्टद्रवस्य रासायनिक-आक्सीजन-उपभोगः अधिकः भवति । यदि तस्य निर्वहनं विना नद्यः सरोवरेषु च भवति तर्हि जलस्य गुणवत्तायां जलजीवने च प्रतिकूलप्रभावः भविष्यति इति कारणात् बीजिंग-डाक्सिङ्ग्-इत्यनेन अन्तर्राष्ट्रीयविमानस्थानकं निर्मितम् विमानस्थानक-आइसिंग-अपशिष्टद्रवस्य शून्य-बहिर्वाहं प्राप्तुं पारिस्थितिकी-सुरक्षायाः रक्षणाय च विमानस्थानक-आइसिंग-द्रव-पुनर्जन्म-उपचार-प्रणाली स्थापिता अस्ति
न्यूनकार्बनसञ्चालनम्—— २.
नूतनानां ऊर्जायानानां भागः प्रायः ८०% भवति, बहिर्गच्छन्तीनां विमानानाम् आर्धाधिकं न्यूनीकृतधावनमार्गे एव उड्डीयन्ते ।
विमानस्थानकविमानक्षेत्रे शटलबस्, विमानयात्रीलिफ्ट्, सामानट्रैक्टर् इत्यादीनि वाहनानि आगत्य आगत्य गच्छन्ति । यद्यपि आकाराः, आदर्शाः च भिन्नाः सन्ति तथापि तेषु सर्वेषु एकं समानं वस्तु अस्ति - ते विद्युत् चालिताः सन्ति ।
प्रारम्भात् परं विगतपञ्चवर्षेषु बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकेन "नील-आकाशस्य रक्षणार्थं युद्धं जित्वा" इति प्रासंगिकानि आवश्यकतानि सख्यं कार्यान्वितम् अस्ति ७९.१९% यावत् अभवत्, यत् "१४ तमे पञ्चवर्षीययोजनायाः" नागरिकविमाननहरितविकासविशेषस्य अपेक्षया अधिकम् अस्ति योजनायां २५% आवश्यकता बहु अधिका अस्ति
नवीनशक्तिप्रयोगः तत्रैव न स्थगयति। बीजिंग डैक्सिङ्ग अन्तर्राष्ट्रीयविमानस्थानकं धावनमार्गस्य सुरक्षा, पायलट्-चकाचौंधः, विद्युत्-चुम्बकीय-हस्तक्षेपः इत्यादीनां विषयाणां मूल्याङ्कनं कृतवान् यत् प्रकाश-विद्युत्-प्रणाल्याः कारणेन आनेतुं शक्यते "अस्माभिः उड्डयनक्षेत्रे धावनमार्गस्य पार्श्वे प्रकाशविद्युत्प्रणाली निर्मितवती अस्ति यत् विमानस्थानकं सम्प्रति पार्किङ्गभवनेषु, मालक्षेत्रस्य छतेषु अन्येषु क्षेत्रेषु सौरप्रकाशविद्युत्प्रणाल्याः निर्माणस्य प्रबलतया प्रचारं कुर्वन् अस्ति, यत् वार्षिकबचनां प्राप्तुं शक्नोति १,९०० टन मानक अङ्गारः ।
"नवीनशक्तिः उपयुज्य" परिचालनविवरणेषु सावधानीपूर्वकं ध्यानं दातव्यम् ।
गोदीकृतविमानस्य परितः भूमौ बहवः पीताः उत्थापनयन्त्राणि दृष्टिगोचराः सन्ति । "इयं भूमिगतविमानस्य भूवातानुकूलनप्रणाली अस्ति या पार्किङ्गसमये विमानस्य शीतलनतापनसेवाः प्रदातुं शक्नोति, बन्दरगाहे डॉकिंग्काले वातानुकूलनस्य आरम्भार्थं विमानस्य सहायकशक्ति-एककस्य उपरि अवलम्बनस्य आवश्यकतां परिहरति, अतः ईंधनस्य उपभोगः न्यूनीकरोति झाङ्ग यान् अपि अवदत् यत्, "भविष्यत्काले यदा प्रयोगे भवति तदा उपकरणं भूमिगतरूपेण पूर्णतया अवनयितुं शक्यते, येन सेतुस्य तारबन्धनं भारं च न्यूनीकरोति।”
C-आकारस्य स्तम्भस्य उपरिभागे सम्बद्धः "आकाशप्रकाशः" । अस्माकं संवाददाता वाङ्ग झोउ इत्यस्य छायाचित्रम्
संचालनविधिः अपि निरन्तरं अनुकूलितः भवति । नागरिकविमानन-डाक्सिङ्ग-विमानस्थानक-निरीक्षण-ब्यूरो-द्वारा चालितं, बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकस्य ५३% बहिर्गमन-विमानयानानि "धावनमार्गस्य उड्डयनस्य न्यूनीकरणं" प्राप्तवन्तः, अर्थात् विमानाः उड्डयन-टैक्सी-दूरतां पूरयितुं सुरक्षां सुनिश्चित्य च प्रवेशार्थं लघुतर-टैक्सी-मार्गाणां उपयोगं कुर्वन्ति तथा टैक्सी-यान-अन्तरं न्यूनीकरोति, येन वर्षे पूर्णे कार्बन-उत्सर्जनस्य न्यूनीकरणं ६,३८० टन-पर्यन्तं भविष्यति इति अपेक्षा अस्ति ।
"गतवर्षस्य जूनमासे वयं 'कट् द बेण्ड् एण्ड् मेक द स्ट्रेट्' पायलट् प्रारब्धवन्तः, विमाननियन्त्रणहस्तांतरणबिन्दून् लचीलेन उपयोगं कृतवन्तः, विमानयाननियन्त्रणेन सह संचारं समन्वयं च सुदृढं कुर्मः, अधिकाधिकं अन्तः बहिश्च विमानयानानां 'सीधारेखाः ग्रहीतुं' अनुमतिं ददामः चक्करं विना।'" झाङ्ग यान् परिचयं कृतवान्। सम्प्रति बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकं प्रतिदिनं औसतेन ४० तः अधिकानि "कट्-एण्ड्-टर्न्"-विमानयानानि सन्ति, येन प्रतिदिनं औसतेन १३१ निमेषाः भू-टैक्सी-यानस्य समयः रक्षितः भवति इति अनुमानं भवति यत् एतेन प्रतिवर्षं १,१६८ टन-इन्धनस्य रक्षणं भविष्यति तथा ६.८४ मिलियन युआन् इत्यस्य ईंधनव्ययस्य रक्षणं भवति ।
"गोल्डन् फीनिक्स" हरितं अनुसृत्य सर्वदा मार्गे एव भवति।
प्रतिवेदन/प्रतिक्रिया