समाचारं

बीजिंग-नगरस्य सुन्दरं नीलं आकाशं "शीतलं भंवरनीलं" निरन्तरं वर्तते, विकीर्णवज्रपातैः सह

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे आरभ्य बीजिंग-नगरस्य आकाशं "शीत-भंवर-नीलस्य" सुन्दरं हास्य-संस्करणं जातम्, यत् नेटिजनैः "सुन्दरं नील-आकाशम्" इति सजीवरूपेण उच्यते तदतिरिक्तं तापमानं आर्द्रता च पूर्वापेक्षया न्यूनं जातम्, वायुः च is no longer so "sauna" ”, तत्क्षणमेव जनान् कुरकुरे शरदवायुस्य भावः ददाति।"शीतभंवरनीलस्य" अद्वितीयः मौसमघटना किमर्थम् एतादृशः अद्भुतः आरामदायकः च मौसमः अस्ति ?
वेन होङ्गझेङ्ग इत्यस्य चित्रम्मौसमविभागेन व्याख्यातं यत् शीतभंवरः मध्यम-उच्च-क्षोभमण्डले विद्यते इति शीतलकेन्द्रं युक्तं न्यूनदाबव्यवस्था अस्ति प्रायः पश्चिममेखलायां उच्च-उच्चतायां गर्ते निर्मितं भवति यदा शीत-संवाहः सुदृढः भवति, गर्तस्य गभीरं प्रविशति च तदा गर्त-रेखां छित्त्वा निमीलित-निम्न-दाब-व्यवस्थां निर्मातुम् अर्हति, यत् शीत-भंवरः भवति बीजिंगक्षेत्रं प्रभावितं कुर्वन् शीतभंवरः मुख्यतया तस्य केन्द्रस्य स्थानस्य आधारेण पूर्वोत्तरशीतभंवरः, उत्तरचीनशीतभंवरः इति द्वयोः प्रकारयोः विभक्तुं शक्यते यतो हि शीतभंवरः निमीलितसञ्चारः भवति, तस्य मार्गदर्शितः वायुप्रवाहः दुर्बलः भवति, तस्य गतिवेगः च तुल्यकालिकरूपेण मन्दः भवति, अतः कस्मिंश्चित् क्षेत्रे दीर्घकालीनः प्रभावः भवितुम् अर्हति
"शीतभंवरनील" आकाशस्य निर्माणं मुख्यतया शीतभंवरेण आनयितस्य शीतलवायुः, स्पष्टवायुः च इति कारणम् अस्ति ।शीतः भंवरः एकः निमीलितः परिसञ्चरणः अस्ति यः घड़ीयानस्य विपरीतदिशि परिभ्रमति नीलाकाशः । शीतलवायुः अपि तापमानं न्यूनीकरिष्यति, पूर्ववर्ती उच्चतापमानं, तापं च प्रफुल्लयिष्यति ।
परन्तु शीतः भंवरः न केवलं नीलगगनम् आनयति, अपितु वर्षणं अपि जनयितुं शक्नोति, विशेषतः प्रबलं संवहनी मौसमम् ।, अतः विशेषं ध्यानं दातव्यम् । शीतलभंवराः मध्य-अक्षांशतः उच्च-अक्षांशपर्यन्तं दक्षिणदिशि शुष्कशीतवायुः मार्गदर्शनं कर्तुं शक्नुवन्ति यदा निम्नस्तराः उष्णसंवाहनेन सौरविकिरणेन च तापिताः भवन्ति तदा ते प्रायः "ऊर्ध्वभागे शीतलं अधः च उष्णं" इति अस्थिरं स्तरीकरणं निर्मान्ति । उपरि शुष्कं अधः आर्द्रं च", यस्य परिणामः अल्पकालीनः प्रबलः भवति तीव्रः संवहनी मौसमः यथा वर्षा, वज्रपातः तथा च प्रचण्डवायुः, अश्मपातः अपि च व्याघ्रः
सुखेन, २.आगामिषु कतिपयेषु दिनेषु उत्तरचीनदेशः शीतलभंवरस्य प्रभावेण निरन्तरं प्रभावितः भविष्यति, सर्वे च एतस्य "शीतभंवरनीलस्य" सौन्दर्यस्य आनन्दं निरन्तरं प्राप्तुं शक्नुवन्ति । परन्तु तत्सहकालं उत्तरचीनदेशे न्यूनभंवरस्य प्रभावेण विकीर्णसंवहनीमौसमस्य निवारणाय अधिकसावधानताः करणीयाः सन्ति
बीजिंगनगरे विशिष्टपूर्वसूचनातः न्याय्यं चेत्,१४ दिनाङ्कात् २० दिनाङ्कपर्यन्तं पूर्वानुमाने प्रतिदिनं "वज्रपातः" इति शब्दः आसीत् ।; वज्रपातः बहुधा भवति, अतः आगामिषु मौसमपूर्वसूचनेषु चेतावनीसूचनासु च ध्यानं दातुं स्मर्यताम् ।
प्रतिवेदन/प्रतिक्रिया